श्री गुरु ग्रन्थ साहिबः

पुटः - 919


ਗੁਰਪਰਸਾਦੀ ਜਿਨੀ ਆਪੁ ਤਜਿਆ ਹਰਿ ਵਾਸਨਾ ਸਮਾਣੀ ॥
गुरपरसादी जिनी आपु तजिआ हरि वासना समाणी ॥

गुरुप्रसादेन स्वार्थं अभिमानं च पातयन्ति; तेषां आशाः भगवति विलीनाः भवन्ति।

ਕਹੈ ਨਾਨਕੁ ਚਾਲ ਭਗਤਾ ਜੁਗਹੁ ਜੁਗੁ ਨਿਰਾਲੀ ॥੧੪॥
कहै नानकु चाल भगता जुगहु जुगु निराली ॥१४॥

नानकः वदति, भक्तानाम् जीवनशैली, एकैकयुगे, अद्वितीया, विशिष्टा च अस्ति। ||१४||

ਜਿਉ ਤੂ ਚਲਾਇਹਿ ਤਿਵ ਚਲਹ ਸੁਆਮੀ ਹੋਰੁ ਕਿਆ ਜਾਣਾ ਗੁਣ ਤੇਰੇ ॥
जिउ तू चलाइहि तिव चलह सुआमी होरु किआ जाणा गुण तेरे ॥

यथा त्वं मां चरसि तथा अहं चरामि भगवन् गुरो; किमन्यत् जानामि तव महिमा गुणान् |

ਜਿਵ ਤੂ ਚਲਾਇਹਿ ਤਿਵੈ ਚਲਹ ਜਿਨਾ ਮਾਰਗਿ ਪਾਵਹੇ ॥
जिव तू चलाइहि तिवै चलह जिना मारगि पावहे ॥

यथा त्वं तान् चरन्ति तथा ते चरन्ति - त्वया तान् मार्गे स्थापिताः।

ਕਰਿ ਕਿਰਪਾ ਜਿਨ ਨਾਮਿ ਲਾਇਹਿ ਸਿ ਹਰਿ ਹਰਿ ਸਦਾ ਧਿਆਵਹੇ ॥
करि किरपा जिन नामि लाइहि सि हरि हरि सदा धिआवहे ॥

तव दयने तानि नामे योजयसि; ध्यायन्ति सदा भगवन्तं हरं हरं।

ਜਿਸ ਨੋ ਕਥਾ ਸੁਣਾਇਹਿ ਆਪਣੀ ਸਿ ਗੁਰਦੁਆਰੈ ਸੁਖੁ ਪਾਵਹੇ ॥
जिस नो कथा सुणाइहि आपणी सि गुरदुआरै सुखु पावहे ॥

ये त्वं तव प्रवचनं श्रोतुं प्रेरयसि, ते गुरद्वारे गुरद्वारे शान्तिं प्राप्नुवन्।

ਕਹੈ ਨਾਨਕੁ ਸਚੇ ਸਾਹਿਬ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਚਲਾਵਹੇ ॥੧੫॥
कहै नानकु सचे साहिब जिउ भावै तिवै चलावहे ॥१५॥

कथयति नानक हे मम सच्चे भगवन् गुरो, त्वं अस्मान् स्वेच्छानुसारं चरितुं करोषि। ||१५||

ਏਹੁ ਸੋਹਿਲਾ ਸਬਦੁ ਸੁਹਾਵਾ ॥
एहु सोहिला सबदु सुहावा ॥

इदं स्तुतिगीतं शाबादं, ईश्वरस्य सुन्दरतमं वचनम् अस्ति।

ਸਬਦੋ ਸੁਹਾਵਾ ਸਦਾ ਸੋਹਿਲਾ ਸਤਿਗੁਰੂ ਸੁਣਾਇਆ ॥
सबदो सुहावा सदा सोहिला सतिगुरू सुणाइआ ॥

इदं सुन्दरं शबादं नित्यं स्तुतिगीतं, सत्यगुरुभाषितम्।

ਏਹੁ ਤਿਨ ਕੈ ਮੰਨਿ ਵਸਿਆ ਜਿਨ ਧੁਰਹੁ ਲਿਖਿਆ ਆਇਆ ॥
एहु तिन कै मंनि वसिआ जिन धुरहु लिखिआ आइआ ॥

