श्री गुरु ग्रन्थ साहिबः

पुटः - 140


ਅਵਰੀ ਨੋ ਸਮਝਾਵਣਿ ਜਾਇ ॥
अवरी नो समझावणि जाइ ॥

तथापि, ते अन्येषां शिक्षणार्थं बहिः गच्छन्ति।

ਮੁਠਾ ਆਪਿ ਮੁਹਾਏ ਸਾਥੈ ॥
मुठा आपि मुहाए साथै ॥

वञ्चिताः भवन्ति, ते च सहचराः वञ्चयन्ति।

ਨਾਨਕ ਐਸਾ ਆਗੂ ਜਾਪੈ ॥੧॥
नानक ऐसा आगू जापै ॥१॥

हे नानक, तादृशाः पुरुषनायकाः। ||१||

ਮਹਲਾ ੪ ॥
महला ४ ॥

चतुर्थ मेहलः १.

ਜਿਸ ਦੈ ਅੰਦਰਿ ਸਚੁ ਹੈ ਸੋ ਸਚਾ ਨਾਮੁ ਮੁਖਿ ਸਚੁ ਅਲਾਏ ॥
जिस दै अंदरि सचु है सो सचा नामु मुखि सचु अलाए ॥

येषु सत्यं निवसति ते सत्यं नाम लभन्ते; ते केवलं सत्यमेव वदन्ति।

ਓਹੁ ਹਰਿ ਮਾਰਗਿ ਆਪਿ ਚਲਦਾ ਹੋਰਨਾ ਨੋ ਹਰਿ ਮਾਰਗਿ ਪਾਏ ॥
ओहु हरि मारगि आपि चलदा होरना नो हरि मारगि पाए ॥

ते भगवतः मार्गे गच्छन्ति, अन्येषां अपि भगवतः मार्गे गन्तुं प्रेरयन्ति।

ਜੇ ਅਗੈ ਤੀਰਥੁ ਹੋਇ ਤਾ ਮਲੁ ਲਹੈ ਛਪੜਿ ਨਾਤੈ ਸਗਵੀ ਮਲੁ ਲਾਏ ॥
जे अगै तीरथु होइ ता मलु लहै छपड़ि नातै सगवी मलु लाए ॥

पुण्यजलकुण्डे स्नात्वा मलिनाः प्रक्षालिताः भवन्ति। किन्तु, स्थगिततडागे स्नानेन ते अधिकतया मलिनतायाः दूषिताः भवन्ति।

ਤੀਰਥੁ ਪੂਰਾ ਸਤਿਗੁਰੂ ਜੋ ਅਨਦਿਨੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਏ ॥
तीरथु पूरा सतिगुरू जो अनदिनु हरि हरि नामु धिआए ॥

सच्चो गुरुः पवित्रजलस्य सम्यक् कुण्डः अस्ति। रात्रिदिनं ध्यायति नाम हरः हरः ।

ਓਹੁ ਆਪਿ ਛੁਟਾ ਕੁਟੰਬ ਸਿਉ ਦੇ ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਭ ਸ੍ਰਿਸਟਿ ਛਡਾਏ ॥
ओहु आपि छुटा कुटंब सिउ दे हरि हरि नामु सभ स्रिसटि छडाए ॥

सः त्रायते, स्वपरिवारेण सह; हर हर हर नाम प्रयच्छति जगत् सर्वं तारयति।

ਜਨ ਨਾਨਕ ਤਿਸੁ ਬਲਿਹਾਰਣੈ ਜੋ ਆਪਿ ਜਪੈ ਅਵਰਾ ਨਾਮੁ ਜਪਾਏ ॥੨॥
जन नानक तिसु बलिहारणै जो आपि जपै अवरा नामु जपाए ॥२॥

सेवकः नानकः यस्य स्वयं नाम जपति, अन्येषां अपि जपं प्रेरयति तस्य यज्ञः । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਕਿ ਕੰਦ ਮੂਲੁ ਚੁਣਿ ਖਾਹਿ ਵਣ ਖੰਡਿ ਵਾਸਾ ॥
इकि कंद मूलु चुणि खाहि वण खंडि वासा ॥

