न तेन प्रजापतिना किञ्चन सेवा कृता । ||१||
हे देव तव नाम पापीनां शुद्धिकरणम्।
अहं व्यर्थः अस्मि - कृपया मां त्राहि ! ||१||विराम||
हे देव त्वं महान् दाता, अन्तःज्ञः, हृदयानाम् अन्वेषकः।
अहङ्कारस्य मानवस्य शरीरं नाश्यम्। ||२||
रसाः भोगाः च विग्रहाः ईर्ष्या च माया मदनम् |
- एतेषु सक्तः मानवजीवनस्य मणिः अपव्ययः भवति। ||३||
सार्वभौमः राजा दुःखनाशकः जगतः जीवनम्।
सर्वं त्यक्त्वा नानकः स्वस्य अभयारण्यं प्रविष्टः अस्ति। ||४||१३||१९||
सूही, पञ्चम मेहलः : १.
चक्षुषा पश्यति, अन्धः तु उच्यते; शृणोति न तु शृणोति।
यः च समीपे निवसति, सः दूरम् इति मन्यते; पापं पापं करोति। ||१||
तानि एव कर्माणि कुरु ये त्वां तारयिष्यन्ति मर्त्य |
भगवतः नाम हर हर, अम्ब्रोसियल वचनं च तस्य बनी जपत। ||१||विराम||
अश्वभवनप्रेमेण सदा ओतप्रोतः ।
त्वया सह किमपि न गमिष्यति। ||२||
मृत्तिकापात्रं शोधयसि, अलङ्करतु च,
किन्तु एतावत् अतीव मलिनम् अस्ति; मृत्युदूतात् स्वदण्डं प्राप्स्यति। ||३||
यौनकामक्रोधलोभभावनसङ्गेन बद्धोऽसि ।
त्वं महागर्ते अधः मज्जसि। ||४||
नानकस्य इमां प्रार्थनां शृणु भगवन्;
अहं पाषाणः, अधः मग्नः - कृपया, मां उद्धारयतु! ||५||१४||२०||
सूही, पञ्चम मेहलः : १.
जीवन् मृतः तिष्ठति सः ईश्वरं अवगच्छति।
पूर्वकर्मकर्मानुगुणं तं विनयशीलं मिलति। ||१||
शृणु सखे - इति भयंकरं लोकाब्धिं लङ्घयेत्।
पवित्रेण सह मिलित्वा भगवतः नाम जपयतु||1||विराम||
एकेश्वरं विना अन्यत् ज्ञातव्यं नास्ति।
अतः परमेश्वरः प्रत्येकस्य हृदयस्य अन्तः अस्ति इति अवगच्छन्तु। ||२||
यत्किमपि करोति तत् सद् इति स्वीकुरुत।
आद्यन्तस्य मूल्यं विद्धि। ||३||
नानकः वदति अहं तस्य विनयस्य बलिदानः।
यस्य हृदयस्य अन्तः भगवान् निवसति। ||४||१५||२१||
सूही, पञ्चम मेहलः : १.
गुरुः परमेश्वरः प्रजापतिः प्रभुः।
सः सम्पूर्णं ब्रह्माण्डं स्वस्य समर्थनं ददाति। ||१||
गुरुचरणकमलेषु मनसा अन्तः ध्यानं कुरु।
दुःखं दुःखं च शरीरं त्यक्ष्यति। ||१||विराम||
सच्चो गुरुः मज्जमानं जीवं भयङ्करलोक-सागरात् तारयति।
असंख्यावतारान् विरक्तान् पुनः संयोजयति। ||२||
गुरुं सेवस्व, दिवारात्रौ।
तव मनः शान्तिं सुखं च शान्तिं च प्राप्स्यति। ||३||
महता सौभाग्येन सत्यगुरुपादरजः लभते ।
नानकः सदा सदा गुरवे यज्ञः | ||४||१६||२२||
सूही, पञ्चम मेहलः : १.
अहं मम सच्चे गुरुं यज्ञः अस्मि।
चतुर्विंशतिः घण्टाः अहं भगवतः स्तुतिं गायामि हरः हरः। ||१||
ईश्वरं स्वेश्वरं गुरुं च स्मरणं कुरुत।
सः अन्तःज्ञः सर्वहृदयानां अन्वेषकः अस्ति। ||१||विराम||
अतः भगवतः चरणकमले प्रेम करोतु,
तथा सत्यं सिद्धं निर्मलं च जीवनशैलीं जीवन्तु। ||२||
सन्तप्रसादात् भगवान् मनसः अन्तः वसितुं आगच्छति,
असंख्यावताराणां च पापानि निर्मूलयन्ति। ||३||
कृपालु भव भगवन् नम्रेषु दयालुः |
नानकः सन्तानाम् रजः याचते। ||४||१७||२३||