श्री गुरु ग्रन्थ साहिबः

पुटः - 119


ਖੋਟੇ ਖਰੇ ਤੁਧੁ ਆਪਿ ਉਪਾਏ ॥
खोटे खरे तुधु आपि उपाए ॥

त्वया एव नकलीं प्रामाणिकं च सृष्टम्।

ਤੁਧੁ ਆਪੇ ਪਰਖੇ ਲੋਕ ਸਬਾਏ ॥
तुधु आपे परखे लोक सबाए ॥

त्वं स्वयमेव सर्वेषां जनानां मूल्याङ्कनं करोषि।

ਖਰੇ ਪਰਖਿ ਖਜਾਨੈ ਪਾਇਹਿ ਖੋਟੇ ਭਰਮਿ ਭੁਲਾਵਣਿਆ ॥੬॥
खरे परखि खजानै पाइहि खोटे भरमि भुलावणिआ ॥६॥

त्वं सत्यं मूल्याङ्कयसि, तान् स्वकोषे स्थापयसि; त्वं मोहेन भ्रमितुं मिथ्यान् प्रयच्छसि। ||६||

ਕਿਉ ਕਰਿ ਵੇਖਾ ਕਿਉ ਸਾਲਾਹੀ ॥
किउ करि वेखा किउ सालाही ॥

कथं त्वां पश्यामि ? कथं त्वां स्तुविष्यामि ?

ਗੁਰਪਰਸਾਦੀ ਸਬਦਿ ਸਲਾਹੀ ॥
गुरपरसादी सबदि सलाही ॥

गुरुप्रसादेन शबादवचनेन त्वां स्तुवामि।

ਤੇਰੇ ਭਾਣੇ ਵਿਚਿ ਅੰਮ੍ਰਿਤੁ ਵਸੈ ਤੂੰ ਭਾਣੈ ਅੰਮ੍ਰਿਤੁ ਪੀਆਵਣਿਆ ॥੭॥
तेरे भाणे विचि अंम्रितु वसै तूं भाणै अंम्रितु पीआवणिआ ॥७॥

तव मधुर इच्छायां अमृतं लभ्यते; स्वेच्छया त्वं अस्मान् अस्मिन् अमृते पिबितुं प्रेरयसि। ||७||

ਅੰਮ੍ਰਿਤ ਸਬਦੁ ਅੰਮ੍ਰਿਤ ਹਰਿ ਬਾਣੀ ॥
अंम्रित सबदु अंम्रित हरि बाणी ॥

शब्दः अमृतः; भगवतः बाणी अमृतः।

ਸਤਿਗੁਰਿ ਸੇਵਿਐ ਰਿਦੈ ਸਮਾਣੀ ॥
सतिगुरि सेविऐ रिदै समाणी ॥

सच्चिगुरुं सेवन् हृदयं व्याप्नोति।

ਨਾਨਕ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸਦਾ ਸੁਖਦਾਤਾ ਪੀ ਅੰਮ੍ਰਿਤੁ ਸਭ ਭੁਖ ਲਹਿ ਜਾਵਣਿਆ ॥੮॥੧੫॥੧੬॥
नानक अंम्रित नामु सदा सुखदाता पी अंम्रितु सभ भुख लहि जावणिआ ॥८॥१५॥१६॥

हे नानक, अम्ब्रोसियल नाम सदा शान्तिदाता अस्ति; अस्मिन् अमृते पिबन् सर्वा क्षुधा तृप्ता भवति। ||८||१५||१६||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਅੰਮ੍ਰਿਤੁ ਵਰਸੈ ਸਹਜਿ ਸੁਭਾਏ ॥
अंम्रितु वरसै सहजि सुभाए ॥

अम्ब्रोसियल अमृतं वर्षति, मृदु मन्दं च।

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਕੋਈ ਜਨੁ ਪਾਏ ॥
गुरमुखि विरला कोई जनु पाए ॥

