श्री गुरु ग्रन्थ साहिबः

पुटः - 1309


ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕਰਿ ਹਰਿ ਜੀਉ ਕਰਿ ਕਿਰਪਾ ਨਾਮਿ ਲਗਾਵੈਗੋ ॥
क्रिपा क्रिपा क्रिपा करि हरि जीउ करि किरपा नामि लगावैगो ॥

दया, दया, दया - प्रिये भगवन् मयि कृपां वर्षणं कुरु, मां च स्वनामसंलग्नं कुरु ।

ਕਰਿ ਕਿਰਪਾ ਸਤਿਗੁਰੂ ਮਿਲਾਵਹੁ ਮਿਲਿ ਸਤਿਗੁਰ ਨਾਮੁ ਧਿਆਵੈਗੋ ॥੧॥
करि किरपा सतिगुरू मिलावहु मिलि सतिगुर नामु धिआवैगो ॥१॥

कृपया दयालुः भव, सत्यगुरुं मिलितुं मां नेतुम्; सत्यगुरुं मिलित्वा नाम भगवतः नाम ध्यायामि। ||१||

ਜਨਮ ਜਨਮ ਕੀ ਹਉਮੈ ਮਲੁ ਲਾਗੀ ਮਿਲਿ ਸੰਗਤਿ ਮਲੁ ਲਹਿ ਜਾਵੈਗੋ ॥
जनम जनम की हउमै मलु लागी मिलि संगति मलु लहि जावैगो ॥

असंख्यावतारानाम् अहङ्कारस्य मलिनता मयि लसति; संगत, पवित्रसङ्घं सम्मिलितं भवति, एषा मलिनता प्रक्षाल्यते।

ਜਿਉ ਲੋਹਾ ਤਰਿਓ ਸੰਗਿ ਕਾਸਟ ਲਗਿ ਸਬਦਿ ਗੁਰੂ ਹਰਿ ਪਾਵੈਗੋ ॥੨॥
जिउ लोहा तरिओ संगि कासट लगि सबदि गुरू हरि पावैगो ॥२॥

यथा लोहं काष्ठसक्तं चेत् पारं वहति, गुरुशब्दवचनसक्तः भगवन्तं विन्दति। ||२||

ਸੰਗਤਿ ਸੰਤ ਮਿਲਹੁ ਸਤਸੰਗਤਿ ਮਿਲਿ ਸੰਗਤਿ ਹਰਿ ਰਸੁ ਆਵੈਗੋ ॥
संगति संत मिलहु सतसंगति मिलि संगति हरि रसु आवैगो ॥

सन्तसङ्घस्य सदस्यत्वेन, सत्संगतस्य, सत्यसङ्घस्य, सम्मिलितः भूत्वा, भवन्तः भगवतः उदात्ततत्त्वं प्राप्तुं आगमिष्यन्ति।

ਬਿਨੁ ਸੰਗਤਿ ਕਰਮ ਕਰੈ ਅਭਿਮਾਨੀ ਕਢਿ ਪਾਣੀ ਚੀਕੜੁ ਪਾਵੈਗੋ ॥੩॥
बिनु संगति करम करै अभिमानी कढि पाणी चीकड़ु पावैगो ॥३॥

परन्तु संगत-सङ्गतिं न करणं, अहङ्कार-अभिमानेन कर्माणि करणं च स्वच्छं जलं बहिः आकृष्य, पङ्के क्षिप्तुं इव भवति। ||३||

ਭਗਤ ਜਨਾ ਕੇ ਹਰਿ ਰਖਵਾਰੇ ਜਨ ਹਰਿ ਰਸੁ ਮੀਠ ਲਗਾਵੈਗੋ ॥
भगत जना के हरि रखवारे जन हरि रसु मीठ लगावैगो ॥

भगवान् स्वविनयभक्तानां रक्षकः त्राणकृपा च। भगवतः उदात्ततत्त्वं एतेषां विनयानां कृते एतावत् मधुरं दृश्यते।