एतत् भगवता एवं पूर्वनिर्धारितानां मनसि निहितम्।

ਇਕਿ ਫਿਰਹਿ ਘਨੇਰੇ ਕਰਹਿ ਗਲਾ ਗਲੀ ਕਿਨੈ ਨ ਪਾਇਆ ॥
इकि फिरहि घनेरे करहि गला गली किनै न पाइआ ॥

केचिद् भ्रमन्ति, बकबकेन तु न कश्चित् तं लभते।

ਕਹੈ ਨਾਨਕੁ ਸਬਦੁ ਸੋਹਿਲਾ ਸਤਿਗੁਰੂ ਸੁਣਾਇਆ ॥੧੬॥
कहै नानकु सबदु सोहिला सतिगुरू सुणाइआ ॥१६॥

कथयति नानक, शबद, इदं स्तुतिगीतं, सत्यगुरुणा उक्तम्। ||१६||

ਪਵਿਤੁ ਹੋਏ ਸੇ ਜਨਾ ਜਿਨੀ ਹਰਿ ਧਿਆਇਆ ॥
पवितु होए से जना जिनी हरि धिआइआ ॥

ये भगवन्तं ध्यायन्ति ते विनयशीलाः सत्त्वाः शुद्धाः भवन्ति।

ਹਰਿ ਧਿਆਇਆ ਪਵਿਤੁ ਹੋਏ ਗੁਰਮੁਖਿ ਜਿਨੀ ਧਿਆਇਆ ॥
हरि धिआइआ पवितु होए गुरमुखि जिनी धिआइआ ॥

भगवन्तं ध्यात्वा शुद्धाः भवन्ति; यथा गुर्मुखं तं ध्यायन्ति।

ਪਵਿਤੁ ਮਾਤਾ ਪਿਤਾ ਕੁਟੰਬ ਸਹਿਤ ਸਿਉ ਪਵਿਤੁ ਸੰਗਤਿ ਸਬਾਈਆ ॥
पवितु माता पिता कुटंब सहित सिउ पवितु संगति सबाईआ ॥

ते शुद्धाः, मातृपितृकुटुम्बमित्रैः सह; तेषां सर्वे सहचराः अपि शुद्धाः सन्ति।

ਕਹਦੇ ਪਵਿਤੁ ਸੁਣਦੇ ਪਵਿਤੁ ਸੇ ਪਵਿਤੁ ਜਿਨੀ ਮੰਨਿ ਵਸਾਇਆ ॥
कहदे पवितु सुणदे पवितु से पवितु जिनी मंनि वसाइआ ॥

शुद्धा ये वदन्ति, शुद्धाः शृण्वन्ति; ये तत् मनसि निक्षिपन्ति ते शुद्धाः।

ਕਹੈ ਨਾਨਕੁ ਸੇ ਪਵਿਤੁ ਜਿਨੀ ਗੁਰਮੁਖਿ ਹਰਿ ਹਰਿ ਧਿਆਇਆ ॥੧੭॥
कहै नानकु से पवितु जिनी गुरमुखि हरि हरि धिआइआ ॥१७॥

नानकः वदति शुद्धाः पवित्राः ये गुरमुखत्वेन भगवन्तं हर हरं ध्यायन्ति। ||१७||

ਕਰਮੀ ਸਹਜੁ ਨ ਊਪਜੈ ਵਿਣੁ ਸਹਜੈ ਸਹਸਾ ਨ ਜਾਇ ॥
करमी सहजु न ऊपजै विणु सहजै सहसा न जाइ ॥

धार्मिकसंस्कारैः सहजं शान्तिः न लभ्यते; सहजं शान्तिं विना संशयवादः न गच्छति।

ਨਹ ਜਾਇ ਸਹਸਾ ਕਿਤੈ ਸੰਜਮਿ ਰਹੇ ਕਰਮ ਕਮਾਏ ॥
नह जाइ सहसा कितै संजमि रहे करम कमाए ॥

संशयः कल्पितैः कर्मभिः न गच्छति; एतान् संस्कारान् कुर्वन् सर्वे श्रान्ताः भवन्ति।