कथं दुर्लभाः ते गुर्मुखाः ये तत् प्राप्नुवन्ति।

ਅੰਮ੍ਰਿਤੁ ਪੀ ਸਦਾ ਤ੍ਰਿਪਤਾਸੇ ਕਰਿ ਕਿਰਪਾ ਤ੍ਰਿਸਨਾ ਬੁਝਾਵਣਿਆ ॥੧॥
अंम्रितु पी सदा त्रिपतासे करि किरपा त्रिसना बुझावणिआ ॥१॥

ये तत् पिबन्ति ते सदा तृप्ताः भवन्ति। तेषां उपरि दयां वर्षयन् भगवान् तेषां तृष्णां शामयति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪੀਆਵਣਿਆ ॥
हउ वारी जीउ वारी गुरमुखि अंम्रितु पीआवणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, तेभ्यः गुरमुखेभ्यः ये अस्मिन् अम्ब्रोसियल अमृते पिबन्ति।

ਰਸਨਾ ਰਸੁ ਚਾਖਿ ਸਦਾ ਰਹੈ ਰੰਗਿ ਰਾਤੀ ਸਹਜੇ ਹਰਿ ਗੁਣ ਗਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
रसना रसु चाखि सदा रहै रंगि राती सहजे हरि गुण गावणिआ ॥१॥ रहाउ ॥

जिह्वा सारस्य स्वादनं करोति, भगवतः प्रेम्णा ओतप्रोता सदा तिष्ठति, सहजतया भगवतः गौरवपूर्णस्तुतिं गायति। ||१||विराम||

ਗੁਰਪਰਸਾਦੀ ਸਹਜੁ ਕੋ ਪਾਏ ॥
गुरपरसादी सहजु को पाए ॥

गुरुप्रसादेन सहजबोधः प्राप्यते;

ਦੁਬਿਧਾ ਮਾਰੇ ਇਕਸੁ ਸਿਉ ਲਿਵ ਲਾਏ ॥
दुबिधा मारे इकसु सिउ लिव लाए ॥

द्वन्द्वभावं वशीकृत्यैकस्य प्रेम्णा भवन्ति।

ਨਦਰਿ ਕਰੇ ਤਾ ਹਰਿ ਗੁਣ ਗਾਵੈ ਨਦਰੀ ਸਚਿ ਸਮਾਵਣਿਆ ॥੨॥
नदरि करे ता हरि गुण गावै नदरी सचि समावणिआ ॥२॥

यदा सः स्वस्य अनुग्रहदृष्टिं ददाति तदा ते भगवतः गौरवपूर्णस्तुतिं गायन्ति; तस्य प्रसादात् सत्ये विलीयन्ते। ||२||

ਸਭਨਾ ਉਪਰਿ ਨਦਰਿ ਪ੍ਰਭ ਤੇਰੀ ॥
सभना उपरि नदरि प्रभ तेरी ॥

सर्वेभ्यः उपरि तव प्रसाददृष्टिः देव।

ਕਿਸੈ ਥੋੜੀ ਕਿਸੈ ਹੈ ਘਣੇਰੀ ॥
किसै थोड़ी किसै है घणेरी ॥

केभ्यः न्यूनं दीयते, केभ्यः अपि अधिकं दीयते।

ਤੁਝ ਤੇ ਬਾਹਰਿ ਕਿਛੁ ਨ ਹੋਵੈ ਗੁਰਮੁਖਿ ਸੋਝੀ ਪਾਵਣਿਆ ॥੩॥
तुझ ते बाहरि किछु न होवै गुरमुखि सोझी पावणिआ ॥३॥

त्वया विना किमपि सर्वथा न भवति; गुरमुखाः एतत् अवगच्छन्ति। ||३||

ਗੁਰਮੁਖਿ ਤਤੁ ਹੈ ਬੀਚਾਰਾ ॥
गुरमुखि ततु है बीचारा ॥

गुरमुखाः यथार्थस्य सारं चिन्तयन्ति;

