श्री गुरु ग्रन्थ साहिबः

पुटः - 1097


ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਦੁਖੀਆ ਦਰਦ ਘਣੇ ਵੇਦਨ ਜਾਣੇ ਤੂ ਧਣੀ ॥
दुखीआ दरद घणे वेदन जाणे तू धणी ॥

कृपणाः एतावत् दुःखं दुःखं च सहन्ते; तेषां दुःखं त्वमेव जानासि भगवन् |

ਜਾਣਾ ਲਖ ਭਵੇ ਪਿਰੀ ਡਿਖੰਦੋ ਤਾ ਜੀਵਸਾ ॥੨॥
जाणा लख भवे पिरी डिखंदो ता जीवसा ॥२॥

अहं जानामि शतसहस्राणि उपायानि, किन्तु पतिं भगवन्तं दृष्ट्वा एव जीविष्यामि । ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਢਹਦੀ ਜਾਇ ਕਰਾਰਿ ਵਹਣਿ ਵਹੰਦੇ ਮੈ ਡਿਠਿਆ ॥
ढहदी जाइ करारि वहणि वहंदे मै डिठिआ ॥

नदीतटं मया दृष्टं प्रचण्डजलेन प्रक्षालितम् ।

ਸੇਈ ਰਹੇ ਅਮਾਣ ਜਿਨਾ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ॥੩॥
सेई रहे अमाण जिना सतिगुरु भेटिआ ॥३॥

ते एव तिष्ठन्ति अक्षुण्णाः, ये सत्यगुरुं मिलन्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸੁ ਜਨ ਤੇਰੀ ਭੁਖ ਹੈ ਤਿਸੁ ਦੁਖੁ ਨ ਵਿਆਪੈ ॥
जिसु जन तेरी भुख है तिसु दुखु न विआपै ॥

न कश्चित् पीडा पीडयति तं विनयशीलं त्वां क्षुधार्तं भगवन्।

ਜਿਨਿ ਜਨਿ ਗੁਰਮੁਖਿ ਬੁਝਿਆ ਸੁ ਚਹੁ ਕੁੰਡੀ ਜਾਪੈ ॥
जिनि जनि गुरमुखि बुझिआ सु चहु कुंडी जापै ॥

स विनयशीलः गुरमुखः यः अवगच्छति, चतुर्दिक्षु आचर्यते।

ਜੋ ਨਰੁ ਉਸ ਕੀ ਸਰਣੀ ਪਰੈ ਤਿਸੁ ਕੰਬਹਿ ਪਾਪੈ ॥
जो नरु उस की सरणी परै तिसु कंबहि पापै ॥

पापानि पलायन्ते तस्मात् पुरुषात्, यः भगवतः अभयारण्यम् अन्वेषयति।

ਜਨਮ ਜਨਮ ਕੀ ਮਲੁ ਉਤਰੈ ਗੁਰ ਧੂੜੀ ਨਾਪੈ ॥
जनम जनम की मलु उतरै गुर धूड़ी नापै ॥

असंख्यावतारमलं प्रक्षाल्यते गुरुपादरजसा स्नानम्।

ਜਿਨਿ ਹਰਿ ਭਾਣਾ ਮੰਨਿਆ ਤਿਸੁ ਸੋਗੁ ਨ ਸੰਤਾਪੈ ॥
जिनि हरि भाणा मंनिआ तिसु सोगु न संतापै ॥

यः भगवतः इच्छां वशी करोति सः दुःखेन दुःखं न प्राप्नोति।

ਹਰਿ ਜੀਉ ਤੂ ਸਭਨਾ ਕਾ ਮਿਤੁ ਹੈ ਸਭਿ ਜਾਣਹਿ ਆਪੈ ॥
हरि जीउ तू सभना का मितु है सभि जाणहि आपै ॥

हे प्रिय भगवन्, त्वं सर्वेषां मित्रम् असि; सर्वे त्वां तेषां इति मन्यन्ते।

ਐਸੀ ਸੋਭਾ ਜਨੈ ਕੀ ਜੇਵਡੁ ਹਰਿ ਪਰਤਾਪੈ ॥
ऐसी सोभा जनै की जेवडु हरि परतापै ॥

भगवतः विनयशीलस्य सेवकस्य महिमा भगवतः महिमा तेजः इव महती अस्ति।

ਸਭ ਅੰਤਰਿ ਜਨ ਵਰਤਾਇਆ ਹਰਿ ਜਨ ਤੇ ਜਾਪੈ ॥੮॥
सभ अंतरि जन वरताइआ हरि जन ते जापै ॥८॥

सर्वेषु तस्य विनयशीलः सेवकः प्रधानः अस्ति; स्वस्य विनयशीलस्य सेवकस्य माध्यमेन भगवान् ज्ञायते। ||८||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਜਿਨਾ ਪਿਛੈ ਹਉ ਗਈ ਸੇ ਮੈ ਪਿਛੈ ਭੀ ਰਵਿਆਸੁ ॥
जिना पिछै हउ गई से मै पिछै भी रविआसु ॥

