तथापि, ते अन्येषां शिक्षणार्थं बहिः गच्छन्ति।
वञ्चिताः भवन्ति, ते च सहचराः वञ्चयन्ति।
हे नानक, तादृशाः पुरुषनायकाः। ||१||
चतुर्थ मेहलः १.
येषु सत्यं निवसति ते सत्यं नाम लभन्ते; ते केवलं सत्यमेव वदन्ति।
ते भगवतः मार्गे गच्छन्ति, अन्येषां अपि भगवतः मार्गे गन्तुं प्रेरयन्ति।
पुण्यजलकुण्डे स्नात्वा मलिनाः प्रक्षालिताः भवन्ति। किन्तु, स्थगिततडागे स्नानेन ते अधिकतया मलिनतायाः दूषिताः भवन्ति।
सच्चो गुरुः पवित्रजलस्य सम्यक् कुण्डः अस्ति। रात्रिदिनं ध्यायति नाम हरः हरः ।
सः त्रायते, स्वपरिवारेण सह; हर हर हर नाम प्रयच्छति जगत् सर्वं तारयति।
सेवकः नानकः यस्य स्वयं नाम जपति, अन्येषां अपि जपं प्रेरयति तस्य यज्ञः । ||२||
पौरी : १.
केचन फलमूलानि चित्वा खादन्ति, प्रान्तरे च निवसन्ति।
केसरावस्त्रधारिणः केचित् योगिनः सन्यासीः इव भ्रमन्ति।
परन्तु तेषु अद्यापि एतावत् इच्छा अस्ति-ते अद्यापि वस्त्रभोजनं च आकांक्षन्ति।
ते स्वप्राणान् व्यर्थतया अपव्यययन्ति; न गृहस्थाः न च त्यागिनः।
तेषां शिरसि मृत्युदूतः लम्बते, ते त्रिचरणीयकामात् पलायितुं न शक्नुवन्ति।
गुरुशिक्षां अनुसृत्य, भगवतः दासानां दासाः भवन्ति, तेषां अपि मृत्युः न उपसृत्य गच्छति।
शबादस्य सत्यं वचनं तेषां सत्येषु मनसि तिष्ठति; स्वस्य अन्तःकरणस्य गृहे अन्तः विरक्ताः तिष्ठन्ति।
सच्चिगुरुसेवकाः नानक कामाद् अनिच्छाम् उत्तिष्ठन्ति। ||५||
सलोक, प्रथम मेहल : १.
वस्त्रं रक्तेन कलङ्कितं चेत् वस्त्रं दूषितं भवति ।
ये मनुष्याणां रक्तं चूषयन्ति-कथं तेषां चैतन्यं शुद्धं भवेत्।
नानक जप देवस्य नाम हृदि भक्त्या।
अन्यत् सर्वं केवलं आडम्बरपूर्णं लौकिकप्रदर्शनं, मिथ्याकर्मणां च अभ्यासः। ||१||
प्रथमः मेहलः : १.
यतः अहं कश्चित् नास्मि, किं वदामि? यतः अहं किमपि नास्मि, अहं किं भवेयम् ?
यथा सः मां सृष्टवान् तथा अहं कर्म करोमि। यथा सः मां वक्तुं प्रेरयति तथा अहं वदामि। अहं पूर्णः पापैः परिपूर्णः अस्मि-यदि अहं तान् प्रक्षालितुं शक्नोमि!
अहं आत्मानं न अवगच्छामि तथापि अन्येभ्यः उपदिष्टुं प्रयतन्ते । एतादृशः मार्गदर्शकः अहं अस्मि!
अन्धः परेषां मार्गं दर्शयति, सर्वान् सहचरान् भ्रान्तियति नानक।
किन्तु, परलोकं गत्वा, सः ताडितः, मुखेन पादप्रहारः च भविष्यति; तदा, स्पष्टं भविष्यति, सः कीदृशः मार्गदर्शकः आसीत्! ||२||
पौरी : १.
मासेषु ऋतुषु च निमेषेषु घण्टासु च त्वां वसामि भगवन् ।
न कश्चित् त्वां चतुरगणनाभिः प्राप्तः सत्यमदृष्टानन्तेश्वर ।।
लोभगम्भीरहंकारपूर्णः स पण्डितः मूर्खः इति ज्ञायते।
अतः नाम पठन्तु, नाम च साक्षात्कारं कुर्वन्तु, गुरुशिक्षां च चिन्तयन्तु।
गुरुशिक्षाद्वारा नामधनं मया अर्जितम्; अहं भक्तिभक्तिप्रवाहिताः भण्डारगृहाणि धारयामि।
अमलनाम विश्वासं कृत्वा सत्यं प्रशंस्यते, भगवतः सत्याङ्गणे।
आत्मनः प्राणाश्वासस्य च स्वामिनः अनन्तेश्वरस्य दिव्यं ज्योतिः अन्तर्भूतस्य अन्तः गभीरं भवति।
त्वमेव सत्यं बैंकरः भगवन्; शेषः जगत् केवलं भवतः क्षुद्रव्यापारी एव। ||६||
सलोक, प्रथम मेहल : १.
दया भवतः मस्जिदः भवतु, विश्वासः भवतः प्रार्थना-चटाई भवतु, भवतः कुरानस्य इमान्दारः जीवनं च भवतु।
विनयं खतनां कुरु, उपवासं च सुशीलं कुरु। एवं प्रकारेण त्वं सच्चा मुसलमानः भविष्यसि।
सद् आचरणं तव काबा, सत्यं तव आध्यात्मिक मार्गदर्शकं, सद्कर्मकर्म च तव प्रार्थनां जपं च भवतु।
तव माला तस्य इच्छाप्रियं भवतु। हे नानक ईश्वरः तव मानं रक्षेत्। ||१||