केचन फलमूलानि चित्वा खादन्ति, प्रान्तरे च निवसन्ति।

ਇਕਿ ਭਗਵਾ ਵੇਸੁ ਕਰਿ ਫਿਰਹਿ ਜੋਗੀ ਸੰਨਿਆਸਾ ॥
इकि भगवा वेसु करि फिरहि जोगी संनिआसा ॥

केसरावस्त्रधारिणः केचित् योगिनः सन्यासीः इव भ्रमन्ति।

ਅੰਦਰਿ ਤ੍ਰਿਸਨਾ ਬਹੁਤੁ ਛਾਦਨ ਭੋਜਨ ਕੀ ਆਸਾ ॥
अंदरि त्रिसना बहुतु छादन भोजन की आसा ॥

परन्तु तेषु अद्यापि एतावत् इच्छा अस्ति-ते अद्यापि वस्त्रभोजनं च आकांक्षन्ति।

ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇ ਨ ਗਿਰਹੀ ਨ ਉਦਾਸਾ ॥
बिरथा जनमु गवाइ न गिरही न उदासा ॥

ते स्वप्राणान् व्यर्थतया अपव्यययन्ति; न गृहस्थाः न च त्यागिनः।

ਜਮਕਾਲੁ ਸਿਰਹੁ ਨ ਉਤਰੈ ਤ੍ਰਿਬਿਧਿ ਮਨਸਾ ॥
जमकालु सिरहु न उतरै त्रिबिधि मनसा ॥

तेषां शिरसि मृत्युदूतः लम्बते, ते त्रिचरणीयकामात् पलायितुं न शक्नुवन्ति।

ਗੁਰਮਤੀ ਕਾਲੁ ਨ ਆਵੈ ਨੇੜੈ ਜਾ ਹੋਵੈ ਦਾਸਨਿ ਦਾਸਾ ॥
गुरमती कालु न आवै नेड़ै जा होवै दासनि दासा ॥

गुरुशिक्षां अनुसृत्य, भगवतः दासानां दासाः भवन्ति, तेषां अपि मृत्युः न उपसृत्य गच्छति।

ਸਚਾ ਸਬਦੁ ਸਚੁ ਮਨਿ ਘਰ ਹੀ ਮਾਹਿ ਉਦਾਸਾ ॥
सचा सबदु सचु मनि घर ही माहि उदासा ॥

शबादस्य सत्यं वचनं तेषां सत्येषु मनसि तिष्ठति; स्वस्य अन्तःकरणस्य गृहे अन्तः विरक्ताः तिष्ठन्ति।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਸੇ ਆਸਾ ਤੇ ਨਿਰਾਸਾ ॥੫॥
नानक सतिगुरु सेवनि आपणा से आसा ते निरासा ॥५॥

सच्चिगुरुसेवकाः नानक कामाद् अनिच्छाम् उत्तिष्ठन्ति। ||५||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਜੇ ਰਤੁ ਲਗੈ ਕਪੜੈ ਜਾਮਾ ਹੋਇ ਪਲੀਤੁ ॥
जे रतु लगै कपड़ै जामा होइ पलीतु ॥

वस्त्रं रक्तेन कलङ्कितं चेत् वस्त्रं दूषितं भवति ।

ਜੋ ਰਤੁ ਪੀਵਹਿ ਮਾਣਸਾ ਤਿਨ ਕਿਉ ਨਿਰਮਲੁ ਚੀਤੁ ॥
जो रतु पीवहि माणसा तिन किउ निरमलु चीतु ॥

