श्री गुरु ग्रन्थ साहिबः

पुटः - 1187


ਤੈ ਸਾਚਾ ਮਾਨਿਆ ਕਿਹ ਬਿਚਾਰਿ ॥੧॥
तै साचा मानिआ किह बिचारि ॥१॥

किं भवन्तं तत् वास्तविकं मन्यते ? ||१||

ਧਨੁ ਦਾਰਾ ਸੰਪਤਿ ਗ੍ਰੇਹ ॥
धनु दारा संपति ग्रेह ॥

धनं पतिं च सम्पत्तिं गृहं च

ਕਛੁ ਸੰਗਿ ਨ ਚਾਲੈ ਸਮਝ ਲੇਹ ॥੨॥
कछु संगि न चालै समझ लेह ॥२॥

- तेषु कश्चन अपि भवता सह न गमिष्यति; भवन्तः अवश्यं ज्ञातव्यं यत् एतत् सत्यम् अस्ति! ||२||

ਇਕ ਭਗਤਿ ਨਾਰਾਇਨ ਹੋਇ ਸੰਗਿ ॥
इक भगति नाराइन होइ संगि ॥

भगवद्भक्तिः एव भवद्भिः सह गमिष्यति।

ਕਹੁ ਨਾਨਕ ਭਜੁ ਤਿਹ ਏਕ ਰੰਗਿ ॥੩॥੪॥
कहु नानक भजु तिह एक रंगि ॥३॥४॥

कथयति नानक स्पन्दस्व ध्याय भगवन्तं एकचित्तप्रेमेण। ||३||४||

ਬਸੰਤੁ ਮਹਲਾ ੯ ॥
बसंतु महला ९ ॥

बसन्त, नवम मेहल : १.