ਸਹਸੈ ਜੀਉ ਮਲੀਣੁ ਹੈ ਕਿਤੁ ਸੰਜਮਿ ਧੋਤਾ ਜਾਏ ॥
सहसै जीउ मलीणु है कितु संजमि धोता जाए ॥

आत्मा संशयेन दूषितः भवति; कथं शुद्धिर्भवेत् ?

ਮੰਨੁ ਧੋਵਹੁ ਸਬਦਿ ਲਾਗਹੁ ਹਰਿ ਸਿਉ ਰਹਹੁ ਚਿਤੁ ਲਾਇ ॥
मंनु धोवहु सबदि लागहु हरि सिउ रहहु चितु लाइ ॥

शाबादं प्रति संलग्नं कृत्वा मनः प्रक्षाल्य, भगवते एव चैतन्यं केन्द्रीकृत्य स्थापयतु।

ਕਹੈ ਨਾਨਕੁ ਗੁਰਪਰਸਾਦੀ ਸਹਜੁ ਉਪਜੈ ਇਹੁ ਸਹਸਾ ਇਵ ਜਾਇ ॥੧੮॥
कहै नानकु गुरपरसादी सहजु उपजै इहु सहसा इव जाइ ॥१८॥

नानकः वदति गुरुप्रसादेन सहजं शान्तिः उत्पद्यते, अयं संशयः च निवर्तते। ||१८||

ਜੀਅਹੁ ਮੈਲੇ ਬਾਹਰਹੁ ਨਿਰਮਲ ॥
जीअहु मैले बाहरहु निरमल ॥

अन्तः दूषितं, बहिः शुद्धं च।

ਬਾਹਰਹੁ ਨਿਰਮਲ ਜੀਅਹੁ ਤ ਮੈਲੇ ਤਿਨੀ ਜਨਮੁ ਜੂਐ ਹਾਰਿਆ ॥
बाहरहु निरमल जीअहु त मैले तिनी जनमु जूऐ हारिआ ॥

बहिः शुद्धाः तथापि अन्तः दूषिताः द्यूते प्राणान् नष्टयन्ति।

ਏਹ ਤਿਸਨਾ ਵਡਾ ਰੋਗੁ ਲਗਾ ਮਰਣੁ ਮਨਹੁ ਵਿਸਾਰਿਆ ॥
एह तिसना वडा रोगु लगा मरणु मनहु विसारिआ ॥

इमं घोरं कामरोगं संकुचन्ति, मनसि मृत्योः विस्मरन्ति ।

ਵੇਦਾ ਮਹਿ ਨਾਮੁ ਉਤਮੁ ਸੋ ਸੁਣਹਿ ਨਾਹੀ ਫਿਰਹਿ ਜਿਉ ਬੇਤਾਲਿਆ ॥
वेदा महि नामु उतमु सो सुणहि नाही फिरहि जिउ बेतालिआ ॥

वेदेषु परमं उद्देश्यं नाम भगवतः नाम; किन्तु ते एतत् न शृण्वन्ति, ते राक्षसाः इव भ्रमन्ति।

ਕਹੈ ਨਾਨਕੁ ਜਿਨ ਸਚੁ ਤਜਿਆ ਕੂੜੇ ਲਾਗੇ ਤਿਨੀ ਜਨਮੁ ਜੂਐ ਹਾਰਿਆ ॥੧੯॥
कहै नानकु जिन सचु तजिआ कूड़े लागे तिनी जनमु जूऐ हारिआ ॥१९॥

