श्री गुरु ग्रन्थ साहिबः

पुटः - 1031


ਹਉਮੈ ਮਮਤਾ ਕਰਦਾ ਆਇਆ ॥
हउमै ममता करदा आइआ ॥

अहङ्कारं स्वामित्वं च अभ्यासं कृत्वा लोके आगताः।

ਆਸਾ ਮਨਸਾ ਬੰਧਿ ਚਲਾਇਆ ॥
आसा मनसा बंधि चलाइआ ॥

आशा इच्छा च त्वां बध्नन्ति, अग्रे नेति च।

ਮੇਰੀ ਮੇਰੀ ਕਰਤ ਕਿਆ ਲੇ ਚਾਲੇ ਬਿਖੁ ਲਾਦੇ ਛਾਰ ਬਿਕਾਰਾ ਹੇ ॥੧੫॥
मेरी मेरी करत किआ ले चाले बिखु लादे छार बिकारा हे ॥१५॥

अहंकार-आत्म-अभिमान-प्रवृत्तः, विष-भ्रष्टाद् भस्मभारं विहाय किं वहितुं शक्नोषि । ||१५||

ਹਰਿ ਕੀ ਭਗਤਿ ਕਰਹੁ ਜਨ ਭਾਈ ॥
हरि की भगति करहु जन भाई ॥

भक्तिपूर्वकं भगवन्तं भजन्तु, हे विनयशीलाः दैवभ्रातरः।

ਅਕਥੁ ਕਥਹੁ ਮਨੁ ਮਨਹਿ ਸਮਾਈ ॥
अकथु कथहु मनु मनहि समाई ॥

अवाच्यवाक्यं वद, मनः पुनः मनसि विलीयते।

ਉਠਿ ਚਲਤਾ ਠਾਕਿ ਰਖਹੁ ਘਰਿ ਅਪੁਨੈ ਦੁਖੁ ਕਾਟੇ ਕਾਟਣਹਾਰਾ ਹੇ ॥੧੬॥
उठि चलता ठाकि रखहु घरि अपुनै दुखु काटे काटणहारा हे ॥१६॥

स्वगृहे चञ्चलं मनः निरुध्य, तव दुःखं नाशयेद् भगवन् नाशकः । ||१६||

ਹਰਿ ਗੁਰ ਪੂਰੇ ਕੀ ਓਟ ਪਰਾਤੀ ॥
हरि गुर पूरे की ओट पराती ॥

अहं सिद्धगुरुस्य भगवतः समर्थनं याचयामि।

ਗੁਰਮੁਖਿ ਹਰਿ ਲਿਵ ਗੁਰਮੁਖਿ ਜਾਤੀ ॥
गुरमुखि हरि लिव गुरमुखि जाती ॥

गुरमुखः भगवन्तं प्रेम करोति; गुरमुखः भगवन्तं साक्षात्कयति।

ਨਾਨਕ ਰਾਮ ਨਾਮਿ ਮਤਿ ਊਤਮ ਹਰਿ ਬਖਸੇ ਪਾਰਿ ਉਤਾਰਾ ਹੇ ॥੧੭॥੪॥੧੦॥
नानक राम नामि मति ऊतम हरि बखसे पारि उतारा हे ॥१७॥४॥१०॥

हे नानक भगवन्नामद्वारा बुद्धिः उन्नता भवति; क्षमां दत्त्वा भगवान् तं पारं परं वहति। ||१७||४||१०||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਸਰਣਿ ਪਰੇ ਗੁਰਦੇਵ ਤੁਮਾਰੀ ॥
सरणि परे गुरदेव तुमारी ॥

दिव्य गुरु प्रविश्य तव अभयारण्यम् |

ਤੂ ਸਮਰਥੁ ਦਇਆਲੁ ਮੁਰਾਰੀ ॥
तू समरथु दइआलु मुरारी ॥

त्वं विभुः प्रभुः दयालुः प्रभुः ।

ਤੇਰੇ ਚੋਜ ਨ ਜਾਣੈ ਕੋਈ ਤੂ ਪੂਰਾ ਪੁਰਖੁ ਬਿਧਾਤਾ ਹੇ ॥੧॥
तेरे चोज न जाणै कोई तू पूरा पुरखु बिधाता हे ॥१॥

