श्री गुरु ग्रन्थ साहिबः

पुटः - 585


ਭ੍ਰਮੁ ਮਾਇਆ ਵਿਚਹੁ ਕਟੀਐ ਸਚੜੈ ਨਾਮਿ ਸਮਾਏ ॥
भ्रमु माइआ विचहु कटीऐ सचड़ै नामि समाए ॥

मम अन्तः संशयः माया च अपहृताः, अहं च भगवतः सत्यनाम्नि नाम विलीनः अस्मि।

ਸਚੈ ਨਾਮਿ ਸਮਾਏ ਹਰਿ ਗੁਣ ਗਾਏ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਏ ॥
सचै नामि समाए हरि गुण गाए मिलि प्रीतम सुखु पाए ॥

भगवतः सत्यनाम्नि विलीनः, भगवतः गौरवपूर्णाः स्तुतिः गायामि; मम प्रियं मिलित्वा अहं शान्तिं प्राप्तवान्।

ਸਦਾ ਅਨੰਦਿ ਰਹੈ ਦਿਨੁ ਰਾਤੀ ਵਿਚਹੁ ਹੰਉਮੈ ਜਾਏ ॥
सदा अनंदि रहै दिनु राती विचहु हंउमै जाए ॥

अहं नित्यं आनन्दे अहोरात्रौ; अहङ्कारः मम अन्तः निष्कासितः अस्ति।

ਜਿਨੀ ਪੁਰਖੀ ਹਰਿ ਨਾਮਿ ਚਿਤੁ ਲਾਇਆ ਤਿਨ ਕੈ ਹੰਉ ਲਾਗਉ ਪਾਏ ॥
जिनी पुरखी हरि नामि चितु लाइआ तिन कै हंउ लागउ पाए ॥

ये चैतन्ये नाम निक्षिपन्ति तेषां पादयोः पतामि ।

ਕਾਂਇਆ ਕੰਚਨੁ ਤਾਂ ਥੀਐ ਜਾ ਸਤਿਗੁਰੁ ਲਏ ਮਿਲਾਏ ॥੨॥
कांइआ कंचनु तां थीऐ जा सतिगुरु लए मिलाए ॥२॥

शरीरं हिरण्यमिव भवति, यदा सच्चः गुरुः स्वयमेव एकं संयोजयति। ||२||

ਸੋ ਸਚਾ ਸਚੁ ਸਲਾਹੀਐ ਜੇ ਸਤਿਗੁਰੁ ਦੇਇ ਬੁਝਾਏ ॥
सो सचा सचु सलाहीऐ जे सतिगुरु देइ बुझाए ॥

वयं सत्यं भगवन्तं स्तुवामः, यदा सच्चः गुरुः अवगमनं प्रदाति।

ਬਿਨੁ ਸਤਿਗੁਰ ਭਰਮਿ ਭੁਲਾਣੀਆ ਕਿਆ ਮੁਹੁ ਦੇਸਨਿ ਆਗੈ ਜਾਏ ॥
बिनु सतिगुर भरमि भुलाणीआ किआ मुहु देसनि आगै जाए ॥

सत्यगुरुं विना संशयेन मोहिताः भवन्ति; परलोकं गत्वा किं मुखं प्रदर्शयिष्यन्ति?

ਕਿਆ ਦੇਨਿ ਮੁਹੁ ਜਾਏ ਅਵਗੁਣਿ ਪਛੁਤਾਏ ਦੁਖੋ ਦੁਖੁ ਕਮਾਏ ॥
किआ देनि मुहु जाए अवगुणि पछुताए दुखो दुखु कमाए ॥

किं मुखं दर्शयिष्यन्ति, यदा ते तत्र गच्छन्ति? ते स्वपापानां विषये पश्चात्तापं करिष्यन्ति, पश्चात्तापं च करिष्यन्ति; तेषां कर्माणि केवलं दुःखं दुःखं च आनयिष्यन्ति।

ਨਾਮਿ ਰਤੀਆ ਸੇ ਰੰਗਿ ਚਲੂਲਾ ਪਿਰ ਕੈ ਅੰਕਿ ਸਮਾਏ ॥
नामि रतीआ से रंगि चलूला पिर कै अंकि समाए ॥

ये नामेन ओतप्रोताः ते भगवतः प्रेमस्य गहने किरमिजीवर्णे रञ्जिताः भवन्ति; ते भर्तुः भगवतः सत्त्वे विलीयन्ते।

ਤਿਸੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਸੂਝਈ ਕਿਸੁ ਆਗੈ ਕਹੀਐ ਜਾਏ ॥
तिसु जेवडु अवरु न सूझई किसु आगै कहीऐ जाए ॥

भगवतः इव महत् अन्यं न कल्पयितुं शक्नोमि; अहं कस्मै गत्वा वदामि?

