श्री गुरु ग्रन्थ साहिबः

पुटः - 1086


ਸਾਧਸੰਗਿ ਭਜੁ ਅਚੁਤ ਸੁਆਮੀ ਦਰਗਹ ਸੋਭਾ ਪਾਵਣਾ ॥੩॥
साधसंगि भजु अचुत सुआमी दरगह सोभा पावणा ॥३॥

पवित्रसङ्गे साधसंगते स्वस्य अक्षरं भगवन्तं गुरुं च ध्यानं स्पन्दनं च कुरुत, भगवतः प्राङ्गणे भवन्तः सम्मानिताः भविष्यन्ति। ||३||

ਚਾਰਿ ਪਦਾਰਥ ਅਸਟ ਦਸਾ ਸਿਧਿ ॥
चारि पदारथ असट दसा सिधि ॥

चत्वारः महा आशीर्वादाः, अष्टादश चमत्कारिकाः आध्यात्मिकशक्तयः,

ਨਾਮੁ ਨਿਧਾਨੁ ਸਹਜ ਸੁਖੁ ਨਉ ਨਿਧਿ ॥
नामु निधानु सहज सुखु नउ निधि ॥

आकाशशान्तिं शान्तिं च जनयति नाम निधिं नवनिधिषु च प्राप्यन्ते।

ਸਰਬ ਕਲਿਆਣ ਜੇ ਮਨ ਮਹਿ ਚਾਹਹਿ ਮਿਲਿ ਸਾਧੂ ਸੁਆਮੀ ਰਾਵਣਾ ॥੪॥
सरब कलिआण जे मन महि चाहहि मिलि साधू सुआमी रावणा ॥४॥

यदि भवन्तः सर्वान् आनन्दान् मनसि आकांक्षन्ति तर्हि साध-संगते सम्मिलिताः भवेयुः, स्वस्य भगवन्तं गुरुं च निवसन्तु। ||४||

ਸਾਸਤ ਸਿੰਮ੍ਰਿਤਿ ਬੇਦ ਵਖਾਣੀ ॥
सासत सिंम्रिति बेद वखाणी ॥

शास्त्राः सिमृताः वेदाः च घोषयन्ति

ਜਨਮੁ ਪਦਾਰਥੁ ਜੀਤੁ ਪਰਾਣੀ ॥
जनमु पदारथु जीतु पराणी ॥

यत् मर्त्यः अस्मिन् अमूल्ये मानवजीवने विजयी भवितुमर्हति।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਨਿੰਦਾ ਪਰਹਰੀਐ ਹਰਿ ਰਸਨਾ ਨਾਨਕ ਗਾਵਣਾ ॥੫॥
कामु क्रोधु निंदा परहरीऐ हरि रसना नानक गावणा ॥५॥

कामं क्रोधं निन्दां च त्यक्त्वा जिह्वाया भगवन्तं गाय नानक। ||५||

ਜਿਸੁ ਰੂਪੁ ਨ ਰੇਖਿਆ ਕੁਲੁ ਨਹੀ ਜਾਤੀ ॥
जिसु रूपु न रेखिआ कुलु नही जाती ॥

तस्य न रूपं न आकारः, न वंशः सामाजिकवर्गः वा।

ਪੂਰਨ ਪੂਰਿ ਰਹਿਆ ਦਿਨੁ ਰਾਤੀ ॥
पूरन पूरि रहिआ दिनु राती ॥

सम्यक् प्रभुः अहोरात्रं सम्यक् व्याप्तः अस्ति।

ਜੋ ਜੋ ਜਪੈ ਸੋਈ ਵਡਭਾਗੀ ਬਹੁੜਿ ਨ ਜੋਨੀ ਪਾਵਣਾ ॥੬॥
जो जो जपै सोई वडभागी बहुड़ि न जोनी पावणा ॥६॥

यं ध्यायति योऽतिभाग्यवान्; सः पुनः पुनर्जन्मं न निक्षिप्तः। ||६||

ਜਿਸ ਨੋ ਬਿਸਰੈ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥
जिस नो बिसरै पुरखु बिधाता ॥

यः विस्मरति प्राइमलेश्वरं कर्मसंरचनाम् ।

ਜਲਤਾ ਫਿਰੈ ਰਹੈ ਨਿਤ ਤਾਤਾ ॥
जलता फिरै रहै नित ताता ॥

दहन् परिभ्रमति, पीडितः च तिष्ठति।

ਅਕਿਰਤਘਣੈ ਕਉ ਰਖੈ ਨ ਕੋਈ ਨਰਕ ਘੋਰ ਮਹਿ ਪਾਵਣਾ ॥੭॥
अकिरतघणै कउ रखै न कोई नरक घोर महि पावणा ॥७॥