भवतः आश्चर्यं क्रीडां कोऽपि न जानाति; त्वं दैवस्य सम्यक् वास्तुकारः असि। ||१||

ਤੂ ਆਦਿ ਜੁਗਾਦਿ ਕਰਹਿ ਪ੍ਰਤਿਪਾਲਾ ॥
तू आदि जुगादि करहि प्रतिपाला ॥

कालादौ युगेषु च त्वं भूतानि पोषयसि, धारयसि च ।

ਘਟਿ ਘਟਿ ਰੂਪੁ ਅਨੂਪੁ ਦਇਆਲਾ ॥
घटि घटि रूपु अनूपु दइआला ॥

एकैकहृदये असि करुणामतुलशोभनेश्वर |

ਜਿਉ ਤੁਧੁ ਭਾਵੈ ਤਿਵੈ ਚਲਾਵਹਿ ਸਭੁ ਤੇਰੋ ਕੀਆ ਕਮਾਤਾ ਹੇ ॥੨॥
जिउ तुधु भावै तिवै चलावहि सभु तेरो कीआ कमाता हे ॥२॥

यथा त्वं इच्छसि, त्वं सर्वेषां गमनं करोषि; सर्वे भवतः आज्ञानुसारं कार्यं कुर्वन्ति। ||२||

ਅੰਤਰਿ ਜੋਤਿ ਭਲੀ ਜਗਜੀਵਨ ॥
अंतरि जोति भली जगजीवन ॥

सर्वेषां नाभिकस्य अन्तः गहने, जगतः जीवनस्य प्रकाशः अस्ति।

ਸਭਿ ਘਟ ਭੋਗੈ ਹਰਿ ਰਸੁ ਪੀਵਨ ॥
सभि घट भोगै हरि रसु पीवन ॥

सर्वेषां हृदयं भुङ्क्ते, तेषां तत्त्वे च पिबति भगवान्।

ਆਪੇ ਲੇਵੈ ਆਪੇ ਦੇਵੈ ਤਿਹੁ ਲੋਈ ਜਗਤ ਪਿਤ ਦਾਤਾ ਹੇ ॥੩॥
आपे लेवै आपे देवै तिहु लोई जगत पित दाता हे ॥३॥

स्वयं ददाति, स्वयं च गृह्णाति; त्रैलोक्यस्य भूतानाम् उदारः पिता । ||३||

ਜਗਤੁ ਉਪਾਇ ਖੇਲੁ ਰਚਾਇਆ ॥
जगतु उपाइ खेलु रचाइआ ॥

जगत् सृष्ट्वा सः स्वस्य क्रीडां गतिं कृतवान्।

ਪਵਣੈ ਪਾਣੀ ਅਗਨੀ ਜੀਉ ਪਾਇਆ ॥
पवणै पाणी अगनी जीउ पाइआ ॥

वायुजलवह्निदेहे आत्मानं निक्षिपत् ।

ਦੇਹੀ ਨਗਰੀ ਨਉ ਦਰਵਾਜੇ ਸੋ ਦਸਵਾ ਗੁਪਤੁ ਰਹਾਤਾ ਹੇ ॥੪॥
देही नगरी नउ दरवाजे सो दसवा गुपतु रहाता हे ॥४॥

शरीरग्रामस्य नवद्वाराणि सन्ति; दशमद्वारं गुप्तं तिष्ठति। ||४||

ਚਾਰਿ ਨਦੀ ਅਗਨੀ ਅਸਰਾਲਾ ॥
चारि नदी अगनी असराला ॥

चत्वारः घोराः अग्निनद्यः सन्ति ।

ਕੋਈ ਗੁਰਮੁਖਿ ਬੂਝੈ ਸਬਦਿ ਨਿਰਾਲਾ ॥
कोई गुरमुखि बूझै सबदि निराला ॥

कियत् दुर्लभः स गुरमुखः यः एतत् अवगच्छति, शाबादस्य वचनस्य माध्यमेन च, सः असक्तः एव तिष्ठति।

