पवित्रसङ्गे साधसंगते स्वस्य अक्षरं भगवन्तं गुरुं च ध्यानं स्पन्दनं च कुरुत, भगवतः प्राङ्गणे भवन्तः सम्मानिताः भविष्यन्ति। ||३||
चत्वारः महा आशीर्वादाः, अष्टादश चमत्कारिकाः आध्यात्मिकशक्तयः,
आकाशशान्तिं शान्तिं च जनयति नाम निधिं नवनिधिषु च प्राप्यन्ते।
यदि भवन्तः सर्वान् आनन्दान् मनसि आकांक्षन्ति तर्हि साध-संगते सम्मिलिताः भवेयुः, स्वस्य भगवन्तं गुरुं च निवसन्तु। ||४||
शास्त्राः सिमृताः वेदाः च घोषयन्ति
यत् मर्त्यः अस्मिन् अमूल्ये मानवजीवने विजयी भवितुमर्हति।
कामं क्रोधं निन्दां च त्यक्त्वा जिह्वाया भगवन्तं गाय नानक। ||५||
तस्य न रूपं न आकारः, न वंशः सामाजिकवर्गः वा।
सम्यक् प्रभुः अहोरात्रं सम्यक् व्याप्तः अस्ति।
यं ध्यायति योऽतिभाग्यवान्; सः पुनः पुनर्जन्मं न निक्षिप्तः। ||६||
यः विस्मरति प्राइमलेश्वरं कर्मसंरचनाम् ।
दहन् परिभ्रमति, पीडितः च तिष्ठति।
एतादृशं कृतघ्नं व्यक्तिं कोऽपि तारयितुं न शक्नोति; सः अत्यन्तं घोरे नरकं क्षिप्तः भवति। ||७||
सः त्वां तव आत्मानं, जीवनस्य प्राणेन, तव शरीरेण, धनेन च आशीर्वादं दत्तवान्;
स त्वां मातुः गर्भे रक्षितवान् पोषितवान् च।
तस्य प्रेमं त्यक्त्वा अन्येन ओतप्रोतः असि; त्वं कदापि एतादृशं लक्ष्यं न प्राप्स्यसि । ||८||
करुणाप्रसादवृष्टिं कुरु मे भगवन् गुरो ।
त्वं एकैकं हृदये निवससि, सर्वेषां समीपे च असि।
मम हस्ते किमपि नास्ति; स एव जानाति, यं त्वं ज्ञातुं प्रेरयसि। ||९||
यस्य तादृशं पूर्वनिर्धारितं दैवं ललाटे लिखितम् ।
सः व्यक्तिः माया न पीडितः भवति।
दास नानकः तव अभयारण्यं सदा अन्वेषयति; त्वत्समः अन्यः नास्ति। ||१०||
स्वस्य इच्छायां सः सर्वाणि दुःखानि सुखानि च कृतवान्।
अम्ब्रोसियल नाम भगवतः नाम स्मरन्तः कियत् दुर्लभाः सन्ति।
तस्य मूल्यं वर्णयितुं न शक्यते। सः सर्वत्र प्रबलः अस्ति। ||११||
स एव भक्तः; सः महान् दाता अस्ति।
सः सिद्धः प्राथमिकः प्रभुः कर्मस्य शिल्पकारः अस्ति।
सः भवतः सहायकः आश्रयः च अस्ति, शैशवात् एव; स भवतः मनसः कामान् पूरयति। ||१२||
मृत्युः दुःखं च सुखं च भगवता विहितम्।
न कश्चित्प्रयत्नेन वर्धन्ते ह्रासन्ति वा।
तदेव भवति, यत् प्रजापतिं प्रियं भवति; आत्मनः विषये वदन् मर्त्यः स्वयमेव नाशयति। ||१३||
सः अस्मान् उत्थाप्य गभीरात् कृष्णगर्तात् बहिः आकर्षयति;
एतावतावतारविरक्तानाम् आत्मना सह संयोजयति।
दयायाः वर्षणं कृत्वा स्वहस्तैः रक्षति । पवित्रसन्तैः सह मिलित्वा विश्वेश्वरं ध्यायन्ति। ||१४||
भवतः मूल्यं वर्णयितुं न शक्यते।
आश्चर्यं तव रूपं, तव महिमा च महत्त्वम्।
भक्तिपूजादानं याचते तव विनयशीलः सेवकः | नानकः यज्ञः, यज्ञः भवतः। ||१५||१||१४||२२||२४||२||१४||६२|||
Vaar Of Maaroo, तृतीय मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, प्रथम मेहल : १.
यदि क्रेता नास्ति तदा गुणः विक्रीयते तर्हि अतीव सस्तेन विक्रीयते।
यदि तु गुणक्रेतारं मिलति तर्हि गुणः शतसहस्राणि विक्रयति।