मम अन्तः संशयः माया च अपहृताः, अहं च भगवतः सत्यनाम्नि नाम विलीनः अस्मि।
भगवतः सत्यनाम्नि विलीनः, भगवतः गौरवपूर्णाः स्तुतिः गायामि; मम प्रियं मिलित्वा अहं शान्तिं प्राप्तवान्।
अहं नित्यं आनन्दे अहोरात्रौ; अहङ्कारः मम अन्तः निष्कासितः अस्ति।
ये चैतन्ये नाम निक्षिपन्ति तेषां पादयोः पतामि ।
शरीरं हिरण्यमिव भवति, यदा सच्चः गुरुः स्वयमेव एकं संयोजयति। ||२||
वयं सत्यं भगवन्तं स्तुवामः, यदा सच्चः गुरुः अवगमनं प्रदाति।
सत्यगुरुं विना संशयेन मोहिताः भवन्ति; परलोकं गत्वा किं मुखं प्रदर्शयिष्यन्ति?
किं मुखं दर्शयिष्यन्ति, यदा ते तत्र गच्छन्ति? ते स्वपापानां विषये पश्चात्तापं करिष्यन्ति, पश्चात्तापं च करिष्यन्ति; तेषां कर्माणि केवलं दुःखं दुःखं च आनयिष्यन्ति।
ये नामेन ओतप्रोताः ते भगवतः प्रेमस्य गहने किरमिजीवर्णे रञ्जिताः भवन्ति; ते भर्तुः भगवतः सत्त्वे विलीयन्ते।
भगवतः इव महत् अन्यं न कल्पयितुं शक्नोमि; अहं कस्मै गत्वा वदामि?
वयं सत्यं भगवन्तं स्तुवामः, यदा सच्चः गुरुः अवगमनं प्रदाति। ||३||
सत्यतमं स्तुवतां पादयोः पतामि ।
ते विनयशीलाः सत्त्वाः सत्याः, निर्मलशुद्धाः च; तान् मिलित्वा सर्वं मलं प्रक्षाल्यते।
तान् मिलित्वा सर्वं मलं प्रक्षाल्यते; सत्यकुण्डे स्नात्वा सत्यवादी भवति, सहजतया सहजतया।
सच्चे गुरुणा नाम साक्षात्कारं दत्तं भगवतः अमलनाम अगाह्यम् अगोचरम्।
ये भगवतः रात्रौ दिवा भक्तिपूजां कुर्वन्ति, ते तस्य प्रेम्णा ओतप्रोताः भवन्ति; सच्चे भगवते लीनास्ते नानक ।
सत्यतमं ध्यायमानानां पादयोः पतामि । ||४||४||
Vaar Of Wadahans, Fourth Mehl: लला-बेहलीमा इत्यस्य धुने गायितुं:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, तृतीय मेहल : १.
महाहंसाः शब्दवचनेन ओतप्रोताः; ते हृदये सत्यं नाम निक्षिपन्ति।
सत्यं सङ्गृह्य सत्ये सदा तिष्ठन्ति सत्यनाम प्रेम्णा भवन्ति।
ते सदा शुद्धाः निर्मलाः च - मलः तान् न स्पृशति; ते प्रजापतिप्रभुप्रसादेन धन्याः भवन्ति।
ये रात्रिदिनं ध्यायन्ति तेभ्यः नानक यज्ञोऽस्मि । ||१||
तृतीय मेहलः १.
महाहंसः इति मया मत्वा तेन सह सङ्गतिः कृता ।
यदि अहं जानामि स्म यत् सः जन्मतः एव कृपणः बगुला एव अस्ति तर्हि अहं तं न स्पृशिष्यामि स्म । ||२||
तृतीय मेहलः १.
हंसान् तरन्तं दृष्ट्वा बगुलाः ईर्ष्याम् अभवताम् ।
किन्तु दरिद्राः बगुलाः मग्नाः मृताः, अधः शिरः, उपरि च पादाः प्लवन्ति स्म। ||३||
पौरी : १.
त्वमेव स्वयमेव, सर्वं स्वयमेव; त्वया एव सृष्टिः सृष्टा ।
त्वमेव स्वयं निराकारः प्रभुः; त्वदन्यः अन्यः नास्ति।
त्वं कारणानां सर्वशक्तिमान्; यत् त्वं करोषि, तत् भवितुं आगच्छति।
त्वं सर्वभूतेभ्यः दानं ददासि, तेषां याचना विना।
सर्वे "वाहो! वाहो!" धन्यः धन्यः सच्चो गुरुः, यः भगवतः नाम परं दानं दत्तवान्। ||१||