ਖਿਨੁ ਖਿਨੁ ਨਾਮੁ ਦੇਇ ਵਡਿਆਈ ਸਤਿਗੁਰ ਉਪਦੇਸਿ ਸਮਾਵੈਗੋ ॥੪॥
खिनु खिनु नामु देइ वडिआई सतिगुर उपदेसि समावैगो ॥४॥

प्रत्येकं क्षणं, ते नामस्य गौरवपूर्णमाहात्म्येन धन्याः भवन्ति; सत्यगुरुस्य शिक्षाद्वारा ते तस्मिन् लीनाः भवन्ति। ||४||

ਭਗਤ ਜਨਾ ਕਉ ਸਦਾ ਨਿਵਿ ਰਹੀਐ ਜਨ ਨਿਵਹਿ ਤਾ ਫਲ ਗੁਨ ਪਾਵੈਗੋ ॥
भगत जना कउ सदा निवि रहीऐ जन निवहि ता फल गुन पावैगो ॥

विनयशीलभक्तानाम् अगाधसम्मानेन सदा नमस्कृत्य; यदि तान् विनयान् प्रणमसि गुणफलं लभेथ |

ਜੋ ਨਿੰਦਾ ਦੁਸਟ ਕਰਹਿ ਭਗਤਾ ਕੀ ਹਰਨਾਖਸ ਜਿਉ ਪਚਿ ਜਾਵੈਗੋ ॥੫॥
जो निंदा दुसट करहि भगता की हरनाखस जिउ पचि जावैगो ॥५॥

ते दुष्टशत्रवः भक्तानां निन्दां कुर्वन्ति, ते हरनाखशः इव नश्यन्ति। ||५||

ਬ੍ਰਹਮ ਕਮਲ ਪੁਤੁ ਮੀਨ ਬਿਆਸਾ ਤਪੁ ਤਾਪਨ ਪੂਜ ਕਰਾਵੈਗੋ ॥
ब्रहम कमल पुतु मीन बिआसा तपु तापन पूज करावैगो ॥

ब्रह्मा कमलपुत्रः व्यासः मत्स्यपुत्रः तपः तपः कृत्वा पूजितः।

ਜੋ ਜੋ ਭਗਤੁ ਹੋਇ ਸੋ ਪੂਜਹੁ ਭਰਮਨ ਭਰਮੁ ਚੁਕਾਵੈਗੋ ॥੬॥
जो जो भगतु होइ सो पूजहु भरमन भरमु चुकावैगो ॥६॥

यः भक्तः - तं व्यक्तिं भजस्व आराधय च। संशयान् अन्धविश्वासान् च मुक्तं कुरुत। ||६||

ਜਾਤ ਨਜਾਤਿ ਦੇਖਿ ਮਤ ਭਰਮਹੁ ਸੁਕ ਜਨਕ ਪਗੀਂ ਲਗਿ ਧਿਆਵੈਗੋ ॥
जात नजाति देखि मत भरमहु सुक जनक पगीं लगि धिआवैगो ॥

उच्चनीचसामाजिकवर्गस्य स्वरूपैः मूर्खाः मा भवन्तु। सुक दयव जनकपादौ प्रणम्य, ध्याय च।

ਜੂਠਨ ਜੂਠਿ ਪਈ ਸਿਰ ਊਪਰਿ ਖਿਨੁ ਮਨੂਆ ਤਿਲੁ ਨ ਡੁਲਾਵੈਗੋ ॥੭॥
जूठन जूठि पई सिर ऊपरि खिनु मनूआ तिलु न डुलावैगो ॥७॥

जनकः सुकदवस्य शिरसि स्वस्य अवशिष्टानि कचराणि च क्षिपन् अपि तस्य मनः क्षणमात्रमपि न भ्रमति स्म । ||७||

