मलार, तृतीय मेहल, अष्टपधेया, प्रथम गृह: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदि तस्य कर्मणि, तदा सः सत्यं गुरुं विन्दति; तादृशं कर्म विना सः न लभ्यते।
स सत्यगुरुं मिलति, सः सुवर्णरूपेण परिणमति, यदि भगवतः इच्छा अस्ति। ||१||
हे मम मनः भगवतः नाम्नि हर हर हरे चैतन्यं केन्द्रीकुरु।
भगवान् सच्चे गुरुद्वारा लभ्यते, ततः सच्चे भगवते विलीनः तिष्ठति। ||१||विराम||
आध्यात्मिकप्रज्ञा सत्यगुरुद्वारा प्रवहति, ततः एषा निन्दनीयता दूरीकृता भवति।
सत्यगुरुद्वारा भगवान् साक्षात्कृतः भवति, ततः, सः पुनर्जन्मगर्भे पुनः कदापि न निक्षिप्तः भवति। ||२||
गुरुप्रसादेन मर्त्यः जीवने म्रियते, एवं म्रियमाणः शब्दवचनस्य अभ्यासार्थं जीवति।
स एव मोक्षद्वारं विन्दति, यः स्वस्य अन्तः आत्मनः अभिमानं निर्मूलयति। ||३||
गुरुप्रसादेन मर्त्यः भगवतः गृहे पुनर्जन्म प्राप्नोति, अन्तःतः मायाम् उन्मूलनं कृत्वा।
अभक्ष्यं खादति, विवेकबुद्ध्या च धन्यः; सः परमपुरुषं, आदिमेश्वरदेवं मिलति। ||४||
जगत् अचेतनं, गच्छन् शो इव; मर्त्यः राजधानीं नष्टं कृत्वा गच्छति।
भगवतः लाभः सत्संगते सत्यसङ्घे लभ्यते; सुकर्मणा लभ्यते । ||५||
सत्यगुरुं विना कोऽपि न लभते; एतत् मनसि पश्य, हृदये च एतत् विचारय।
महता सौभाग्येन मर्त्यः गुरुं विन्दति, भयङ्करं जगत्-सागरं च लङ्घयति। ||६||
भगवतः नाम मम लंगरः आश्रयः च अस्ति। भगवन्नामस्य समर्थनमेव गृह्णामि हरः हरः।
हे प्रिय भगवन् कृपां कृत्वा मां गुरुसमागमाय नेतु, येन अहं मोक्षद्वारं प्राप्नुयाम्। ||७||
अस्माकं भगवता गुरुणा मर्त्यस्य ललाटे अभिलेखितं पूर्वनिर्धारितं दैवं न मेटयितुं शक्यते।
हे नानक, ते विनयशीलाः भूताः सिद्धाः, ये भगवतः इच्छायाः प्रसन्नाः। ||८||१||
मलार, तृतीय मेहल : १.
त्रिगुणं - त्रिप्रवृत्तिं चिन्तयन् वेदवचनेन जगत् प्रवृत्तम्।
नाम विना मृत्युदूतेन दण्डं प्राप्नोति; पुनर्जन्मनि आगच्छति गच्छति च, पुनः पुनः।
सच्चे गुरुणा सह मिलित्वा जगत् मुक्तं भवति, मोक्षद्वारं च लभते। ||१||
सच्चे गुरुसेवायां मर्त्य निमज्जस्व |
महासौभाग्येन मर्त्यः सिद्धगुरुं विन्दति, भगवतः नाम हर, हर इति ध्यायति। ||१||विराम||
भगवान् स्वेच्छाप्रीत्या विश्वं सृष्टवान् भगवान् स्वयम् पोषणं आश्रयं च ददाति ।
भगवान् स्वेच्छया मर्त्यस्य मनः निर्मलं करोति, प्रेम्णा च भगवता अनुकूलं करोति।
भगवान् स्वेच्छया मर्त्यं सर्वजीवनस्य अलङ्कारं सच्चिगुरुं मिलितुं नेति। ||२||
वाहो ! वाहो ! धन्यः महान् च तस्य बनिस्य सत्यं वचनम्। कतिपये एव गुरमुखवत् अवगच्छन्ति।
वाहो ! वाहो ! ईश्वरस्य स्तुतिं महान् इति! तस्य इव महान् अन्यः कोऽपि नास्ति।
यदा ईश्वरस्य अनुग्रहः प्राप्यते तदा सः स्वयमेव मर्त्यं क्षमति, स्वेन सह च एकीकरोति। ||३||
सत्यगुरुः अस्माकं सत्यं परमेश्वरं गुरुं च प्रकाशितवान्।
अम्ब्रोसियल अमृतं वर्षति, मनः तृप्तं भवति, सच्चिदानन्देन सह प्रेम्णा अनुकूलः भवति।
भगवतः नाम्ना सदा कायाकल्पः भवति; न पुनः कदापि शुष्कं न शुष्यति च। ||४||