यद् तस्य प्रीतिः भवति, तत् भवति।
शृणु भर्तृयोगि - नानकः विचार्य वदति;
the Immaculate Name मम एकमात्रं समर्थनम् अस्ति। ||८||१||
आसा, प्रथम मेहल : १.
ध्यानं सर्वं तपः सर्वं चतुरयुक्तिः ।
प्रान्तरे भ्रमितुं नेतुम्, परन्तु सः मार्गं न प्राप्नोति।
अवगमनं विना सः अनुमोदितः न भवति;
नाम विना भगवतः नाम, भस्म शिरसि क्षिप्यते। ||१||
सत्यं स्वामी; जगत् आगच्छति गच्छति च।
मर्त्यः मुक्तः, यथा गुरमुखः, यथा भगवतः दासः। ||१||विराम||
बहुकामेषु सङ्गैः संसारः बद्धः।
गुरुशिक्षाद्वारा केचन कामरहिताः भवन्ति।
तेषां अन्तः नाम, तेषां हृदयं कमलं प्रफुल्लितं भवति।
तेषां मृत्युभयं नास्ति। ||२||
जगतः पुरुषाः स्त्रिया जिता भवन्ति; ते स्त्रियः प्रेम्णा भवन्ति।
सन्तानपत्न्यासक्ताः नाम विस्मरन्ति।
ते एतत् मानवजीवनं व्यर्थं अपव्ययन्ति, द्यूते क्रीडां च हारयन्ति।
सच्चे गुरुसेवना ही उत्तम व्यवसाय। ||३||
अहङ्कारपूर्वकं सार्वजनिकरूपेण यः वदति, २.
कदापि अन्तः मुक्तिं न प्राप्नोति।
यो दहति सङ्गं माया, गुरुशब्दवचनेन,
ध्यायति सदा हृदये निर्मलं नाम। ||४||
सः स्वस्य भ्रमणशीलं मनः निरुध्य, तत् वशं च करोति।
तादृशस्य सिक्खस्य सङ्गतिः प्रसादेन एव लभ्यते।
गुरूं विना भ्रष्टं गच्छति आगमनं च गच्छति।
दयां दत्त्वा भगवता संयोगे संयोजयति। ||५||
सुन्दरं भगवन्तं वर्णयितुं न शक्नोमि।
अकथितं वदामि; अहं तस्य मूल्यस्य अनुमानं कर्तुं न शक्नोमि।
सर्वाणि दुःखानि सुखानि च तव इच्छायाः आधारेण आगच्छन्ति।
सर्वा वेदना सत्यनाम्ना निर्मूलते। ||६||
अहस्तं वाद्यं वादयति, पादरहितं नृत्यति च।
यदि तु शबदस्य वचनं अवगच्छति तर्हि स सत्यं भगवन्तं द्रक्ष्यति।
आत्मनः अन्तः सच्चिदानन्देन सह सर्वं सुखम् आगच्छति।
दयायाः वर्षणं कृत्वा तं रक्षति रक्षकः। ||७||
स त्रैलोक्यं विज्ञायते; सः स्वस्य आत्मनः अभिमानं निवारयति।
वचनस्य बाणीं विज्ञाय सच्चे भगवते लीनः भवति।
शाबादं चिन्तयन् एकेश्वरप्रेमं निषेधयति।
हे नानक धन्यो भगवान् अलङ्कारकर्त्ता | ||८||२||
आसा, प्रथम मेहल : १.
असंख्यानि लेखनानि सन्ति; ये तानि लिखन्ति ते तेषु गर्वं कुर्वन्ति।
यदा मनः सत्यं स्वीकुर्वति तदा सः अवगच्छति, तद् वदति च।
वाचाः, उक्ताः पठिताः च पुनः पुनः, निष्प्रयोजनाः भाराः।
असंख्यानि लेखनानि सन्ति, परन्तु अनन्तेश्वरः अलिखितः एव तिष्ठति। ||१||
तादृशं सत्यं भगवन् एकमेव इति विद्धि।
भगवतः इच्छानुसारं जन्म मृत्युः च आगच्छति इति अवगच्छन्तु। ||१||विराम||
मायासङ्गात् जगत् मृत्युदूतेन बाध्यते ।
एते बन्धाः मुच्यन्ते यदा नाम भगवतः नाम स्मरेत् ।
गुरुः शान्तिदाता अस्ति; अन्यं मा अन्वेष्यताम्।
इह लोके परे च तव पार्श्वे तिष्ठति। ||२||
शब्दवचने म्रियते यः, एकेश्वरप्रेमम् आलिंगयति।
अभक्ष्यं यः खादति, तस्य संशयः निवृत्तः भवति।
सः जीवन् मुक्तः - जीवितः एव मुक्तः; नाम तस्य मनसि तिष्ठति।
गुरमुख भूत्वा सच्चे भगवते विलीयते। ||३||
यः पृथिवीं सृजत् आकाशस्य च आकाशस्य आकाशस्य च ।
सर्वान् स्थापितवान्; स्थापयति विस्थापयति च।
सः एव सर्वान् व्याप्तः अस्ति।
सः कस्यचित् परामर्शं न करोति; स्वयं क्षमति। ||४||
त्वं महासागरः रत्नमाणिक्यैः अतिप्रवाहितः ।
त्वं निर्मलः शुद्धः सच्चः सद्गुणनिधिः |