ਸਾਕਤ ਦੁਰਮਤਿ ਡੂਬਹਿ ਦਾਝਹਿ ਗੁਰਿ ਰਾਖੇ ਹਰਿ ਲਿਵ ਰਾਤਾ ਹੇ ॥੫॥
साकत दुरमति डूबहि दाझहि गुरि राखे हरि लिव राता हे ॥५॥

अविश्वासिनः निन्दकाः दुर्बुद्ध्या मग्नाः दग्धाः च भवन्ति। गुरुः त्रायते भगवतः प्रेम्णा ओतप्रोतानाम्। ||५||

ਅਪੁ ਤੇਜੁ ਵਾਇ ਪ੍ਰਿਥਮੀ ਆਕਾਸਾ ॥
अपु तेजु वाइ प्रिथमी आकासा ॥

जलं वह्निं वायुः पृथिवी तथा ईथरः |

ਤਿਨ ਮਹਿ ਪੰਚ ਤਤੁ ਘਰਿ ਵਾਸਾ ॥
तिन महि पंच ततु घरि वासा ॥

तस्मिन् पञ्चधातुगृहे निवसन्ति।

ਸਤਿਗੁਰ ਸਬਦਿ ਰਹਹਿ ਰੰਗਿ ਰਾਤਾ ਤਜਿ ਮਾਇਆ ਹਉਮੈ ਭ੍ਰਾਤਾ ਹੇ ॥੬॥
सतिगुर सबदि रहहि रंगि राता तजि माइआ हउमै भ्राता हे ॥६॥

ये सत्यगुरुशब्दवाचने ओतप्रोत एव तिष्ठन्ति, ते मायाहंकारं संशयं च त्यागयन्ति। ||६||

ਇਹੁ ਮਨੁ ਭੀਜੈ ਸਬਦਿ ਪਤੀਜੈ ॥
इहु मनु भीजै सबदि पतीजै ॥

इदं मनः शाबादसिक्तं, तृप्तं च।

ਬਿਨੁ ਨਾਵੈ ਕਿਆ ਟੇਕ ਟਿਕੀਜੈ ॥
बिनु नावै किआ टेक टिकीजै ॥

नाम विना कस्यचित् किं समर्थनं भवितुम् अर्हति ?

ਅੰਤਰਿ ਚੋਰੁ ਮੁਹੈ ਘਰੁ ਮੰਦਰੁ ਇਨਿ ਸਾਕਤਿ ਦੂਤੁ ਨ ਜਾਤਾ ਹੇ ॥੭॥
अंतरि चोरु मुहै घरु मंदरु इनि साकति दूतु न जाता हे ॥७॥

शरीरस्य मन्दिरं अन्तः चोरैः लुण्ठितं भवति, परन्तु अयं अविश्वासः निन्दकः एतान् राक्षसान् अपि न परिचिनोति । ||७||

ਦੁੰਦਰ ਦੂਤ ਭੂਤ ਭੀਹਾਲੇ ॥
दुंदर दूत भूत भीहाले ॥

ते तर्कशीलाः राक्षसाः, भयानकाः पिशाचाः सन्ति।

ਖਿੰਚੋਤਾਣਿ ਕਰਹਿ ਬੇਤਾਲੇ ॥
खिंचोताणि करहि बेताले ॥

एते राक्षसाः विग्रहं कलहं च प्रेरयन्ति।

ਸਬਦ ਸੁਰਤਿ ਬਿਨੁ ਆਵੈ ਜਾਵੈ ਪਤਿ ਖੋਈ ਆਵਤ ਜਾਤਾ ਹੇ ॥੮॥
सबद सुरति बिनु आवै जावै पति खोई आवत जाता हे ॥८॥

शाबादस्य जागरूकतां विना पुनर्जन्मनि आगच्छति गच्छति च; अस्मिन् आगमनगमने सः स्वसम्मानं नष्टं करोति। ||८||

ਕੂੜੁ ਕਲਰੁ ਤਨੁ ਭਸਮੈ ਢੇਰੀ ॥
कूड़ु कलरु तनु भसमै ढेरी ॥

मिथ्यापुरुषस्य शरीरं वन्ध्यामलराशिमात्रम् ।

ਬਿਨੁ ਨਾਵੈ ਕੈਸੀ ਪਤਿ ਤੇਰੀ ॥
बिनु नावै कैसी पति तेरी ॥

नाम विना भवतः को मानः भवितुम् अर्हति ?

