पञ्चमः मेहलः १.
कृपणाः एतावत् दुःखं दुःखं च सहन्ते; तेषां दुःखं त्वमेव जानासि भगवन् |
अहं जानामि शतसहस्राणि उपायानि, किन्तु पतिं भगवन्तं दृष्ट्वा एव जीविष्यामि । ||२||
पञ्चमः मेहलः १.
नदीतटं मया दृष्टं प्रचण्डजलेन प्रक्षालितम् ।
ते एव तिष्ठन्ति अक्षुण्णाः, ये सत्यगुरुं मिलन्ति। ||३||
पौरी : १.
न कश्चित् पीडा पीडयति तं विनयशीलं त्वां क्षुधार्तं भगवन्।
स विनयशीलः गुरमुखः यः अवगच्छति, चतुर्दिक्षु आचर्यते।
पापानि पलायन्ते तस्मात् पुरुषात्, यः भगवतः अभयारण्यम् अन्वेषयति।
असंख्यावतारमलं प्रक्षाल्यते गुरुपादरजसा स्नानम्।
यः भगवतः इच्छां वशी करोति सः दुःखेन दुःखं न प्राप्नोति।
हे प्रिय भगवन्, त्वं सर्वेषां मित्रम् असि; सर्वे त्वां तेषां इति मन्यन्ते।
भगवतः विनयशीलस्य सेवकस्य महिमा भगवतः महिमा तेजः इव महती अस्ति।
सर्वेषु तस्य विनयशीलः सेवकः प्रधानः अस्ति; स्वस्य विनयशीलस्य सेवकस्य माध्यमेन भगवान् ज्ञायते। ||८||
दखनय, पंचम मेहलः १.
ये मया अनुसृताः, ते इदानीं मां अनुसृत्य।
येषु मया आशाः स्थापिताः, अधुना मयि आशाः स्थापयन्ति। ||१||
पञ्चमः मेहलः १.
मक्षिका परितः उड्डीयते, आर्द्रगुडपिण्डं प्रति आगच्छति।
यः तस्मिन् उपविशति, सः गृह्यते; ते एव त्राता भवन्ति, येषां ललाटेषु शुभं दैवम् अस्ति। ||२||
पञ्चमः मेहलः १.
अहं तं सर्वान्तर्गतं पश्यामि। तेन विना कोऽपि नास्ति।
तस्य सहचरस्य ललाटे शुभं दैवं यो भुङ्क्ते सखि । ||३||
पौरी : १.
अहं तस्य द्वारे वादकः अस्मि, तस्य गौरवपूर्णस्तुतिं गायन्, मम भगवन्तं परमेश्वरं प्रीणयितुं।
मम ईश्वरः स्थायी स्थिरः च अस्ति; अन्ये आगच्छन्ति गच्छन्ति च।
याचयामि तद् दानं जगत्पतेः, यत् मम क्षुधां तृप्तं करिष्यति ।
हे प्रिय भगवन्, तव वादकं दर्शनस्य धन्यदृष्ट्या आशीर्वादं ददातु, येन अहं तृप्तः, पूर्णः च भवेयम्।
ईश्वरः महान् दाता प्रार्थनां शृणोति, वादकं च स्वस्य सान्निध्यस्य भवने आह्वयति।
ईश्वरं पश्यन् वादकः वेदना-क्षुधाभ्यां मुक्तः भवति; अन्यत् किमपि याचयितुम् न चिन्तयति।
सर्वे कामाः सिद्धाः भवन्ति, ईश्वरस्य चरणान् स्पृशन्तः।
अहं तस्य विनयशीलः, अयोग्यः वादकः अस्मि; प्राइमल भगवान् ईश्वरः मां क्षमितवान्। ||९||
दखनय, पंचम मेहलः १.
यदा आत्मा गच्छति तदा त्वं रजः भवसि शून्यदेह; किमर्थं त्वं पतिं भगवन्तं न अवगच्छसि?
त्वं दुष्टजनानाम् प्रेम्णा असि; केन गुणैः भगवतः प्रेम भोक्ष्यसि? ||१||
पञ्चमः मेहलः १.
हे नानक, तं विना त्वं जीवितुं न शक्नोषि, क्षणमपि; तं विस्मर्तुं न शक्नोषि क्षणमपि ।
कस्मात् त्वं विरक्तोऽसि मनसि । सः भवतः पालनं करोति। ||२||
पञ्चमः मेहलः १.
ये परमेश्वरप्रेमेण ओतप्रोताः, तेषां मनः शरीरं च गहनं किरमिजीवर्णं भवति।
नाम विना अन्ये विचाराः दूषिताः भ्रष्टाः च नानक। ||३||
पौरी : १.
सुहृद् भगवन् किं दुःखं मां पीडयति ।
त्वया ताडिताः नष्टाः च वञ्चकाः जगतः वञ्चकाः।
गुरुः मां भयानकं जगत्-सागरं पारं नीतवान्, अहं च युद्धे विजयं प्राप्तवान्।
गुरुशिक्षाद्वारा अहं महालोक-क्षेत्रे सर्वान् भोगान् भोजयामि।
सच्चिदानन्देन मम सर्वाणि इन्द्रियाणि अवयवानि च मम वशे नीतानि ।