ਸੋ ਸਚਾ ਸਚੁ ਸਲਾਹੀਐ ਜੇ ਸਤਿਗੁਰੁ ਦੇਇ ਬੁਝਾਏ ॥੩॥
सो सचा सचु सलाहीऐ जे सतिगुरु देइ बुझाए ॥३॥

वयं सत्यं भगवन्तं स्तुवामः, यदा सच्चः गुरुः अवगमनं प्रदाति। ||३||

ਜਿਨੀ ਸਚੜਾ ਸਚੁ ਸਲਾਹਿਆ ਹੰਉ ਤਿਨ ਲਾਗਉ ਪਾਏ ॥
जिनी सचड़ा सचु सलाहिआ हंउ तिन लागउ पाए ॥

सत्यतमं स्तुवतां पादयोः पतामि ।

ਸੇ ਜਨ ਸਚੇ ਨਿਰਮਲੇ ਤਿਨ ਮਿਲਿਆ ਮਲੁ ਸਭ ਜਾਏ ॥
से जन सचे निरमले तिन मिलिआ मलु सभ जाए ॥

ते विनयशीलाः सत्त्वाः सत्याः, निर्मलशुद्धाः च; तान् मिलित्वा सर्वं मलं प्रक्षाल्यते।

ਤਿਨ ਮਿਲਿਆ ਮਲੁ ਸਭ ਜਾਏ ਸਚੈ ਸਰਿ ਨਾਏ ਸਚੈ ਸਹਜਿ ਸੁਭਾਏ ॥
तिन मिलिआ मलु सभ जाए सचै सरि नाए सचै सहजि सुभाए ॥

तान् मिलित्वा सर्वं मलं प्रक्षाल्यते; सत्यकुण्डे स्नात्वा सत्यवादी भवति, सहजतया सहजतया।

ਨਾਮੁ ਨਿਰੰਜਨੁ ਅਗਮੁ ਅਗੋਚਰੁ ਸਤਿਗੁਰਿ ਦੀਆ ਬੁਝਾਏ ॥
नामु निरंजनु अगमु अगोचरु सतिगुरि दीआ बुझाए ॥

सच्चे गुरुणा नाम साक्षात्कारं दत्तं भगवतः अमलनाम अगाह्यम् अगोचरम्।

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰਹਿ ਰੰਗਿ ਰਾਤੇ ਨਾਨਕ ਸਚਿ ਸਮਾਏ ॥
अनदिनु भगति करहि रंगि राते नानक सचि समाए ॥

ये भगवतः रात्रौ दिवा भक्तिपूजां कुर्वन्ति, ते तस्य प्रेम्णा ओतप्रोताः भवन्ति; सच्चे भगवते लीनास्ते नानक ।

ਜਿਨੀ ਸਚੜਾ ਸਚੁ ਧਿਆਇਆ ਹੰਉ ਤਿਨ ਕੈ ਲਾਗਉ ਪਾਏ ॥੪॥੪॥
जिनी सचड़ा सचु धिआइआ हंउ तिन कै लागउ पाए ॥४॥४॥

सत्यतमं ध्यायमानानां पादयोः पतामि । ||४||४||

ਵਡਹੰਸ ਕੀ ਵਾਰ ਮਹਲਾ ੪ ਲਲਾਂ ਬਹਲੀਮਾ ਕੀ ਧੁਨਿ ਗਾਵਣੀ ॥
वडहंस की वार महला ४ ललां बहलीमा की धुनि गावणी ॥

Vaar Of Wadahans, Fourth Mehl: लला-बेहलीमा इत्यस्य धुने गायितुं:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਬਦਿ ਰਤੇ ਵਡ ਹੰਸ ਹੈ ਸਚੁ ਨਾਮੁ ਉਰਿ ਧਾਰਿ ॥
सबदि रते वड हंस है सचु नामु उरि धारि ॥

महाहंसाः शब्दवचनेन ओतप्रोताः; ते हृदये सत्यं नाम निक्षिपन्ति।

ਸਚੁ ਸੰਗ੍ਰਹਹਿ ਸਦ ਸਚਿ ਰਹਹਿ ਸਚੈ ਨਾਮਿ ਪਿਆਰਿ ॥
सचु संग्रहहि सद सचि रहहि सचै नामि पिआरि ॥

