अहङ्कारं स्वामित्वं च अभ्यासं कृत्वा लोके आगताः।
आशा इच्छा च त्वां बध्नन्ति, अग्रे नेति च।
अहंकार-आत्म-अभिमान-प्रवृत्तः, विष-भ्रष्टाद् भस्मभारं विहाय किं वहितुं शक्नोषि । ||१५||
भक्तिपूर्वकं भगवन्तं भजन्तु, हे विनयशीलाः दैवभ्रातरः।
अवाच्यवाक्यं वद, मनः पुनः मनसि विलीयते।
स्वगृहे चञ्चलं मनः निरुध्य, तव दुःखं नाशयेद् भगवन् नाशकः । ||१६||
अहं सिद्धगुरुस्य भगवतः समर्थनं याचयामि।
गुरमुखः भगवन्तं प्रेम करोति; गुरमुखः भगवन्तं साक्षात्कयति।
हे नानक भगवन्नामद्वारा बुद्धिः उन्नता भवति; क्षमां दत्त्वा भगवान् तं पारं परं वहति। ||१७||४||१०||
मारू, प्रथम मेहल : १.
दिव्य गुरु प्रविश्य तव अभयारण्यम् |
त्वं विभुः प्रभुः दयालुः प्रभुः ।
भवतः आश्चर्यं क्रीडां कोऽपि न जानाति; त्वं दैवस्य सम्यक् वास्तुकारः असि। ||१||
कालादौ युगेषु च त्वं भूतानि पोषयसि, धारयसि च ।
एकैकहृदये असि करुणामतुलशोभनेश्वर |
यथा त्वं इच्छसि, त्वं सर्वेषां गमनं करोषि; सर्वे भवतः आज्ञानुसारं कार्यं कुर्वन्ति। ||२||
सर्वेषां नाभिकस्य अन्तः गहने, जगतः जीवनस्य प्रकाशः अस्ति।
सर्वेषां हृदयं भुङ्क्ते, तेषां तत्त्वे च पिबति भगवान्।
स्वयं ददाति, स्वयं च गृह्णाति; त्रैलोक्यस्य भूतानाम् उदारः पिता । ||३||
जगत् सृष्ट्वा सः स्वस्य क्रीडां गतिं कृतवान्।
वायुजलवह्निदेहे आत्मानं निक्षिपत् ।
शरीरग्रामस्य नवद्वाराणि सन्ति; दशमद्वारं गुप्तं तिष्ठति। ||४||
चत्वारः घोराः अग्निनद्यः सन्ति ।
कियत् दुर्लभः स गुरमुखः यः एतत् अवगच्छति, शाबादस्य वचनस्य माध्यमेन च, सः असक्तः एव तिष्ठति।
अविश्वासिनः निन्दकाः दुर्बुद्ध्या मग्नाः दग्धाः च भवन्ति। गुरुः त्रायते भगवतः प्रेम्णा ओतप्रोतानाम्। ||५||
जलं वह्निं वायुः पृथिवी तथा ईथरः |
तस्मिन् पञ्चधातुगृहे निवसन्ति।
ये सत्यगुरुशब्दवाचने ओतप्रोत एव तिष्ठन्ति, ते मायाहंकारं संशयं च त्यागयन्ति। ||६||
इदं मनः शाबादसिक्तं, तृप्तं च।
नाम विना कस्यचित् किं समर्थनं भवितुम् अर्हति ?
शरीरस्य मन्दिरं अन्तः चोरैः लुण्ठितं भवति, परन्तु अयं अविश्वासः निन्दकः एतान् राक्षसान् अपि न परिचिनोति । ||७||
ते तर्कशीलाः राक्षसाः, भयानकाः पिशाचाः सन्ति।
एते राक्षसाः विग्रहं कलहं च प्रेरयन्ति।
शाबादस्य जागरूकतां विना पुनर्जन्मनि आगच्छति गच्छति च; अस्मिन् आगमनगमने सः स्वसम्मानं नष्टं करोति। ||८||
मिथ्यापुरुषस्य शरीरं वन्ध्यामलराशिमात्रम् ।
नाम विना भवतः को मानः भवितुम् अर्हति ?
चतुर्युगेषु बद्धः गग्धः च मुक्तिः नास्ति; मृत्युदूतः तादृशं व्यक्तिं स्वस्य दृष्टिपातस्य अधः स्थापयति। ||९||
मृत्युद्वारे सः बद्धः दण्डितः च भवति;
तादृशः पापी मोक्षं न प्राप्नोति।
सः रुदति दुःखितः मत्स्यः यथा हुकविद्धः। ||१०||
अविश्वासः निन्दकः एकः एव पाशेषु गृह्यते।
कृपणः आध्यात्मिकान्धः मृत्युशक्त्या गृहीतः भवति।
भगवन्नाम विना मुक्तिः न ज्ञायते। सः अपव्यययिष्यति, अद्य वा श्वः वा। ||११||
सत्यगुरुव्यतिरिक्तं न कश्चित् ते मित्रम् |
इह परं च ईश्वरः त्राता अस्ति।
अनुग्रहं प्रयच्छति, भगवतः नाम ददाति च। तेन सह विलीयते, जलेन सह जलम् इव। ||१२||