मर्त्यः अस्य शरीरस्य स्वस्य इति दावान् करोति।
पुनः पुनः तस्मिन् लप्यते ।
स पुत्रैः सह भार्या गृहकार्यैः सह उलझितः अस्ति।
सः भगवतः दासः भवितुम् न शक्नोति। ||१||
किं स मार्गः, येन भगवतः स्तुतिः गीयते?
का सा बुद्धिः यया अयम् मातः तरति । ||१||विराम||
स्वहिताय तद् अशुभं मन्यते।
यदि कश्चित् सत्यं वदति तर्हि तत् विषं पश्यति ।
पराजयात् विजयं वक्तुं न शक्नोति।
अविश्वासस्य निन्दकस्य लोके एषः एव जीवनपद्धतिः। ||२||
उन्मत्तः मूर्खः घातकविषं पिबति, .
यदा सः अम्ब्रोसियाल् नाम कटुः इति मन्यते।
सः पवित्रसङ्घस्य साधसंगतस्य अपि न उपसृत्य गच्छति;
सः ८४ लक्षं अवतारेषु नष्टः भ्रमति। ||३||
पक्षिणः मायाजाले गृह्यन्ते;
प्रेमसुखेषु निमग्नाः एतावता प्रकारेण क्रीडन्ति।
कथयति नानकः सिद्धगुरुः तेभ्यः पाशं छिन्नवान्,
यस्मै भगवता कृपा कृता। ||४||१३||८२||
गौरी ग्वारायरी, पञ्चम मेहलः १.
भवतः प्रसादेन वयं मार्गं प्राप्नुमः।
ईश्वरस्य प्रसादेन वयं नाम भगवतः नाम ध्यायामः।
ईश्वरस्य अनुग्रहेण वयं बन्धनात् मुक्ताः स्मः।
तव प्रसादेन अहङ्कारः निर्मूलितः भवति। ||१||
यथा त्वं मां नियुङ्क्ते तथा अहं तव सेवां गृह्णामि ।
स्वयमेव किमपि कर्तुं न शक्नोमि भगवन् । ||१||विराम||
यदि भवतः प्रीतिः भवति तर्हि अहं तव बनिवचनं गायामि।
यदि त्वां प्रीणयति तर्हि सत्यं वदामि ।
यदि भवतः प्रीतिः भवति तर्हि सच्चः गुरुः मयि कृपां वर्षयति।
सर्वा शान्तिः तव दयालुतया एव आगच्छति देव। ||२||
यद् त्वां प्रीणयति तत् कर्म कर्म शुद्धम् ।
यद् त्वां प्रीणयति स धर्मश्रद्धा सत्या ।
सर्वोत्कर्षस्य निधिः त्वया सह अस्ति।
भृत्यस्तु त्वां प्रार्थयति भगवन् गुरुम् | ||३||
भगवतः प्रेम्णा मनः शरीरं च निर्मलं भवति।
सत्संगते सत्यसङ्घे सर्वा शान्तिः प्राप्यते।
मम मनः तव नाम्ना अनुकूलं तिष्ठति;
नानकः एतत् स्वस्य महतीं प्रीतिम् इति प्रतिपादयति। ||४||१४||८३||
गौरी ग्वारायरी, पञ्चम मेहलः १.
अन्येषां रसानाम् आस्वादनं कर्तुं शक्नुथ,
किन्तु भवतः तृष्णा क्षणं यावत् अपि न गमिष्यति।
परन्तु यदा त्वं मधुरस्वादस्य स्वादनं करोषि तदा भगवतः उदात्ततत्त्वम्
- तस्य स्वादनं कृत्वा आश्चर्यचकितः विस्मितः च भविष्यसि। ||१||
अम्ब्रोसियामृते पिब प्रिय जिह्वा।
अनेन उदात्ततत्त्वेन ओतप्तः सन्तुष्टः भविष्यसि । ||१||विराम||
भगवतः महिमा स्तुतिं गायतु जिह्वा।
एकैकं मुहूर्तं हरं हरं हरं ध्यायन्तु।
अन्यं न शृणु, अन्यत्र मा गच्छ ।
महता सौभाग्येन साधसंगतं पवित्रसङ्घं प्राप्स्यथ । ||२||
चतुर्विंशतिघण्टाः दिने जिह्वा निवससि ईश्वरे।
अगाह्यः परमेश्वरः गुरुः |
इह परं च सुखी भविष्यसि सदा ।
महिमा स्तुतिं जपन् जिह्वा त्वं अमूल्यं भविष्यसि । ||३||
सर्वाणि वनस्पतयः भवतः कृते प्रफुल्लितानि भविष्यन्ति, फलानि पुष्पितानि;
अनेन उदात्ततत्त्वेन ओतप्रोतः पुनः कदापि न त्यक्ष्यसि ।
अन्ये मधुराः स्वादिष्टाः च स्वादाः तस्य तुलनां कर्तुं न शक्नुवन्ति ।
कथयति नानक, गुरुः मम समर्थनं जातः। ||४||१५||८४||
गौरी ग्वारायरी, पञ्चम मेहलः १.
मनः मन्दिरं शरीरं च तत्परितः निर्मितं वेष्टनम् ।