ये मया अनुसृताः, ते इदानीं मां अनुसृत्य।

ਜਿਨਾ ਕੀ ਮੈ ਆਸੜੀ ਤਿਨਾ ਮਹਿਜੀ ਆਸ ॥੧॥
जिना की मै आसड़ी तिना महिजी आस ॥१॥

येषु मया आशाः स्थापिताः, अधुना मयि आशाः स्थापयन्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਗਿਲੀ ਗਿਲੀ ਰੋਡੜੀ ਭਉਦੀ ਭਵਿ ਭਵਿ ਆਇ ॥
गिली गिली रोडड़ी भउदी भवि भवि आइ ॥

मक्षिका परितः उड्डीयते, आर्द्रगुडपिण्डं प्रति आगच्छति।

ਜੋ ਬੈਠੇ ਸੇ ਫਾਥਿਆ ਉਬਰੇ ਭਾਗ ਮਥਾਇ ॥੨॥
जो बैठे से फाथिआ उबरे भाग मथाइ ॥२॥

यः तस्मिन् उपविशति, सः गृह्यते; ते एव त्राता भवन्ति, येषां ललाटेषु शुभं दैवम् अस्ति। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਡਿਠਾ ਹਭ ਮਝਾਹਿ ਖਾਲੀ ਕੋਇ ਨ ਜਾਣੀਐ ॥
डिठा हभ मझाहि खाली कोइ न जाणीऐ ॥

अहं तं सर्वान्तर्गतं पश्यामि। तेन विना कोऽपि नास्ति।

ਤੈ ਸਖੀ ਭਾਗ ਮਥਾਹਿ ਜਿਨੀ ਮੇਰਾ ਸਜਣੁ ਰਾਵਿਆ ॥੩॥
तै सखी भाग मथाहि जिनी मेरा सजणु राविआ ॥३॥

तस्य सहचरस्य ललाटे शुभं दैवं यो भुङ्क्ते सखि । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਉ ਢਾਢੀ ਦਰਿ ਗੁਣ ਗਾਵਦਾ ਜੇ ਹਰਿ ਪ੍ਰਭ ਭਾਵੈ ॥
हउ ढाढी दरि गुण गावदा जे हरि प्रभ भावै ॥

अहं तस्य द्वारे वादकः अस्मि, तस्य गौरवपूर्णस्तुतिं गायन्, मम भगवन्तं परमेश्वरं प्रीणयितुं।

ਪ੍ਰਭੁ ਮੇਰਾ ਥਿਰ ਥਾਵਰੀ ਹੋਰ ਆਵੈ ਜਾਵੈ ॥
प्रभु मेरा थिर थावरी होर आवै जावै ॥

मम ईश्वरः स्थायी स्थिरः च अस्ति; अन्ये आगच्छन्ति गच्छन्ति च।

ਸੋ ਮੰਗਾ ਦਾਨੁ ਗੁੋਸਾਈਆ ਜਿਤੁ ਭੁਖ ਲਹਿ ਜਾਵੈ ॥
सो मंगा दानु गुोसाईआ जितु भुख लहि जावै ॥

याचयामि तद् दानं जगत्पतेः, यत् मम क्षुधां तृप्तं करिष्यति ।

ਪ੍ਰਭ ਜੀਉ ਦੇਵਹੁ ਦਰਸਨੁ ਆਪਣਾ ਜਿਤੁ ਢਾਢੀ ਤ੍ਰਿਪਤਾਵੈ ॥
प्रभ जीउ देवहु दरसनु आपणा जितु ढाढी त्रिपतावै ॥

हे प्रिय भगवन्, तव वादकं दर्शनस्य धन्यदृष्ट्या आशीर्वादं ददातु, येन अहं तृप्तः, पूर्णः च भवेयम्।

ਅਰਦਾਸਿ ਸੁਣੀ ਦਾਤਾਰਿ ਪ੍ਰਭਿ ਢਾਢੀ ਕਉ ਮਹਲਿ ਬੁਲਾਵੈ ॥
अरदासि सुणी दातारि प्रभि ढाढी कउ महलि बुलावै ॥

ईश्वरः महान् दाता प्रार्थनां शृणोति, वादकं च स्वस्य सान्निध्यस्य भवने आह्वयति।

ਪ੍ਰਭ ਦੇਖਦਿਆ ਦੁਖ ਭੁਖ ਗਈ ਢਾਢੀ ਕਉ ਮੰਗਣੁ ਚਿਤਿ ਨ ਆਵੈ ॥
प्रभ देखदिआ दुख भुख गई ढाढी कउ मंगणु चिति न आवै ॥

ईश्वरं पश्यन् वादकः वेदना-क्षुधाभ्यां मुक्तः भवति; अन्यत् किमपि याचयितुम् न चिन्तयति।

ਸਭੇ ਇਛਾ ਪੂਰੀਆ ਲਗਿ ਪ੍ਰਭ ਕੈ ਪਾਵੈ ॥
सभे इछा पूरीआ लगि प्रभ कै पावै ॥

सर्वे कामाः सिद्धाः भवन्ति, ईश्वरस्य चरणान् स्पृशन्तः।

ਹਉ ਨਿਰਗੁਣੁ ਢਾਢੀ ਬਖਸਿਓਨੁ ਪ੍ਰਭਿ ਪੁਰਖਿ ਵੇਦਾਵੈ ॥੯॥
हउ निरगुणु ढाढी बखसिओनु प्रभि पुरखि वेदावै ॥९॥