ये मनुष्याणां रक्तं चूषयन्ति-कथं तेषां चैतन्यं शुद्धं भवेत्।

ਨਾਨਕ ਨਾਉ ਖੁਦਾਇ ਕਾ ਦਿਲਿ ਹਛੈ ਮੁਖਿ ਲੇਹੁ ॥
नानक नाउ खुदाइ का दिलि हछै मुखि लेहु ॥

नानक जप देवस्य नाम हृदि भक्त्या।

ਅਵਰਿ ਦਿਵਾਜੇ ਦੁਨੀ ਕੇ ਝੂਠੇ ਅਮਲ ਕਰੇਹੁ ॥੧॥
अवरि दिवाजे दुनी के झूठे अमल करेहु ॥१॥

अन्यत् सर्वं केवलं आडम्बरपूर्णं लौकिकप्रदर्शनं, मिथ्याकर्मणां च अभ्यासः। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਜਾ ਹਉ ਨਾਹੀ ਤਾ ਕਿਆ ਆਖਾ ਕਿਹੁ ਨਾਹੀ ਕਿਆ ਹੋਵਾ ॥
जा हउ नाही ता किआ आखा किहु नाही किआ होवा ॥

यतः अहं कश्चित् नास्मि, किं वदामि? यतः अहं किमपि नास्मि, अहं किं भवेयम् ?

ਕੀਤਾ ਕਰਣਾ ਕਹਿਆ ਕਥਨਾ ਭਰਿਆ ਭਰਿ ਭਰਿ ਧੋਵਾਂ ॥
कीता करणा कहिआ कथना भरिआ भरि भरि धोवां ॥

यथा सः मां सृष्टवान् तथा अहं कर्म करोमि। यथा सः मां वक्तुं प्रेरयति तथा अहं वदामि। अहं पूर्णः पापैः परिपूर्णः अस्मि-यदि अहं तान् प्रक्षालितुं शक्नोमि!

ਆਪਿ ਨ ਬੁਝਾ ਲੋਕ ਬੁਝਾਈ ਐਸਾ ਆਗੂ ਹੋਵਾਂ ॥
आपि न बुझा लोक बुझाई ऐसा आगू होवां ॥

अहं आत्मानं न अवगच्छामि तथापि अन्येभ्यः उपदिष्टुं प्रयतन्ते । एतादृशः मार्गदर्शकः अहं अस्मि!

ਨਾਨਕ ਅੰਧਾ ਹੋਇ ਕੈ ਦਸੇ ਰਾਹੈ ਸਭਸੁ ਮੁਹਾਏ ਸਾਥੈ ॥
नानक अंधा होइ कै दसे राहै सभसु मुहाए साथै ॥

अन्धः परेषां मार्गं दर्शयति, सर्वान् सहचरान् भ्रान्तियति नानक।

ਅਗੈ ਗਇਆ ਮੁਹੇ ਮੁਹਿ ਪਾਹਿ ਸੁ ਐਸਾ ਆਗੂ ਜਾਪੈ ॥੨॥
अगै गइआ मुहे मुहि पाहि सु ऐसा आगू जापै ॥२॥

किन्तु, परलोकं गत्वा, सः ताडितः, मुखेन पादप्रहारः च भविष्यति; तदा, स्पष्टं भविष्यति, सः कीदृशः मार्गदर्शकः आसीत्! ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਾਹਾ ਰੁਤੀ ਸਭ ਤੂੰ ਘੜੀ ਮੂਰਤ ਵੀਚਾਰਾ ॥
माहा रुती सभ तूं घड़ी मूरत वीचारा ॥

