दया, दया, दया - प्रिये भगवन् मयि कृपां वर्षणं कुरु, मां च स्वनामसंलग्नं कुरु ।
कृपया दयालुः भव, सत्यगुरुं मिलितुं मां नेतुम्; सत्यगुरुं मिलित्वा नाम भगवतः नाम ध्यायामि। ||१||
असंख्यावतारानाम् अहङ्कारस्य मलिनता मयि लसति; संगत, पवित्रसङ्घं सम्मिलितं भवति, एषा मलिनता प्रक्षाल्यते।
यथा लोहं काष्ठसक्तं चेत् पारं वहति, गुरुशब्दवचनसक्तः भगवन्तं विन्दति। ||२||
सन्तसङ्घस्य सदस्यत्वेन, सत्संगतस्य, सत्यसङ्घस्य, सम्मिलितः भूत्वा, भवन्तः भगवतः उदात्ततत्त्वं प्राप्तुं आगमिष्यन्ति।
परन्तु संगत-सङ्गतिं न करणं, अहङ्कार-अभिमानेन कर्माणि करणं च स्वच्छं जलं बहिः आकृष्य, पङ्के क्षिप्तुं इव भवति। ||३||
भगवान् स्वविनयभक्तानां रक्षकः त्राणकृपा च। भगवतः उदात्ततत्त्वं एतेषां विनयानां कृते एतावत् मधुरं दृश्यते।
प्रत्येकं क्षणं, ते नामस्य गौरवपूर्णमाहात्म्येन धन्याः भवन्ति; सत्यगुरुस्य शिक्षाद्वारा ते तस्मिन् लीनाः भवन्ति। ||४||
विनयशीलभक्तानाम् अगाधसम्मानेन सदा नमस्कृत्य; यदि तान् विनयान् प्रणमसि गुणफलं लभेथ |
ते दुष्टशत्रवः भक्तानां निन्दां कुर्वन्ति, ते हरनाखशः इव नश्यन्ति। ||५||
ब्रह्मा कमलपुत्रः व्यासः मत्स्यपुत्रः तपः तपः कृत्वा पूजितः।
यः भक्तः - तं व्यक्तिं भजस्व आराधय च। संशयान् अन्धविश्वासान् च मुक्तं कुरुत। ||६||
उच्चनीचसामाजिकवर्गस्य स्वरूपैः मूर्खाः मा भवन्तु। सुक दयव जनकपादौ प्रणम्य, ध्याय च।
जनकः सुकदवस्य शिरसि स्वस्य अवशिष्टानि कचराणि च क्षिपन् अपि तस्य मनः क्षणमात्रमपि न भ्रमति स्म । ||७||
जनकः स्वस्य राजसिंहासनं उपविश्य, नवऋषीणां रजः ललाटे प्रयोजितवान्।
कृपया नानकं दयायाः वर्षणं कुरु मे भगवन् गुरो; तं तव दासानां दासं कुरु। ||८||२||
कानरा, चतुर्थ मेहलः १.
हे मन गुरूशिक्षां अनुसृत्य ईश्वरस्य स्तुतिं गायतु आनन्देन।
यदि मम एकजिह्वा शतसहस्राणि कोटिः स्यात् तर्हि कोटिकोटिगुणं तं ध्यायिष्यामि । ||१||विराम||
नागराजः सहस्रशिरसा भगवन्तं जपति ध्यायति च, परन्तु एतैः जपैः अपि भगवतः सीमां न लभ्यते।
त्वं सर्वथा अगाह्यः, दुर्गमः, अनन्तः च असि। गुरुशिक्षायाः प्रज्ञाद्वारा मनः स्थिरं सन्तुलितं च भवति। ||१||
ये त्वां ध्यायन्ते विनयाः ते आर्याः उच्छ्रिताः । भगवन्तं ध्यात्वा शान्तिं प्राप्नुवन्ति।
दासीपुत्रः बिदुरः अस्पृश्यः आसीत्, परन्तु कृष्णः तं स्वस्य आलिंगने निकटतया आलिंगितवान्। ||२||
काष्ठं जलाद्भवति, काष्ठधारणेन तु मज्जनात् उद्धारः भवति ।
भगवान् स्वयमेव स्वस्य विनयशीलं सेवकान् अलङ्कारयति, उन्नयति च; सः स्वस्य सहजस्वभावस्य पुष्टिं करोति। ||३||
अहं शिला इव लोहखण्डः गुरुशिलालोहः इव अस्मि; गुरुसङ्घस्य नौकायां अहं पारं नीतः अस्मि,
यथा कबीरः बुनकरः, यः सत्संगतस्य सत्यसङ्घस्य उद्धारं प्राप्तवान्। स विनयसन्तानां मनसा प्रीतिकरोऽभवत् | ||४||
उत्थाय उपविश्य उत्थाय पथि चरन् ध्यायामि।
सच्चो गुरुः वचः, वचः सच्चः गुरुः, यः मुक्तिमार्गं उपदिशति। ||५||
तस्य प्रशिक्षणेन अहं प्रत्येकं निःश्वासेन सह बलं प्राप्नोमि; इदानीं प्रशिक्षितः वशीकृतः च भूत्वा नाम भगवतः नाम ध्यायामि।
गुरुप्रसादेन अहंकारः निष्प्रभः भवति, ततः गुरुशिक्षाद्वारा अहं नामे विलीयते। ||६||