एतादृशं कृतघ्नं व्यक्तिं कोऽपि तारयितुं न शक्नोति; सः अत्यन्तं घोरे नरकं क्षिप्तः भवति। ||७||

ਜੀਉ ਪ੍ਰਾਣ ਤਨੁ ਧਨੁ ਜਿਨਿ ਸਾਜਿਆ ॥
जीउ प्राण तनु धनु जिनि साजिआ ॥

सः त्वां तव आत्मानं, जीवनस्य प्राणेन, तव शरीरेण, धनेन च आशीर्वादं दत्तवान्;

ਮਾਤ ਗਰਭ ਮਹਿ ਰਾਖਿ ਨਿਵਾਜਿਆ ॥
मात गरभ महि राखि निवाजिआ ॥

स त्वां मातुः गर्भे रक्षितवान् पोषितवान् च।

ਤਿਸ ਸਿਉ ਪ੍ਰੀਤਿ ਛਾਡਿ ਅਨ ਰਾਤਾ ਕਾਹੂ ਸਿਰੈ ਨ ਲਾਵਣਾ ॥੮॥
तिस सिउ प्रीति छाडि अन राता काहू सिरै न लावणा ॥८॥

तस्य प्रेमं त्यक्त्वा अन्येन ओतप्रोतः असि; त्वं कदापि एतादृशं लक्ष्यं न प्राप्स्यसि । ||८||

ਧਾਰਿ ਅਨੁਗ੍ਰਹੁ ਸੁਆਮੀ ਮੇਰੇ ॥
धारि अनुग्रहु सुआमी मेरे ॥

करुणाप्रसादवृष्टिं कुरु मे भगवन् गुरो ।

ਘਟਿ ਘਟਿ ਵਸਹਿ ਸਭਨ ਕੈ ਨੇਰੇ ॥
घटि घटि वसहि सभन कै नेरे ॥

त्वं एकैकं हृदये निवससि, सर्वेषां समीपे च असि।

ਹਾਥਿ ਹਮਾਰੈ ਕਛੂਐ ਨਾਹੀ ਜਿਸੁ ਜਣਾਇਹਿ ਤਿਸੈ ਜਣਾਵਣਾ ॥੯॥
हाथि हमारै कछूऐ नाही जिसु जणाइहि तिसै जणावणा ॥९॥

मम हस्ते किमपि नास्ति; स एव जानाति, यं त्वं ज्ञातुं प्रेरयसि। ||९||

ਜਾ ਕੈ ਮਸਤਕਿ ਧੁਰਿ ਲਿਖਿ ਪਾਇਆ ॥
जा कै मसतकि धुरि लिखि पाइआ ॥

यस्य तादृशं पूर्वनिर्धारितं दैवं ललाटे लिखितम् ।

ਤਿਸ ਹੀ ਪੁਰਖ ਨ ਵਿਆਪੈ ਮਾਇਆ ॥
तिस ही पुरख न विआपै माइआ ॥

सः व्यक्तिः माया न पीडितः भवति।

ਨਾਨਕ ਦਾਸ ਸਦਾ ਸਰਣਾਈ ਦੂਸਰ ਲਵੈ ਨ ਲਾਵਣਾ ॥੧੦॥
नानक दास सदा सरणाई दूसर लवै न लावणा ॥१०॥

दास नानकः तव अभयारण्यं सदा अन्वेषयति; त्वत्समः अन्यः नास्ति। ||१०||

ਆਗਿਆ ਦੂਖ ਸੂਖ ਸਭਿ ਕੀਨੇ ॥
आगिआ दूख सूख सभि कीने ॥

स्वस्य इच्छायां सः सर्वाणि दुःखानि सुखानि च कृतवान्।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਬਿਰਲੈ ਹੀ ਚੀਨੇ ॥
अंम्रित नामु बिरलै ही चीने ॥

अम्ब्रोसियल नाम भगवतः नाम स्मरन्तः कियत् दुर्लभाः सन्ति।

ਤਾ ਕੀ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ਜਤ ਕਤ ਓਹੀ ਸਮਾਵਣਾ ॥੧੧॥
ता की कीमति कहणु न जाई जत कत ओही समावणा ॥११॥

तस्य मूल्यं वर्णयितुं न शक्यते। सः सर्वत्र प्रबलः अस्ति। ||११||

ਸੋਈ ਭਗਤੁ ਸੋਈ ਵਡ ਦਾਤਾ ॥
सोई भगतु सोई वड दाता ॥

स एव भक्तः; सः महान् दाता अस्ति।

ਸੋਈ ਪੂਰਨ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥
सोई पूरन पुरखु बिधाता ॥