ਜਨਕ ਜਨਕ ਬੈਠੇ ਸਿੰਘਾਸਨਿ ਨਉ ਮੁਨੀ ਧੂਰਿ ਲੈ ਲਾਵੈਗੋ ॥
जनक जनक बैठे सिंघासनि नउ मुनी धूरि लै लावैगो ॥

जनकः स्वस्य राजसिंहासनं उपविश्य, नवऋषीणां रजः ललाटे प्रयोजितवान्।

ਨਾਨਕ ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕਰਿ ਠਾਕੁਰ ਮੈ ਦਾਸਨਿ ਦਾਸ ਕਰਾਵੈਗੋ ॥੮॥੨॥
नानक क्रिपा क्रिपा करि ठाकुर मै दासनि दास करावैगो ॥८॥२॥

कृपया नानकं दयायाः वर्षणं कुरु मे भगवन् गुरो; तं तव दासानां दासं कुरु। ||८||२||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਮਨੁ ਗੁਰਮਤਿ ਰਸਿ ਗੁਨ ਗਾਵੈਗੋ ॥
मनु गुरमति रसि गुन गावैगो ॥

हे मन गुरूशिक्षां अनुसृत्य ईश्वरस्य स्तुतिं गायतु आनन्देन।

ਜਿਹਵਾ ਏਕ ਹੋਇ ਲਖ ਕੋਟੀ ਲਖ ਕੋਟੀ ਕੋਟਿ ਧਿਆਵੈਗੋ ॥੧॥ ਰਹਾਉ ॥
जिहवा एक होइ लख कोटी लख कोटी कोटि धिआवैगो ॥१॥ रहाउ ॥

यदि मम एकजिह्वा शतसहस्राणि कोटिः स्यात् तर्हि कोटिकोटिगुणं तं ध्यायिष्यामि । ||१||विराम||

ਸਹਸ ਫਨੀ ਜਪਿਓ ਸੇਖਨਾਗੈ ਹਰਿ ਜਪਤਿਆ ਅੰਤੁ ਨ ਪਾਵੈਗੋ ॥
सहस फनी जपिओ सेखनागै हरि जपतिआ अंतु न पावैगो ॥

नागराजः सहस्रशिरसा भगवन्तं जपति ध्यायति च, परन्तु एतैः जपैः अपि भगवतः सीमां न लभ्यते।

ਤੂ ਅਥਾਹੁ ਅਤਿ ਅਗਮੁ ਅਗਮੁ ਹੈ ਮਤਿ ਗੁਰਮਤਿ ਮਨੁ ਠਹਰਾਵੈਗੋ ॥੧॥
तू अथाहु अति अगमु अगमु है मति गुरमति मनु ठहरावैगो ॥१॥

त्वं सर्वथा अगाह्यः, दुर्गमः, अनन्तः च असि। गुरुशिक्षायाः प्रज्ञाद्वारा मनः स्थिरं सन्तुलितं च भवति। ||१||

ਜਿਨ ਤੂ ਜਪਿਓ ਤੇਈ ਜਨ ਨੀਕੇ ਹਰਿ ਜਪਤਿਅਹੁ ਕਉ ਸੁਖੁ ਪਾਵੈਗੋ ॥
जिन तू जपिओ तेई जन नीके हरि जपतिअहु कउ सुखु पावैगो ॥

ये त्वां ध्यायन्ते विनयाः ते आर्याः उच्छ्रिताः । भगवन्तं ध्यात्वा शान्तिं प्राप्नुवन्ति।

ਬਿਦਰ ਦਾਸੀ ਸੁਤੁ ਛੋਕ ਛੋਹਰਾ ਕ੍ਰਿਸਨੁ ਅੰਕਿ ਗਲਿ ਲਾਵੈਗੋ ॥੨॥
बिदर दासी सुतु छोक छोहरा क्रिसनु अंकि गलि लावैगो ॥२॥

दासीपुत्रः बिदुरः अस्पृश्यः आसीत्, परन्तु कृष्णः तं स्वस्य आलिंगने निकटतया आलिंगितवान्। ||२||