ਕਹਾ ਭੂਲਿਓ ਰੇ ਝੂਠੇ ਲੋਭ ਲਾਗ ॥
कहा भूलिओ रे झूठे लोभ लाग ॥

किं नष्टं भ्रमसि मर्त्य मिथ्यालोभसक्तः।

ਕਛੁ ਬਿਗਰਿਓ ਨਾਹਿਨ ਅਜਹੁ ਜਾਗ ॥੧॥ ਰਹਾਉ ॥
कछु बिगरिओ नाहिन अजहु जाग ॥१॥ रहाउ ॥

अद्यापि किमपि नष्टं न जातम् - अद्यापि जागरणस्य समयः अस्ति! ||१||विराम||

ਸਮ ਸੁਪਨੈ ਕੈ ਇਹੁ ਜਗੁ ਜਾਨੁ ॥
सम सुपनै कै इहु जगु जानु ॥

भवता अवश्यं ज्ञातव्यं यत् एषः संसारः स्वप्नात् अधिकं किमपि नास्ति।

ਬਿਨਸੈ ਛਿਨ ਮੈ ਸਾਚੀ ਮਾਨੁ ॥੧॥
बिनसै छिन मै साची मानु ॥१॥

क्षणमात्रेण नश्यति; एतत् सत्यं ज्ञातव्यम्। ||१||

ਸੰਗਿ ਤੇਰੈ ਹਰਿ ਬਸਤ ਨੀਤ ॥
संगि तेरै हरि बसत नीत ॥

भगवान् भवद्भिः सह नित्यं तिष्ठति।

ਨਿਸ ਬਾਸੁਰ ਭਜੁ ਤਾਹਿ ਮੀਤ ॥੨॥
निस बासुर भजु ताहि मीत ॥२॥

रात्रौ दिवा च स्पन्दस्व ध्याय तं सखि | ||२||

ਬਾਰ ਅੰਤ ਕੀ ਹੋਇ ਸਹਾਇ ॥
बार अंत की होइ सहाइ ॥

अन्तिमे एव क्षणे सः भवतः साहाय्यं समर्थनं च भविष्यति।

ਕਹੁ ਨਾਨਕ ਗੁਨ ਤਾ ਕੇ ਗਾਇ ॥੩॥੫॥
कहु नानक गुन ता के गाइ ॥३॥५॥

वदति नानकः, तस्य स्तुतिं गायतु। ||३||५||

ਬਸੰਤੁ ਮਹਲਾ ੧ ਅਸਟਪਦੀਆ ਘਰੁ ੧ ਦੁਤੁਕੀਆ ॥
बसंतु महला १ असटपदीआ घरु १ दुतुकीआ ॥

बसन्त, प्रथम मेहल, अष्टपढ़ेया, प्रथम गृह, दु-तुकीस : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਗੁ ਕਊਆ ਨਾਮੁ ਨਹੀ ਚੀਤਿ ॥
जगु कऊआ नामु नही चीति ॥

संसारः काकः; न स्मरति नाम भगवतः नाम।

ਨਾਮੁ ਬਿਸਾਰਿ ਗਿਰੈ ਦੇਖੁ ਭੀਤਿ ॥
नामु बिसारि गिरै देखु भीति ॥

नाम विस्मृत्य प्रलोभनं पश्यति, तत् च चोदति।

ਮਨੂਆ ਡੋਲੈ ਚੀਤਿ ਅਨੀਤਿ ॥
मनूआ डोलै चीति अनीति ॥

मनः अस्थिरं भ्रमति, अपराधे, वञ्चने च।

ਜਗ ਸਿਉ ਤੂਟੀ ਝੂਠ ਪਰੀਤਿ ॥੧॥
जग सिउ तूटी झूठ परीति ॥१॥

मिथ्यालोके मम आसक्तिः विदारितः। ||१||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਬਿਖੁ ਬਜਰੁ ਭਾਰੁ ॥
कामु क्रोधु बिखु बजरु भारु ॥

कामस्य क्रोधस्य भ्रष्टाचारस्य च भारः असह्यः ।

ਨਾਮ ਬਿਨਾ ਕੈਸੇ ਗੁਨ ਚਾਰੁ ॥੧॥ ਰਹਾਉ ॥
नाम बिना कैसे गुन चारु ॥१॥ रहाउ ॥

नाम विना मर्त्यः कथं सद्जीवनं धारयिष्यति। ||१||विराम||

ਘਰੁ ਬਾਲੂ ਕਾ ਘੂਮਨ ਘੇਰਿ ॥
घरु बालू का घूमन घेरि ॥

जगत् वालुकायाः गृहमिव, भंवरस्य उपरि निर्मितम्;