ਅੰਮ੍ਰਿਤਿ ਭਰੇ ਤੇਰੇ ਭੰਡਾਰਾ ॥
अंम्रिति भरे तेरे भंडारा ॥

भवतः निधिः अम्ब्रोसियल अमृतेन प्रफुल्लितः अस्ति।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਕੋਈ ਨ ਪਾਵੈ ਗੁਰ ਕਿਰਪਾ ਤੇ ਪਾਵਣਿਆ ॥੪॥
बिनु सतिगुर सेवे कोई न पावै गुर किरपा ते पावणिआ ॥४॥

सच्चिगुरुं सेवां विना न कश्चित् लभते। गुरुप्रसादेन एव लभ्यते। ||४||

ਸਤਿਗੁਰੁ ਸੇਵੈ ਸੋ ਜਨੁ ਸੋਹੈ ॥
सतिगुरु सेवै सो जनु सोहै ॥

ये सत्यगुरुं सेवन्ते ते सुन्दराः।

ਅੰਮ੍ਰਿਤ ਨਾਮਿ ਅੰਤਰੁ ਮਨੁ ਮੋਹੈ ॥
अंम्रित नामि अंतरु मनु मोहै ॥

अम्ब्रोसियल नाम भगवतः नाम तेषां अन्तः मनः लोभयति।

ਅੰਮ੍ਰਿਤਿ ਮਨੁ ਤਨੁ ਬਾਣੀ ਰਤਾ ਅੰਮ੍ਰਿਤੁ ਸਹਜਿ ਸੁਣਾਵਣਿਆ ॥੫॥
अंम्रिति मनु तनु बाणी रता अंम्रितु सहजि सुणावणिआ ॥५॥

तेषां मनः शरीरं च शब्दस्य अम्ब्रोसियल बानी इत्यस्य अनुकूलं भवति; इदं अम्ब्रोसियल अमृतं सहजतया श्रूयते। ||५||

ਮਨਮੁਖੁ ਭੂਲਾ ਦੂਜੈ ਭਾਇ ਖੁਆਏ ॥
मनमुखु भूला दूजै भाइ खुआए ॥

द्वन्द्वप्रेमेण मोहिताः स्वेच्छा मनमुखाः नष्टाः भवन्ति।

ਨਾਮੁ ਨ ਲੇਵੈ ਮਰੈ ਬਿਖੁ ਖਾਏ ॥
नामु न लेवै मरै बिखु खाए ॥

नाम न जपन्ति, विषभक्षणाः म्रियन्ते।

ਅਨਦਿਨੁ ਸਦਾ ਵਿਸਟਾ ਮਹਿ ਵਾਸਾ ਬਿਨੁ ਸੇਵਾ ਜਨਮੁ ਗਵਾਵਣਿਆ ॥੬॥
अनदिनु सदा विसटा महि वासा बिनु सेवा जनमु गवावणिआ ॥६॥

रात्रौ दिवा च नित्यं गोबरेषु उपविशन्ति। निःस्वार्थसेवां विना तेषां जीवनं व्यर्थं भवति। ||६||

ਅੰਮ੍ਰਿਤੁ ਪੀਵੈ ਜਿਸ ਨੋ ਆਪਿ ਪੀਆਏ ॥
अंम्रितु पीवै जिस नो आपि पीआए ॥

ते एव अस्मिन् अमृते पिबन्ति, यं भगवता स्वयं प्रेरयति।

ਗੁਰਪਰਸਾਦੀ ਸਹਜਿ ਲਿਵ ਲਾਏ ॥
गुरपरसादी सहजि लिव लाए ॥

गुरुप्रसादेन ते सहजतया भगवतः प्रेम निरूपयन्ति।

ਪੂਰਨ ਪੂਰਿ ਰਹਿਆ ਸਭ ਆਪੇ ਗੁਰਮਤਿ ਨਦਰੀ ਆਵਣਿਆ ॥੭॥
पूरन पूरि रहिआ सभ आपे गुरमति नदरी आवणिआ ॥७॥