सः सिद्धः प्राथमिकः प्रभुः कर्मस्य शिल्पकारः अस्ति।

ਬਾਲ ਸਹਾਈ ਸੋਈ ਤੇਰਾ ਜੋ ਤੇਰੈ ਮਨਿ ਭਾਵਣਾ ॥੧੨॥
बाल सहाई सोई तेरा जो तेरै मनि भावणा ॥१२॥

सः भवतः सहायकः आश्रयः च अस्ति, शैशवात् एव; स भवतः मनसः कामान् पूरयति। ||१२||

ਮਿਰਤੁ ਦੂਖ ਸੂਖ ਲਿਖਿ ਪਾਏ ॥
मिरतु दूख सूख लिखि पाए ॥

मृत्युः दुःखं च सुखं च भगवता विहितम्।

ਤਿਲੁ ਨਹੀ ਬਧਹਿ ਘਟਹਿ ਨ ਘਟਾਏ ॥
तिलु नही बधहि घटहि न घटाए ॥

न कश्चित्प्रयत्नेन वर्धन्ते ह्रासन्ति वा।

ਸੋਈ ਹੋਇ ਜਿ ਕਰਤੇ ਭਾਵੈ ਕਹਿ ਕੈ ਆਪੁ ਵਞਾਵਣਾ ॥੧੩॥
सोई होइ जि करते भावै कहि कै आपु वञावणा ॥१३॥

तदेव भवति, यत् प्रजापतिं प्रियं भवति; आत्मनः विषये वदन् मर्त्यः स्वयमेव नाशयति। ||१३||

ਅੰਧ ਕੂਪ ਤੇ ਸੇਈ ਕਾਢੇ ॥
अंध कूप ते सेई काढे ॥

सः अस्मान् उत्थाप्य गभीरात् कृष्णगर्तात् बहिः आकर्षयति;

ਜਨਮ ਜਨਮ ਕੇ ਟੂਟੇ ਗਾਂਢੇ ॥
जनम जनम के टूटे गांढे ॥

एतावतावतारविरक्तानाम् आत्मना सह संयोजयति।

ਕਿਰਪਾ ਧਾਰਿ ਰਖੇ ਕਰਿ ਅਪੁਨੇ ਮਿਲਿ ਸਾਧੂ ਗੋਬਿੰਦੁ ਧਿਆਵਣਾ ॥੧੪॥
किरपा धारि रखे करि अपुने मिलि साधू गोबिंदु धिआवणा ॥१४॥

दयायाः वर्षणं कृत्वा स्वहस्तैः रक्षति । पवित्रसन्तैः सह मिलित्वा विश्वेश्वरं ध्यायन्ति। ||१४||

ਤੇਰੀ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥
तेरी कीमति कहणु न जाई ॥

भवतः मूल्यं वर्णयितुं न शक्यते।

ਅਚਰਜ ਰੂਪੁ ਵਡੀ ਵਡਿਆਈ ॥
अचरज रूपु वडी वडिआई ॥

आश्चर्यं तव रूपं, तव महिमा च महत्त्वम्।

ਭਗਤਿ ਦਾਨੁ ਮੰਗੈ ਜਨੁ ਤੇਰਾ ਨਾਨਕ ਬਲਿ ਬਲਿ ਜਾਵਣਾ ॥੧੫॥੧॥੧੪॥੨੨॥੨੪॥੨॥੧੪॥੬੨॥
भगति दानु मंगै जनु तेरा नानक बलि बलि जावणा ॥१५॥१॥१४॥२२॥२४॥२॥१४॥६२॥

भक्तिपूजादानं याचते तव विनयशीलः सेवकः | नानकः यज्ञः, यज्ञः भवतः। ||१५||१||१४||२२||२४||२||१४||६२|||

ਮਾਰੂ ਵਾਰ ਮਹਲਾ ੩ ॥
मारू वार महला ३ ॥

Vaar Of Maaroo, तृतीय मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਵਿਣੁ ਗਾਹਕ ਗੁਣੁ ਵੇਚੀਐ ਤਉ ਗੁਣੁ ਸਹਘੋ ਜਾਇ ॥
विणु गाहक गुणु वेचीऐ तउ गुणु सहघो जाइ ॥

यदि क्रेता नास्ति तदा गुणः विक्रीयते तर्हि अतीव सस्तेन विक्रीयते।

ਗੁਣ ਕਾ ਗਾਹਕੁ ਜੇ ਮਿਲੈ ਤਉ ਗੁਣੁ ਲਾਖ ਵਿਕਾਇ ॥
गुण का गाहकु जे मिलै तउ गुणु लाख विकाइ ॥

यदि तु गुणक्रेतारं मिलति तर्हि गुणः शतसहस्राणि विक्रयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430