अहं तस्य विनयशीलः, अयोग्यः वादकः अस्मि; प्राइमल भगवान् ईश्वरः मां क्षमितवान्। ||९||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਜਾ ਛੁਟੇ ਤਾ ਖਾਕੁ ਤੂ ਸੁੰਞੀ ਕੰਤੁ ਨ ਜਾਣਹੀ ॥
जा छुटे ता खाकु तू सुंञी कंतु न जाणही ॥

यदा आत्मा गच्छति तदा त्वं रजः भवसि शून्यदेह; किमर्थं त्वं पतिं भगवन्तं न अवगच्छसि?

ਦੁਰਜਨ ਸੇਤੀ ਨੇਹੁ ਤੂ ਕੈ ਗੁਣਿ ਹਰਿ ਰੰਗੁ ਮਾਣਹੀ ॥੧॥
दुरजन सेती नेहु तू कै गुणि हरि रंगु माणही ॥१॥

त्वं दुष्टजनानाम् प्रेम्णा असि; केन गुणैः भगवतः प्रेम भोक्ष्यसि? ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਨਾਨਕ ਜਿਸੁ ਬਿਨੁ ਘੜੀ ਨ ਜੀਵਣਾ ਵਿਸਰੇ ਸਰੈ ਨ ਬਿੰਦ ॥
नानक जिसु बिनु घड़ी न जीवणा विसरे सरै न बिंद ॥

हे नानक, तं विना त्वं जीवितुं न शक्नोषि, क्षणमपि; तं विस्मर्तुं न शक्नोषि क्षणमपि ।

ਤਿਸੁ ਸਿਉ ਕਿਉ ਮਨ ਰੂਸੀਐ ਜਿਸਹਿ ਹਮਾਰੀ ਚਿੰਦ ॥੨॥
तिसु सिउ किउ मन रूसीऐ जिसहि हमारी चिंद ॥२॥

कस्मात् त्वं विरक्तोऽसि मनसि । सः भवतः पालनं करोति। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਰਤੇ ਰੰਗਿ ਪਾਰਬ੍ਰਹਮ ਕੈ ਮਨੁ ਤਨੁ ਅਤਿ ਗੁਲਾਲੁ ॥
रते रंगि पारब्रहम कै मनु तनु अति गुलालु ॥

ये परमेश्वरप्रेमेण ओतप्रोताः, तेषां मनः शरीरं च गहनं किरमिजीवर्णं भवति।

ਨਾਨਕ ਵਿਣੁ ਨਾਵੈ ਆਲੂਦਿਆ ਜਿਤੀ ਹੋਰੁ ਖਿਆਲੁ ॥੩॥
नानक विणु नावै आलूदिआ जिती होरु खिआलु ॥३॥

नाम विना अन्ये विचाराः दूषिताः भ्रष्टाः च नानक। ||३||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਹਰਿ ਜੀਉ ਜਾ ਤੂ ਮੇਰਾ ਮਿਤ੍ਰੁ ਹੈ ਤਾ ਕਿਆ ਮੈ ਕਾੜਾ ॥
हरि जीउ जा तू मेरा मित्रु है ता किआ मै काड़ा ॥

सुहृद् भगवन् किं दुःखं मां पीडयति ।

ਜਿਨੀ ਠਗੀ ਜਗੁ ਠਗਿਆ ਸੇ ਤੁਧੁ ਮਾਰਿ ਨਿਵਾੜਾ ॥
जिनी ठगी जगु ठगिआ से तुधु मारि निवाड़ा ॥

त्वया ताडिताः नष्टाः च वञ्चकाः जगतः वञ्चकाः।

ਗੁਰਿ ਭਉਜਲੁ ਪਾਰਿ ਲੰਘਾਇਆ ਜਿਤਾ ਪਾਵਾੜਾ ॥
गुरि भउजलु पारि लंघाइआ जिता पावाड़ा ॥

गुरुः मां भयानकं जगत्-सागरं पारं नीतवान्, अहं च युद्धे विजयं प्राप्तवान्।

ਗੁਰਮਤੀ ਸਭਿ ਰਸ ਭੋਗਦਾ ਵਡਾ ਆਖਾੜਾ ॥
गुरमती सभि रस भोगदा वडा आखाड़ा ॥

गुरुशिक्षाद्वारा अहं महालोक-क्षेत्रे सर्वान् भोगान् भोजयामि।

ਸਭਿ ਇੰਦ੍ਰੀਆ ਵਸਿ ਕਰਿ ਦਿਤੀਓ ਸਤਵੰਤਾ ਸਾੜਾ ॥
सभि इंद्रीआ वसि करि दितीओ सतवंता साड़ा ॥

सच्चिदानन्देन मम सर्वाणि इन्द्रियाणि अवयवानि च मम वशे नीतानि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430