मासेषु ऋतुषु च निमेषेषु घण्टासु च त्वां वसामि भगवन् ।

ਤੂੰ ਗਣਤੈ ਕਿਨੈ ਨ ਪਾਇਓ ਸਚੇ ਅਲਖ ਅਪਾਰਾ ॥
तूं गणतै किनै न पाइओ सचे अलख अपारा ॥

न कश्चित् त्वां चतुरगणनाभिः प्राप्तः सत्यमदृष्टानन्तेश्वर ।।

ਪੜਿਆ ਮੂਰਖੁ ਆਖੀਐ ਜਿਸੁ ਲਬੁ ਲੋਭੁ ਅਹੰਕਾਰਾ ॥
पड़िआ मूरखु आखीऐ जिसु लबु लोभु अहंकारा ॥

लोभगम्भीरहंकारपूर्णः स पण्डितः मूर्खः इति ज्ञायते।

ਨਾਉ ਪੜੀਐ ਨਾਉ ਬੁਝੀਐ ਗੁਰਮਤੀ ਵੀਚਾਰਾ ॥
नाउ पड़ीऐ नाउ बुझीऐ गुरमती वीचारा ॥

अतः नाम पठन्तु, नाम च साक्षात्कारं कुर्वन्तु, गुरुशिक्षां च चिन्तयन्तु।

ਗੁਰਮਤੀ ਨਾਮੁ ਧਨੁ ਖਟਿਆ ਭਗਤੀ ਭਰੇ ਭੰਡਾਰਾ ॥
गुरमती नामु धनु खटिआ भगती भरे भंडारा ॥

गुरुशिक्षाद्वारा नामधनं मया अर्जितम्; अहं भक्तिभक्तिप्रवाहिताः भण्डारगृहाणि धारयामि।

ਨਿਰਮਲੁ ਨਾਮੁ ਮੰਨਿਆ ਦਰਿ ਸਚੈ ਸਚਿਆਰਾ ॥
निरमलु नामु मंनिआ दरि सचै सचिआरा ॥

अमलनाम विश्वासं कृत्वा सत्यं प्रशंस्यते, भगवतः सत्याङ्गणे।

ਜਿਸ ਦਾ ਜੀਉ ਪਰਾਣੁ ਹੈ ਅੰਤਰਿ ਜੋਤਿ ਅਪਾਰਾ ॥
जिस दा जीउ पराणु है अंतरि जोति अपारा ॥

आत्मनः प्राणाश्वासस्य च स्वामिनः अनन्तेश्वरस्य दिव्यं ज्योतिः अन्तर्भूतस्य अन्तः गभीरं भवति।

ਸਚਾ ਸਾਹੁ ਇਕੁ ਤੂੰ ਹੋਰੁ ਜਗਤੁ ਵਣਜਾਰਾ ॥੬॥
सचा साहु इकु तूं होरु जगतु वणजारा ॥६॥

त्वमेव सत्यं बैंकरः भगवन्; शेषः जगत् केवलं भवतः क्षुद्रव्यापारी एव। ||६||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਮਿਹਰ ਮਸੀਤਿ ਸਿਦਕੁ ਮੁਸਲਾ ਹਕੁ ਹਲਾਲੁ ਕੁਰਾਣੁ ॥
मिहर मसीति सिदकु मुसला हकु हलालु कुराणु ॥

दया भवतः मस्जिदः भवतु, विश्वासः भवतः प्रार्थना-चटाई भवतु, भवतः कुरानस्य इमान्दारः जीवनं च भवतु।

ਸਰਮ ਸੁੰਨਤਿ ਸੀਲੁ ਰੋਜਾ ਹੋਹੁ ਮੁਸਲਮਾਣੁ ॥
सरम सुंनति सीलु रोजा होहु मुसलमाणु ॥

विनयं खतनां कुरु, उपवासं च सुशीलं कुरु। एवं प्रकारेण त्वं सच्चा मुसलमानः भविष्यसि।

ਕਰਣੀ ਕਾਬਾ ਸਚੁ ਪੀਰੁ ਕਲਮਾ ਕਰਮ ਨਿਵਾਜ ॥
करणी काबा सचु पीरु कलमा करम निवाज ॥

सद् आचरणं तव काबा, सत्यं तव आध्यात्मिक मार्गदर्शकं, सद्कर्मकर्म च तव प्रार्थनां जपं च भवतु।

ਤਸਬੀ ਸਾ ਤਿਸੁ ਭਾਵਸੀ ਨਾਨਕ ਰਖੈ ਲਾਜ ॥੧॥
तसबी सा तिसु भावसी नानक रखै लाज ॥१॥

तव माला तस्य इच्छाप्रियं भवतु। हे नानक ईश्वरः तव मानं रक्षेत्। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430