सिद्धः प्रभुः स्वयं सर्वत्र सम्यक् व्याप्तः अस्ति; गुरुशिक्षाद्वारा सः प्रतीयते। ||७||

ਆਪੇ ਆਪਿ ਨਿਰੰਜਨੁ ਸੋਈ ॥
आपे आपि निरंजनु सोई ॥

स एव निर्मलः प्रभुः अस्ति।

ਜਿਨਿ ਸਿਰਜੀ ਤਿਨਿ ਆਪੇ ਗੋਈ ॥
जिनि सिरजी तिनि आपे गोई ॥

यः सृष्टवान् सः स्वयं नाशयिष्यति।

ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ਸਦਾ ਤੂੰ ਸਹਜੇ ਸਚਿ ਸਮਾਵਣਿਆ ॥੮॥੧੬॥੧੭॥
नानक नामु समालि सदा तूं सहजे सचि समावणिआ ॥८॥१६॥१७॥

नानक स्मर नामं सदा, सच्चिदानीं च सहजतया विलीयिष्यसि । ||८||१६||१७||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਸੇ ਸਚਿ ਲਾਗੇ ਜੋ ਤੁਧੁ ਭਾਏ ॥
से सचि लागे जो तुधु भाए ॥

ये त्वां प्रीणयन्ति ते सत्येन सह सम्बद्धाः सन्ति।

ਸਦਾ ਸਚੁ ਸੇਵਹਿ ਸਹਜ ਸੁਭਾਏ ॥
सदा सचु सेवहि सहज सुभाए ॥

ते सदा सच्चिदानन्दं सेवन्ते, सहजतया सहजतया।

ਸਚੈ ਸਬਦਿ ਸਚਾ ਸਾਲਾਹੀ ਸਚੈ ਮੇਲਿ ਮਿਲਾਵਣਿਆ ॥੧॥
सचै सबदि सचा सालाही सचै मेलि मिलावणिआ ॥१॥

शबदस्य सत्यवचनेन सत्यस्य स्तुतिं कुर्वन्ति, सत्यस्य विलये च विलीयन्ते। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਸਚੁ ਸਾਲਾਹਣਿਆ ॥
हउ वारी जीउ वारी सचु सालाहणिआ ॥

अहं यज्ञः, मे आत्मा यज्ञः, सत्यं स्तुवतां कुर्वतां।

ਸਚੁ ਧਿਆਇਨਿ ਸੇ ਸਚਿ ਰਾਤੇ ਸਚੇ ਸਚਿ ਸਮਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
सचु धिआइनि से सचि राते सचे सचि समावणिआ ॥१॥ रहाउ ॥

ये सत्यं ध्यायन्ति ते सत्यस्य अनुकूलाः भवन्ति; ते सत्यतमे लीना भवन्ति। ||१||विराम||

ਜਹ ਦੇਖਾ ਸਚੁ ਸਭਨੀ ਥਾਈ ॥
जह देखा सचु सभनी थाई ॥

सत्यः सर्वत्र, यत्र पश्यामि।

ਗੁਰਪਰਸਾਦੀ ਮੰਨਿ ਵਸਾਈ ॥
गुरपरसादी मंनि वसाई ॥

गुरुप्रसादेन तं मनसि निक्षिपामि।

ਤਨੁ ਸਚਾ ਰਸਨਾ ਸਚਿ ਰਾਤੀ ਸਚੁ ਸੁਣਿ ਆਖਿ ਵਖਾਨਣਿਆ ॥੨॥
तनु सचा रसना सचि राती सचु सुणि आखि वखानणिआ ॥२॥

सत्यानि शरीराणि येषां जिह्वा सत्यानुरूपाः। सत्यं शृण्वन्ति मुखेन वदन्ति च। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430