ਜਲ ਤੇ ਓਪਤਿ ਭਈ ਹੈ ਕਾਸਟ ਕਾਸਟ ਅੰਗਿ ਤਰਾਵੈਗੋ ॥
जल ते ओपति भई है कासट कासट अंगि तरावैगो ॥

काष्ठं जलाद्भवति, काष्ठधारणेन तु मज्जनात् उद्धारः भवति ।

ਰਾਮ ਜਨਾ ਹਰਿ ਆਪਿ ਸਵਾਰੇ ਅਪਨਾ ਬਿਰਦੁ ਰਖਾਵੈਗੋ ॥੩॥
राम जना हरि आपि सवारे अपना बिरदु रखावैगो ॥३॥

भगवान् स्वयमेव स्वस्य विनयशीलं सेवकान् अलङ्कारयति, उन्नयति च; सः स्वस्य सहजस्वभावस्य पुष्टिं करोति। ||३||

ਹਮ ਪਾਥਰ ਲੋਹ ਲੋਹ ਬਡ ਪਾਥਰ ਗੁਰ ਸੰਗਤਿ ਨਾਵ ਤਰਾਵੈਗੋ ॥
हम पाथर लोह लोह बड पाथर गुर संगति नाव तरावैगो ॥

अहं शिला इव लोहखण्डः गुरुशिलालोहः इव अस्मि; गुरुसङ्घस्य नौकायां अहं पारं नीतः अस्मि,

ਜਿਉ ਸਤਸੰਗਤਿ ਤਰਿਓ ਜੁਲਾਹੋ ਸੰਤ ਜਨਾ ਮਨਿ ਭਾਵੈਗੋ ॥੪॥
जिउ सतसंगति तरिओ जुलाहो संत जना मनि भावैगो ॥४॥

यथा कबीरः बुनकरः, यः सत्संगतस्य सत्यसङ्घस्य उद्धारं प्राप्तवान्। स विनयसन्तानां मनसा प्रीतिकरोऽभवत् | ||४||

ਖਰੇ ਖਰੋਏ ਬੈਠਤ ਊਠਤ ਮਾਰਗਿ ਪੰਥਿ ਧਿਆਵੈਗੋ ॥
खरे खरोए बैठत ऊठत मारगि पंथि धिआवैगो ॥

उत्थाय उपविश्य उत्थाय पथि चरन् ध्यायामि।

ਸਤਿਗੁਰ ਬਚਨ ਬਚਨ ਹੈ ਸਤਿਗੁਰ ਪਾਧਰੁ ਮੁਕਤਿ ਜਨਾਵੈਗੋ ॥੫॥
सतिगुर बचन बचन है सतिगुर पाधरु मुकति जनावैगो ॥५॥

सच्चो गुरुः वचः, वचः सच्चः गुरुः, यः मुक्तिमार्गं उपदिशति। ||५||

ਸਾਸਨਿ ਸਾਸਿ ਸਾਸਿ ਬਲੁ ਪਾਈ ਹੈ ਨਿਹਸਾਸਨਿ ਨਾਮੁ ਧਿਆਵੈਗੋ ॥
सासनि सासि सासि बलु पाई है निहसासनि नामु धिआवैगो ॥

तस्य प्रशिक्षणेन अहं प्रत्येकं निःश्वासेन सह बलं प्राप्नोमि; इदानीं प्रशिक्षितः वशीकृतः च भूत्वा नाम भगवतः नाम ध्यायामि।

ਗੁਰਪਰਸਾਦੀ ਹਉਮੈ ਬੂਝੈ ਤੌ ਗੁਰਮਤਿ ਨਾਮਿ ਸਮਾਵੈਗੋ ॥੬॥
गुरपरसादी हउमै बूझै तौ गुरमति नामि समावैगो ॥६॥

गुरुप्रसादेन अहंकारः निष्प्रभः भवति, ततः गुरुशिक्षाद्वारा अहं नामे विलीयते। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430