सत्यं सङ्गृह्य सत्ये सदा तिष्ठन्ति सत्यनाम प्रेम्णा भवन्ति।

ਸਦਾ ਨਿਰਮਲ ਮੈਲੁ ਨ ਲਗਈ ਨਦਰਿ ਕੀਤੀ ਕਰਤਾਰਿ ॥
सदा निरमल मैलु न लगई नदरि कीती करतारि ॥

ते सदा शुद्धाः निर्मलाः च - मलः तान् न स्पृशति; ते प्रजापतिप्रभुप्रसादेन धन्याः भवन्ति।

ਨਾਨਕ ਹਉ ਤਿਨ ਕੈ ਬਲਿਹਾਰਣੈ ਜੋ ਅਨਦਿਨੁ ਜਪਹਿ ਮੁਰਾਰਿ ॥੧॥
नानक हउ तिन कै बलिहारणै जो अनदिनु जपहि मुरारि ॥१॥

ये रात्रिदिनं ध्यायन्ति तेभ्यः नानक यज्ञोऽस्मि । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮੈ ਜਾਨਿਆ ਵਡ ਹੰਸੁ ਹੈ ਤਾ ਮੈ ਕੀਆ ਸੰਗੁ ॥
मै जानिआ वड हंसु है ता मै कीआ संगु ॥

महाहंसः इति मया मत्वा तेन सह सङ्गतिः कृता ।

ਜੇ ਜਾਣਾ ਬਗੁ ਬਪੁੜਾ ਤ ਜਨਮਿ ਨ ਦੇਦੀ ਅੰਗੁ ॥੨॥
जे जाणा बगु बपुड़ा त जनमि न देदी अंगु ॥२॥

यदि अहं जानामि स्म यत् सः जन्मतः एव कृपणः बगुला एव अस्ति तर्हि अहं तं न स्पृशिष्यामि स्म । ||२||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹੰਸਾ ਵੇਖਿ ਤਰੰਦਿਆ ਬਗਾਂ ਭਿ ਆਯਾ ਚਾਉ ॥
हंसा वेखि तरंदिआ बगां भि आया चाउ ॥

हंसान् तरन्तं दृष्ट्वा बगुलाः ईर्ष्याम् अभवताम् ।

ਡੁਬਿ ਮੁਏ ਬਗ ਬਪੁੜੇ ਸਿਰੁ ਤਲਿ ਉਪਰਿ ਪਾਉ ॥੩॥
डुबि मुए बग बपुड़े सिरु तलि उपरि पाउ ॥३॥

किन्तु दरिद्राः बगुलाः मग्नाः मृताः, अधः शिरः, उपरि च पादाः प्लवन्ति स्म। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਆਪੇ ਹੀ ਆਪਿ ਆਪਿ ਹੈ ਆਪਿ ਕਾਰਣੁ ਕੀਆ ॥
तू आपे ही आपि आपि है आपि कारणु कीआ ॥

त्वमेव स्वयमेव, सर्वं स्वयमेव; त्वया एव सृष्टिः सृष्टा ।

ਤੂ ਆਪੇ ਆਪਿ ਨਿਰੰਕਾਰੁ ਹੈ ਕੋ ਅਵਰੁ ਨ ਬੀਆ ॥
तू आपे आपि निरंकारु है को अवरु न बीआ ॥

त्वमेव स्वयं निराकारः प्रभुः; त्वदन्यः अन्यः नास्ति।

ਤੂ ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਹੈ ਤੂ ਕਰਹਿ ਸੁ ਥੀਆ ॥
तू करण कारण समरथु है तू करहि सु थीआ ॥

त्वं कारणानां सर्वशक्तिमान्; यत् त्वं करोषि, तत् भवितुं आगच्छति।

ਤੂ ਅਣਮੰਗਿਆ ਦਾਨੁ ਦੇਵਣਾ ਸਭਨਾਹਾ ਜੀਆ ॥
तू अणमंगिआ दानु देवणा सभनाहा जीआ ॥

त्वं सर्वभूतेभ्यः दानं ददासि, तेषां याचना विना।

ਸਭਿ ਆਖਹੁ ਸਤਿਗੁਰੁ ਵਾਹੁ ਵਾਹੁ ਜਿਨਿ ਦਾਨੁ ਹਰਿ ਨਾਮੁ ਮੁਖਿ ਦੀਆ ॥੧॥
सभि आखहु सतिगुरु वाहु वाहु जिनि दानु हरि नामु मुखि दीआ ॥१॥

सर्वे "वाहो! वाहो!" धन्यः धन्यः सच्चो गुरुः, यः भगवतः नाम परं दानं दत्तवान्। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430