किं भवन्तं तत् वास्तविकं मन्यते ? ||१||
धनं पतिं च सम्पत्तिं गृहं च
- तेषु कश्चन अपि भवता सह न गमिष्यति; भवन्तः अवश्यं ज्ञातव्यं यत् एतत् सत्यम् अस्ति! ||२||
भगवद्भक्तिः एव भवद्भिः सह गमिष्यति।
कथयति नानक स्पन्दस्व ध्याय भगवन्तं एकचित्तप्रेमेण। ||३||४||
बसन्त, नवम मेहल : १.
किं नष्टं भ्रमसि मर्त्य मिथ्यालोभसक्तः।
अद्यापि किमपि नष्टं न जातम् - अद्यापि जागरणस्य समयः अस्ति! ||१||विराम||
भवता अवश्यं ज्ञातव्यं यत् एषः संसारः स्वप्नात् अधिकं किमपि नास्ति।
क्षणमात्रेण नश्यति; एतत् सत्यं ज्ञातव्यम्। ||१||
भगवान् भवद्भिः सह नित्यं तिष्ठति।
रात्रौ दिवा च स्पन्दस्व ध्याय तं सखि | ||२||
अन्तिमे एव क्षणे सः भवतः साहाय्यं समर्थनं च भविष्यति।
वदति नानकः, तस्य स्तुतिं गायतु। ||३||५||
बसन्त, प्रथम मेहल, अष्टपढ़ेया, प्रथम गृह, दु-तुकीस : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
संसारः काकः; न स्मरति नाम भगवतः नाम।
नाम विस्मृत्य प्रलोभनं पश्यति, तत् च चोदति।
मनः अस्थिरं भ्रमति, अपराधे, वञ्चने च।
मिथ्यालोके मम आसक्तिः विदारितः। ||१||
कामस्य क्रोधस्य भ्रष्टाचारस्य च भारः असह्यः ।
नाम विना मर्त्यः कथं सद्जीवनं धारयिष्यति। ||१||विराम||
जगत् वालुकायाः गृहमिव, भंवरस्य उपरि निर्मितम्;
वर्षाबिन्दुनिर्मितं बुदबुदा इव ।
केवलं बिन्दुमात्रात् निर्मितं भवति, यदा भगवतः चक्रं परिभ्रमति।
सर्वात्मना ज्योतिः भगवन्नामसेवकाः | ||२||
मम परमगुरुः सर्वं निर्मितवान्।
भक्तिपूजनं त्वदीयं पादयोः पतामि भगवन् ।
तव नाम्ना ओतप्रोतः अहं तव भवितुं स्पृहं करोमि।
ये नामं स्वान्तर्गतं न प्रकटयन्ति, ते अन्ते चोर इव गच्छन्ति। ||३||
मर्त्यः पापं भ्रष्टं च सङ्गृह्य मानं नष्टं करोति।
भगवन्नाम्ना ओतप्रोतः तु गौरवेण सत्गृहं गमिष्यसि।
ईश्वरः यत् इच्छति तत् करोति।
ईश्वरभयेन स्थास्यति निर्भयो भवति मातः | ||४||
स्त्री सौन्दर्यं सुखं च कामयति।
परन्तु सुपारीपत्राणि, पुष्पमालाः, मधुररसाः च केवलं रोगं जनयन्ति ।
यथा यथा क्रीडति रमते तथा तथा दुःखेन दुःखं प्राप्नोति ।
परन्तु यदा सा ईश्वरस्य अभयारण्ये प्रविशति तदा सा यत् इच्छति तत् सम्भवति। ||५||
सुन्दरवस्त्राणि सर्वाभरणानि धारयति ।
किन्तु पुष्पाणि रजः भवन्ति, तस्याः सौन्दर्यं तां दुष्टं नयति।
आशा, कामना च द्वारं अवरुद्धवन्तः।
नाम विना स्वस्य अग्निकुण्डं गृहं च निर्जनम् अस्ति। ||६||
अस्मात् स्थानात् पलायस्व राजपुत्री मम पुत्री !
सत्यनाम जप, स्वदिनानि अलंकृत्य च।
स्वस्य प्रियस्य प्रभुस्य परमेश्वरस्य सेवां कुरुत, तस्य प्रेमस्य समर्थने च अवलम्ब्यताम्।
गुरुशब्दस्य वचनद्वारा भ्रष्टाचारविषतृष्णां त्यजतु। ||७||
मम मनः मोहितः प्रभुः मम मनः मोहितः।
गुरुशब्दवचनद्वारा मया त्वां प्रभो साक्षात्कृतम्।
नानकः ईश्वरद्वारे आकांक्षया तिष्ठति।
अहं तव नाम्ना सन्तुष्टः सन्तुष्टः च अस्मि; कृपया मां तव दयायाः वर्षणं कुरु । ||८||१||
बसन्त, प्रथम मेहल : १.
मनः संशयेन मोहितं भवति; पुनर्जन्मनि आगच्छति गच्छति च।
मयस्य विषप्रलोभनेन प्रलोभ्यते ।
एकेश्वरप्रेमणि न स्थिरं तिष्ठति।
मत्स्य इव तस्य कण्ठः हुकेन विदारितः भवति । ||१||
मुहितं मनः सत्यनाम्ना उपदिश्यते।
अस्मिन् गुरुशब्दस्य वचनस्य चिन्तनं भवति, सहजतया सहजतया। ||१||विराम||