ਬਾਧੇ ਮੁਕਤਿ ਨਾਹੀ ਜੁਗ ਚਾਰੇ ਜਮਕੰਕਰਿ ਕਾਲਿ ਪਰਾਤਾ ਹੇ ॥੯॥
बाधे मुकति नाही जुग चारे जमकंकरि कालि पराता हे ॥९॥

चतुर्युगेषु बद्धः गग्धः च मुक्तिः नास्ति; मृत्युदूतः तादृशं व्यक्तिं स्वस्य दृष्टिपातस्य अधः स्थापयति। ||९||

ਜਮ ਦਰਿ ਬਾਧੇ ਮਿਲਹਿ ਸਜਾਈ ॥
जम दरि बाधे मिलहि सजाई ॥

मृत्युद्वारे सः बद्धः दण्डितः च भवति;

ਤਿਸੁ ਅਪਰਾਧੀ ਗਤਿ ਨਹੀ ਕਾਈ ॥
तिसु अपराधी गति नही काई ॥

तादृशः पापी मोक्षं न प्राप्नोति।

ਕਰਣ ਪਲਾਵ ਕਰੇ ਬਿਲਲਾਵੈ ਜਿਉ ਕੁੰਡੀ ਮੀਨੁ ਪਰਾਤਾ ਹੇ ॥੧੦॥
करण पलाव करे बिललावै जिउ कुंडी मीनु पराता हे ॥१०॥

सः रुदति दुःखितः मत्स्यः यथा हुकविद्धः। ||१०||

ਸਾਕਤੁ ਫਾਸੀ ਪੜੈ ਇਕੇਲਾ ॥
साकतु फासी पड़ै इकेला ॥

अविश्वासः निन्दकः एकः एव पाशेषु गृह्यते।

ਜਮ ਵਸਿ ਕੀਆ ਅੰਧੁ ਦੁਹੇਲਾ ॥
जम वसि कीआ अंधु दुहेला ॥

कृपणः आध्यात्मिकान्धः मृत्युशक्त्या गृहीतः भवति।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਮੁਕਤਿ ਨ ਸੂਝੈ ਆਜੁ ਕਾਲਿ ਪਚਿ ਜਾਤਾ ਹੇ ॥੧੧॥
राम नाम बिनु मुकति न सूझै आजु कालि पचि जाता हे ॥११॥

भगवन्नाम विना मुक्तिः न ज्ञायते। सः अपव्यययिष्यति, अद्य वा श्वः वा। ||११||

ਸਤਿਗੁਰ ਬਾਝੁ ਨ ਬੇਲੀ ਕੋਈ ॥
सतिगुर बाझु न बेली कोई ॥

सत्यगुरुव्यतिरिक्तं न कश्चित् ते मित्रम् |

ਐਥੈ ਓਥੈ ਰਾਖਾ ਪ੍ਰਭੁ ਸੋਈ ॥
ऐथै ओथै राखा प्रभु सोई ॥

इह परं च ईश्वरः त्राता अस्ति।

ਰਾਮ ਨਾਮੁ ਦੇਵੈ ਕਰਿ ਕਿਰਪਾ ਇਉ ਸਲਲੈ ਸਲਲ ਮਿਲਾਤਾ ਹੇ ॥੧੨॥
राम नामु देवै करि किरपा इउ सललै सलल मिलाता हे ॥१२॥

अनुग्रहं प्रयच्छति, भगवतः नाम ददाति च। तेन सह विलीयते, जलेन सह जलम् इव। ||१२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430