ਬਰਖਸਿ ਬਾਣੀ ਬੁਦਬੁਦਾ ਹੇਰਿ ॥
बरखसि बाणी बुदबुदा हेरि ॥

वर्षाबिन्दुनिर्मितं बुदबुदा इव ।

ਮਾਤ੍ਰ ਬੂੰਦ ਤੇ ਧਰਿ ਚਕੁ ਫੇਰਿ ॥
मात्र बूंद ते धरि चकु फेरि ॥

केवलं बिन्दुमात्रात् निर्मितं भवति, यदा भगवतः चक्रं परिभ्रमति।

ਸਰਬ ਜੋਤਿ ਨਾਮੈ ਕੀ ਚੇਰਿ ॥੨॥
सरब जोति नामै की चेरि ॥२॥

सर्वात्मना ज्योतिः भगवन्नामसेवकाः | ||२||

ਸਰਬ ਉਪਾਇ ਗੁਰੂ ਸਿਰਿ ਮੋਰੁ ॥
सरब उपाइ गुरू सिरि मोरु ॥

मम परमगुरुः सर्वं निर्मितवान्।

ਭਗਤਿ ਕਰਉ ਪਗ ਲਾਗਉ ਤੋਰ ॥
भगति करउ पग लागउ तोर ॥

भक्तिपूजनं त्वदीयं पादयोः पतामि भगवन् ।

ਨਾਮਿ ਰਤੋ ਚਾਹਉ ਤੁਝ ਓਰੁ ॥
नामि रतो चाहउ तुझ ओरु ॥

तव नाम्ना ओतप्रोतः अहं तव भवितुं स्पृहं करोमि।

ਨਾਮੁ ਦੁਰਾਇ ਚਲੈ ਸੋ ਚੋਰੁ ॥੩॥
नामु दुराइ चलै सो चोरु ॥३॥

ये नामं स्वान्तर्गतं न प्रकटयन्ति, ते अन्ते चोर इव गच्छन्ति। ||३||

ਪਤਿ ਖੋਈ ਬਿਖੁ ਅੰਚਲਿ ਪਾਇ ॥
पति खोई बिखु अंचलि पाइ ॥

मर्त्यः पापं भ्रष्टं च सङ्गृह्य मानं नष्टं करोति।

ਸਾਚ ਨਾਮਿ ਰਤੋ ਪਤਿ ਸਿਉ ਘਰਿ ਜਾਇ ॥
साच नामि रतो पति सिउ घरि जाइ ॥

भगवन्नाम्ना ओतप्रोतः तु गौरवेण सत्गृहं गमिष्यसि।

ਜੋ ਕਿਛੁ ਕੀਨੑਸਿ ਪ੍ਰਭੁ ਰਜਾਇ ॥
जो किछु कीनसि प्रभु रजाइ ॥

ईश्वरः यत् इच्छति तत् करोति।

ਭੈ ਮਾਨੈ ਨਿਰਭਉ ਮੇਰੀ ਮਾਇ ॥੪॥
भै मानै निरभउ मेरी माइ ॥४॥

ईश्वरभयेन स्थास्यति निर्भयो भवति मातः | ||४||

ਕਾਮਨਿ ਚਾਹੈ ਸੁੰਦਰਿ ਭੋਗੁ ॥
कामनि चाहै सुंदरि भोगु ॥

स्त्री सौन्दर्यं सुखं च कामयति।

ਪਾਨ ਫੂਲ ਮੀਠੇ ਰਸ ਰੋਗ ॥
पान फूल मीठे रस रोग ॥

परन्तु सुपारीपत्राणि, पुष्पमालाः, मधुररसाः च केवलं रोगं जनयन्ति ।

ਖੀਲੈ ਬਿਗਸੈ ਤੇਤੋ ਸੋਗ ॥
खीलै बिगसै तेतो सोग ॥

यथा यथा क्रीडति रमते तथा तथा दुःखेन दुःखं प्राप्नोति ।

ਪ੍ਰਭ ਸਰਣਾਗਤਿ ਕੀਨੑਸਿ ਹੋਗ ॥੫॥
प्रभ सरणागति कीनसि होग ॥५॥

परन्तु यदा सा ईश्वरस्य अभयारण्ये प्रविशति तदा सा यत् इच्छति तत् सम्भवति। ||५||

ਕਾਪੜੁ ਪਹਿਰਸਿ ਅਧਿਕੁ ਸੀਗਾਰੁ ॥
कापड़ु पहिरसि अधिकु सीगारु ॥

सुन्दरवस्त्राणि सर्वाभरणानि धारयति ।

ਮਾਟੀ ਫੂਲੀ ਰੂਪੁ ਬਿਕਾਰੁ ॥
माटी फूली रूपु बिकारु ॥

किन्तु पुष्पाणि रजः भवन्ति, तस्याः सौन्दर्यं तां दुष्टं नयति।

ਆਸਾ ਮਨਸਾ ਬਾਂਧੋ ਬਾਰੁ ॥
आसा मनसा बांधो बारु ॥

आशा, कामना च द्वारं अवरुद्धवन्तः।

ਨਾਮ ਬਿਨਾ ਸੂਨਾ ਘਰੁ ਬਾਰੁ ॥੬॥
नाम बिना सूना घरु बारु ॥६॥

नाम विना स्वस्य अग्निकुण्डं गृहं च निर्जनम् अस्ति। ||६||

ਗਾਛਹੁ ਪੁਤ੍ਰੀ ਰਾਜ ਕੁਆਰਿ ॥
गाछहु पुत्री राज कुआरि ॥

अस्मात् स्थानात् पलायस्व राजपुत्री मम पुत्री !

