षट् शास्त्राणि मूर्खे पठितव्यानि,
किन्तु दश दिक्षु प्रवहति वायुः इव। ||३||
यथा कुक्कुटं विना सस्यं मर्दनं - किमपि न लभ्यते।
तथैव अविश्वासस्य निन्दकस्य कोऽपि लाभः न भवति । ||४||
यथा भगवता तानि सङ्गच्छति तथा सर्वे सक्ताः।
कथयति नानक, ईश्वरः एतादृशं रूपं निर्मितवान्। ||५||५||
भैरव, पंचम मेहल: १.
आत्मानं प्राणाश्वासं शरीरं च सृजत् ।
सृष्ट्वा सर्वभूतानि, तेषां दुःखानि च जानाति। ||१||
गुरुः विश्वेश्वरः आत्मानः सहायकः अस्ति।
इह परं च सदा छायां प्रयच्छति। ||१||विराम||
ईश्वरस्य आराधना, आराधना च शुद्धा जीवनपद्धतिः अस्ति।
पवित्रसङ्गे साधसंगते द्वैतप्रेम विलुप्तं भवति। ||२||
मित्राणि, शुभकामना:, धनं च त्वां न समर्थयिष्यन्ति।
धन्यः धन्यः मम प्रभुः। ||३||
नानकः भगवतः अम्ब्रोसियल बाणीं उच्चारयति।
एकेश्वरं विहाय अन्यं न जानाति सर्वथा । ||४||६||
भैरव, पंचम मेहल: १.
पुरतः प्रभुः पृष्ठतः भगवतः ।
अमृतप्रभवः मम प्रियः भगवन् मध्ये अपि अस्ति । ||१||
ईश्वरः मम शास्त्रं मम अनुकूलं शगुनम्।
तस्य गृहे भवने च शान्तिं, शान्तिं, आनन्दं च प्राप्नोमि। ||१||विराम||
जिह्वाया नाम भगवतः नाम जपन् श्रोत्रेण श्रुत्वा जीवामि।
ध्यात्वा देवस्मृतौ ध्यायन् अहं नित्यः स्थायि स्थिरः अभवम्। ||२||
असंख्यजीवनदुःखानि मेटितानि।
शब्दस्य अप्रहृतः ध्वनि-धारा, ईश्वरस्य वचनं, भगवतः प्राङ्गणे स्पन्दते। ||३||
स्वस्य अनुग्रहं दत्त्वा ईश्वरः मां स्वेन सह मिश्रितवान्।
नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति। ||४||७||
भैरव, पंचम मेहल: १.
कोटि-कोटि-कामान् सिद्धये आनयति।
मृत्युमार्गे, त्वया सह गत्वा भवतः साहाय्यं करिष्यति। ||१||
नाम विश्वेश्वरनाम पुण्यं गङ्गाजलम् ।
यो ध्यायति, त्रायते; तस्मिन् पिबन् मर्त्यः पुनर्जन्मनि न भ्रमति पुनः। ||१||विराम||
मम पूजा ध्यानं तपः शुद्धिस्नानं च।
नाम स्मरणं ध्यात्वा निर्वासना अभवम् | ||२||
मम क्षेत्रं साम्राज्यं च धनं भवनं दरबारं च।
नामस्मरणेन ध्यानं सम्यक् आचरणं जनयति। ||३||
दास नानकः विचारितवान्, अस्मिन् निष्कर्षे च आगतः-
भगवन्नामं विना सर्वं मिथ्या निष्प्रयोजनं भस्म इव । ||४||८||
भैरव, पंचम मेहल: १.
विषस्य हानिकारकः प्रभावः सर्वथा नासीत् ।
दुरात्मा तु ब्राह्मणः दुःखेन मृतः | ||१||
स्वयं परमेश्वरः स्वस्य विनयशीलं सेवकं तारितवान्।
गुरुशक्त्या पापी मृतः | ||१||विराम||
भगवतः स्वामिनः सेवकः विनयः तं ध्यायति।
स्वयं अज्ञानं पापं नाशितवान्। ||२||
ईश्वरः स्वस्य दासस्य माता, पिता, रक्षकः च अस्ति।
निन्दकस्य मुखं इह परतः कृष्णं भवति। ||३||
भृत्यस्य नानकस्य प्रार्थनां श्रुत्वा परमात्मनः |
मलिनः पापी आशां त्यक्त्वा मृतः। ||४||९||
भैरव, पंचम मेहल: १.
उत्तमम् उत्तमम् उत्तमम् उत्तमम् उत्तमम् उत्तमम् अस्ति तव नाम।
मिथ्या मिथ्या मिथ्या लोके अभिमानः | ||१||विराम||
तव दासानां महिमा दर्शनं अनन्त भगवन् अद्भुतं सुन्दरं च।