गुरुप्रसादेन स्वार्थं अभिमानं च पातयन्ति; तेषां आशाः भगवति विलीनाः भवन्ति।
नानकः वदति, भक्तानाम् जीवनशैली, एकैकयुगे, अद्वितीया, विशिष्टा च अस्ति। ||१४||
यथा त्वं मां चरसि तथा अहं चरामि भगवन् गुरो; किमन्यत् जानामि तव महिमा गुणान् |
यथा त्वं तान् चरन्ति तथा ते चरन्ति - त्वया तान् मार्गे स्थापिताः।
तव दयने तानि नामे योजयसि; ध्यायन्ति सदा भगवन्तं हरं हरं।
ये त्वं तव प्रवचनं श्रोतुं प्रेरयसि, ते गुरद्वारे गुरद्वारे शान्तिं प्राप्नुवन्।
कथयति नानक हे मम सच्चे भगवन् गुरो, त्वं अस्मान् स्वेच्छानुसारं चरितुं करोषि। ||१५||
इदं स्तुतिगीतं शाबादं, ईश्वरस्य सुन्दरतमं वचनम् अस्ति।
इदं सुन्दरं शबादं नित्यं स्तुतिगीतं, सत्यगुरुभाषितम्।
एतत् भगवता एवं पूर्वनिर्धारितानां मनसि निहितम्।
केचिद् भ्रमन्ति, बकबकेन तु न कश्चित् तं लभते।
कथयति नानक, शबद, इदं स्तुतिगीतं, सत्यगुरुणा उक्तम्। ||१६||
ये भगवन्तं ध्यायन्ति ते विनयशीलाः सत्त्वाः शुद्धाः भवन्ति।
भगवन्तं ध्यात्वा शुद्धाः भवन्ति; यथा गुर्मुखं तं ध्यायन्ति।
ते शुद्धाः, मातृपितृकुटुम्बमित्रैः सह; तेषां सर्वे सहचराः अपि शुद्धाः सन्ति।
शुद्धा ये वदन्ति, शुद्धाः शृण्वन्ति; ये तत् मनसि निक्षिपन्ति ते शुद्धाः।
नानकः वदति शुद्धाः पवित्राः ये गुरमुखत्वेन भगवन्तं हर हरं ध्यायन्ति। ||१७||
धार्मिकसंस्कारैः सहजं शान्तिः न लभ्यते; सहजं शान्तिं विना संशयवादः न गच्छति।
संशयः कल्पितैः कर्मभिः न गच्छति; एतान् संस्कारान् कुर्वन् सर्वे श्रान्ताः भवन्ति।
आत्मा संशयेन दूषितः भवति; कथं शुद्धिर्भवेत् ?
शाबादं प्रति संलग्नं कृत्वा मनः प्रक्षाल्य, भगवते एव चैतन्यं केन्द्रीकृत्य स्थापयतु।
नानकः वदति गुरुप्रसादेन सहजं शान्तिः उत्पद्यते, अयं संशयः च निवर्तते। ||१८||
अन्तः दूषितं, बहिः शुद्धं च।
बहिः शुद्धाः तथापि अन्तः दूषिताः द्यूते प्राणान् नष्टयन्ति।
इमं घोरं कामरोगं संकुचन्ति, मनसि मृत्योः विस्मरन्ति ।
वेदेषु परमं उद्देश्यं नाम भगवतः नाम; किन्तु ते एतत् न शृण्वन्ति, ते राक्षसाः इव भ्रमन्ति।
सत्यं त्यक्त्वा अनृतं लप्यमानानां द्यूते प्राणान् नष्टं कुर्वन्ति नानकः। ||१९||
अन्तः शुद्धं बहिः शुद्धं च।
बहिर्विशुद्धा अन्तः शुद्धाश्च गुरुद्वारा सुकृतं कुर्वन्ति।
न मिथ्यात्वस्य किञ्चित् अपि तान् स्पृशति; तेषां आशाः सत्ये लीना भवन्ति।
ये अस्य मानवजीवनस्य रत्नम् अर्जयन्ति, ते वणिजानां श्रेष्ठतमाः सन्ति।
कथयति नानक, येषां मनः शुद्धा, ते गुरुणा सह सदा तिष्ठन्ति। ||२०||
यदि सिक्खः निश्छलश्रद्धया गुरुं प्रति मुखं करोति, यथा सूर्यमुखः
यदि सिक्खः निश्छलश्रद्धया गुरुं प्रति गच्छति, सूर्यमुखत्वेन, तर्हि तस्य आत्मा गुरुणा सह तिष्ठति।
हृदयान्तरं गुरुचरणकमलं ध्यायति; आत्मनः अन्तः गभीरं तं चिन्तयति।
स्वार्थं अभिमानं च परित्यज्य गुरुपक्षे सदा तिष्ठति; सः गुरुं विहाय कञ्चित् न जानाति।