एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग गूजरी, प्रथम मेहल, चौ-पढ़ाय, प्रथम गृह : १.
अहं तव नाम चन्दनं, मम मनः च तत् मर्दनार्थं शिलाम्;
केसरस्य कृते अहं सत्कर्म अर्पयामि; एवं हृदयान्तर्गतं पूजां पूजनं च करोमि। ||१||
भगवतः नाम नाम ध्यानं कृत्वा पूजां पूजां च कुर्वन्तु; नाम्ना विना न पूजनं पूजनं च विद्यते। ||१||विराम||
यदि कश्चित् अन्तः प्रक्षाल्य हृदयं यथा बहिः प्रक्षालितं पाषाणमूर्तिः।
तस्य मलः अपसारितः स्यात्, तस्य आत्मा शुद्धः स्यात्, सः गमनसमये मुक्तः स्यात्। ||२||
पशवानां अपि मूल्यं भवति, यथा ते तृणं खादन्ति, क्षीरं ददति च।
नाम विना मर्त्यस्य जीवनं शप्तं यथा कर्माणि करोति। ||३||
प्रभुः शृणु हस्ते - दूरे इति मा मन्यताम्। सः अस्मान् सर्वदा पोषयति, अस्मान् स्मरति च।
यत्किमपि अस्मान् ददाति तत् वयं खादामः; इति नानकः सत्येश्वरः। ||४||१||
गूजरी, प्रथम मेहल : १.
विष्णुनाभिपद्मात् ब्रह्मा जाता; सुस्वरेण वेदान् जपेत् ।
सः भगवतः सीमां न प्राप्नोत्, सः आगमनगमनस्य अन्धकारे एव स्थितवान् । ||१||
किमर्थं मम प्रियं विस्मरिष्यामि? सः मम एव प्राणश्वासस्य आश्रयः अस्ति।
तस्य भक्तिपूजां कुर्वन्ति सिद्धाः भूताः। गुरुशिक्षाद्वारा तस्य सेवां कुर्वन्ति मौनऋषयः। ||१||विराम||
तस्य दीपाः सूर्यः चन्द्रः च; अहङ्कारनाशकस्य एकः प्रकाशः त्रिलोकं पूरयति।
यः गुरमुखः भवति सः निर्मलः शुद्धः अहोरात्रः तिष्ठति, स्वेच्छा मनमुखः तु रात्रौ अन्धकारेण आवृतः भवति। ||२||
समाधिस्थे सिद्धाः निरन्तरं विग्रहं कुर्वन्ति; ते नेत्रद्वयेन किं पश्यन्ति?
यस्य हृदयस्य अन्तः दिव्यप्रकाशः भवति, शब्दवचनस्य रागेण जागरितः भवति - सच्चः गुरुः तस्य विग्रहान् निवारयति। ||३||
अनन्तमजं देवदूतमनुष्येश्वराय तव सत्यं भवनम् अतुलम्।
नानकः अप्रत्यक्षतया जगतः जीवने विलीयते; तस्य उपरि दयां वर्षय, तं तारय च। ||४||२||