सत्यं त्यक्त्वा अनृतं लप्यमानानां द्यूते प्राणान् नष्टं कुर्वन्ति नानकः। ||१९||

ਜੀਅਹੁ ਨਿਰਮਲ ਬਾਹਰਹੁ ਨਿਰਮਲ ॥
जीअहु निरमल बाहरहु निरमल ॥

अन्तः शुद्धं बहिः शुद्धं च।

ਬਾਹਰਹੁ ਤ ਨਿਰਮਲ ਜੀਅਹੁ ਨਿਰਮਲ ਸਤਿਗੁਰ ਤੇ ਕਰਣੀ ਕਮਾਣੀ ॥
बाहरहु त निरमल जीअहु निरमल सतिगुर ते करणी कमाणी ॥

बहिर्विशुद्धा अन्तः शुद्धाश्च गुरुद्वारा सुकृतं कुर्वन्ति।

ਕੂੜ ਕੀ ਸੋਇ ਪਹੁਚੈ ਨਾਹੀ ਮਨਸਾ ਸਚਿ ਸਮਾਣੀ ॥
कूड़ की सोइ पहुचै नाही मनसा सचि समाणी ॥

न मिथ्यात्वस्य किञ्चित् अपि तान् स्पृशति; तेषां आशाः सत्ये लीना भवन्ति।

ਜਨਮੁ ਰਤਨੁ ਜਿਨੀ ਖਟਿਆ ਭਲੇ ਸੇ ਵਣਜਾਰੇ ॥
जनमु रतनु जिनी खटिआ भले से वणजारे ॥

ये अस्य मानवजीवनस्य रत्नम् अर्जयन्ति, ते वणिजानां श्रेष्ठतमाः सन्ति।

ਕਹੈ ਨਾਨਕੁ ਜਿਨ ਮੰਨੁ ਨਿਰਮਲੁ ਸਦਾ ਰਹਹਿ ਗੁਰ ਨਾਲੇ ॥੨੦॥
कहै नानकु जिन मंनु निरमलु सदा रहहि गुर नाले ॥२०॥

कथयति नानक, येषां मनः शुद्धा, ते गुरुणा सह सदा तिष्ठन्ति। ||२०||

ਜੇ ਕੋ ਸਿਖੁ ਗੁਰੂ ਸੇਤੀ ਸਨਮੁਖੁ ਹੋਵੈ ॥
जे को सिखु गुरू सेती सनमुखु होवै ॥

यदि सिक्खः निश्छलश्रद्धया गुरुं प्रति मुखं करोति, यथा सूर्यमुखः

ਹੋਵੈ ਤ ਸਨਮੁਖੁ ਸਿਖੁ ਕੋਈ ਜੀਅਹੁ ਰਹੈ ਗੁਰ ਨਾਲੇ ॥
होवै त सनमुखु सिखु कोई जीअहु रहै गुर नाले ॥

यदि सिक्खः निश्छलश्रद्धया गुरुं प्रति गच्छति, सूर्यमुखत्वेन, तर्हि तस्य आत्मा गुरुणा सह तिष्ठति।

ਗੁਰ ਕੇ ਚਰਨ ਹਿਰਦੈ ਧਿਆਏ ਅੰਤਰ ਆਤਮੈ ਸਮਾਲੇ ॥
गुर के चरन हिरदै धिआए अंतर आतमै समाले ॥

हृदयान्तरं गुरुचरणकमलं ध्यायति; आत्मनः अन्तः गभीरं तं चिन्तयति।

ਆਪੁ ਛਡਿ ਸਦਾ ਰਹੈ ਪਰਣੈ ਗੁਰ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਣੈ ਕੋਏ ॥
आपु छडि सदा रहै परणै गुर बिनु अवरु न जाणै कोए ॥

स्वार्थं अभिमानं च परित्यज्य गुरुपक्षे सदा तिष्ठति; सः गुरुं विहाय कञ्चित् न जानाति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430