ਨਾਮੁ ਭਣਹੁ ਸਚੁ ਦੋਤੁ ਸਵਾਰਿ ॥
नामु भणहु सचु दोतु सवारि ॥

सत्यनाम जप, स्वदिनानि अलंकृत्य च।

ਪ੍ਰਿਉ ਸੇਵਹੁ ਪ੍ਰਭ ਪ੍ਰੇਮ ਅਧਾਰਿ ॥
प्रिउ सेवहु प्रभ प्रेम अधारि ॥

स्वस्य प्रियस्य प्रभुस्य परमेश्वरस्य सेवां कुरुत, तस्य प्रेमस्य समर्थने च अवलम्ब्यताम्।

ਗੁਰਸਬਦੀ ਬਿਖੁ ਤਿਆਸ ਨਿਵਾਰਿ ॥੭॥
गुरसबदी बिखु तिआस निवारि ॥७॥

गुरुशब्दस्य वचनद्वारा भ्रष्टाचारविषतृष्णां त्यजतु। ||७||

ਮੋਹਨਿ ਮੋਹਿ ਲੀਆ ਮਨੁ ਮੋਹਿ ॥
मोहनि मोहि लीआ मनु मोहि ॥

मम मनः मोहितः प्रभुः मम मनः मोहितः।

ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਨਾ ਤੋਹਿ ॥
गुर कै सबदि पछाना तोहि ॥

गुरुशब्दवचनद्वारा मया त्वां प्रभो साक्षात्कृतम्।

ਨਾਨਕ ਠਾਢੇ ਚਾਹਹਿ ਪ੍ਰਭੂ ਦੁਆਰਿ ॥
नानक ठाढे चाहहि प्रभू दुआरि ॥

नानकः ईश्वरद्वारे आकांक्षया तिष्ठति।

ਤੇਰੇ ਨਾਮਿ ਸੰਤੋਖੇ ਕਿਰਪਾ ਧਾਰਿ ॥੮॥੧॥
तेरे नामि संतोखे किरपा धारि ॥८॥१॥

अहं तव नाम्ना सन्तुष्टः सन्तुष्टः च अस्मि; कृपया मां तव दयायाः वर्षणं कुरु । ||८||१||

ਬਸੰਤੁ ਮਹਲਾ ੧ ॥
बसंतु महला १ ॥

बसन्त, प्रथम मेहल : १.

ਮਨੁ ਭੂਲਉ ਭਰਮਸਿ ਆਇ ਜਾਇ ॥
मनु भूलउ भरमसि आइ जाइ ॥

मनः संशयेन मोहितं भवति; पुनर्जन्मनि आगच्छति गच्छति च।

ਅਤਿ ਲੁਬਧ ਲੁਭਾਨਉ ਬਿਖਮ ਮਾਇ ॥
अति लुबध लुभानउ बिखम माइ ॥

मयस्य विषप्रलोभनेन प्रलोभ्यते ।

ਨਹ ਅਸਥਿਰੁ ਦੀਸੈ ਏਕ ਭਾਇ ॥
नह असथिरु दीसै एक भाइ ॥

एकेश्वरप्रेमणि न स्थिरं तिष्ठति।

ਜਿਉ ਮੀਨ ਕੁੰਡਲੀਆ ਕੰਠਿ ਪਾਇ ॥੧॥
जिउ मीन कुंडलीआ कंठि पाइ ॥१॥

मत्स्य इव तस्य कण्ठः हुकेन विदारितः भवति । ||१||

ਮਨੁ ਭੂਲਉ ਸਮਝਸਿ ਸਾਚਿ ਨਾਇ ॥
मनु भूलउ समझसि साचि नाइ ॥

मुहितं मनः सत्यनाम्ना उपदिश्यते।

ਗੁਰਸਬਦੁ ਬੀਚਾਰੇ ਸਹਜ ਭਾਇ ॥੧॥ ਰਹਾਉ ॥
गुरसबदु बीचारे सहज भाइ ॥१॥ रहाउ ॥

अस्मिन् गुरुशब्दस्य वचनस्य चिन्तनं भवति, सहजतया सहजतया। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430