श्री गुरु ग्रन्थ साहिबः

पुटः - 412


ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਫੁਨਿ ਹੋਇ ॥
जो तिसु भावै सो फुनि होइ ॥

यद् तस्य प्रीतिः भवति, तत् भवति।

ਸੁਣਿ ਭਰਥਰਿ ਨਾਨਕੁ ਕਹੈ ਬੀਚਾਰੁ ॥
सुणि भरथरि नानकु कहै बीचारु ॥

शृणु भर्तृयोगि - नानकः विचार्य वदति;

ਨਿਰਮਲ ਨਾਮੁ ਮੇਰਾ ਆਧਾਰੁ ॥੮॥੧॥
निरमल नामु मेरा आधारु ॥८॥१॥

the Immaculate Name मम एकमात्रं समर्थनम् अस्ति। ||८||१||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਸਭਿ ਜਪ ਸਭਿ ਤਪ ਸਭ ਚਤੁਰਾਈ ॥
सभि जप सभि तप सभ चतुराई ॥

ध्यानं सर्वं तपः सर्वं चतुरयुक्तिः ।

ਊਝੜਿ ਭਰਮੈ ਰਾਹਿ ਨ ਪਾਈ ॥
ऊझड़ि भरमै राहि न पाई ॥

प्रान्तरे भ्रमितुं नेतुम्, परन्तु सः मार्गं न प्राप्नोति।

ਬਿਨੁ ਬੂਝੇ ਕੋ ਥਾਇ ਨ ਪਾਈ ॥
बिनु बूझे को थाइ न पाई ॥

अवगमनं विना सः अनुमोदितः न भवति;

ਨਾਮ ਬਿਹੂਣੈ ਮਾਥੇ ਛਾਈ ॥੧॥
नाम बिहूणै माथे छाई ॥१॥

नाम विना भगवतः नाम, भस्म शिरसि क्षिप्यते। ||१||

ਸਾਚ ਧਣੀ ਜਗੁ ਆਇ ਬਿਨਾਸਾ ॥
साच धणी जगु आइ बिनासा ॥

सत्यं स्वामी; जगत् आगच्छति गच्छति च।

ਛੂਟਸਿ ਪ੍ਰਾਣੀ ਗੁਰਮੁਖਿ ਦਾਸਾ ॥੧॥ ਰਹਾਉ ॥
छूटसि प्राणी गुरमुखि दासा ॥१॥ रहाउ ॥

मर्त्यः मुक्तः, यथा गुरमुखः, यथा भगवतः दासः। ||१||विराम||

ਜਗੁ ਮੋਹਿ ਬਾਧਾ ਬਹੁਤੀ ਆਸਾ ॥
जगु मोहि बाधा बहुती आसा ॥

बहुकामेषु सङ्गैः संसारः बद्धः।

ਗੁਰਮਤੀ ਇਕਿ ਭਏ ਉਦਾਸਾ ॥
गुरमती इकि भए उदासा ॥

गुरुशिक्षाद्वारा केचन कामरहिताः भवन्ति।

ਅੰਤਰਿ ਨਾਮੁ ਕਮਲੁ ਪਰਗਾਸਾ ॥
अंतरि नामु कमलु परगासा ॥

तेषां अन्तः नाम, तेषां हृदयं कमलं प्रफुल्लितं भवति।

ਤਿਨੑ ਕਉ ਨਾਹੀ ਜਮ ਕੀ ਤ੍ਰਾਸਾ ॥੨॥
तिन कउ नाही जम की त्रासा ॥२॥

तेषां मृत्युभयं नास्ति। ||२||

ਜਗੁ ਤ੍ਰਿਅ ਜਿਤੁ ਕਾਮਣਿ ਹਿਤਕਾਰੀ ॥
जगु त्रिअ जितु कामणि हितकारी ॥

जगतः पुरुषाः स्त्रिया जिता भवन्ति; ते स्त्रियः प्रेम्णा भवन्ति।

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਲਗਿ ਨਾਮੁ ਵਿਸਾਰੀ ॥
पुत्र कलत्र लगि नामु विसारी ॥

सन्तानपत्न्यासक्ताः नाम विस्मरन्ति।

ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ਬਾਜੀ ਹਾਰੀ ॥
बिरथा जनमु गवाइआ बाजी हारी ॥

ते एतत् मानवजीवनं व्यर्थं अपव्ययन्ति, द्यूते क्रीडां च हारयन्ति।

ਸਤਿਗੁਰੁ ਸੇਵੇ ਕਰਣੀ ਸਾਰੀ ॥੩॥
सतिगुरु सेवे करणी सारी ॥३॥

सच्चे गुरुसेवना ही उत्तम व्यवसाय। ||३||

ਬਾਹਰਹੁ ਹਉਮੈ ਕਹੈ ਕਹਾਏ ॥
बाहरहु हउमै कहै कहाए ॥

अहङ्कारपूर्वकं सार्वजनिकरूपेण यः वदति, २.

ਅੰਦਰਹੁ ਮੁਕਤੁ ਲੇਪੁ ਕਦੇ ਨ ਲਾਏ ॥
अंदरहु मुकतु लेपु कदे न लाए ॥

कदापि अन्तः मुक्तिं न प्राप्नोति।

ਮਾਇਆ ਮੋਹੁ ਗੁਰ ਸਬਦਿ ਜਲਾਏ ॥
माइआ मोहु गुर सबदि जलाए ॥

यो दहति सङ्गं माया, गुरुशब्दवचनेन,

ਨਿਰਮਲ ਨਾਮੁ ਸਦ ਹਿਰਦੈ ਧਿਆਏ ॥੪॥
निरमल नामु सद हिरदै धिआए ॥४॥

ध्यायति सदा हृदये निर्मलं नाम। ||४||

ਧਾਵਤੁ ਰਾਖੈ ਠਾਕਿ ਰਹਾਏ ॥
धावतु राखै ठाकि रहाए ॥

सः स्वस्य भ्रमणशीलं मनः निरुध्य, तत् वशं च करोति।

ਸਿਖ ਸੰਗਤਿ ਕਰਮਿ ਮਿਲਾਏ ॥
सिख संगति करमि मिलाए ॥

तादृशस्य सिक्खस्य सङ्गतिः प्रसादेन एव लभ्यते।

ਗੁਰ ਬਿਨੁ ਭੂਲੋ ਆਵੈ ਜਾਏ ॥
गुर बिनु भूलो आवै जाए ॥

गुरूं विना भ्रष्टं गच्छति आगमनं च गच्छति।

ਨਦਰਿ ਕਰੇ ਸੰਜੋਗਿ ਮਿਲਾਏ ॥੫॥
नदरि करे संजोगि मिलाए ॥५॥

दयां दत्त्वा भगवता संयोगे संयोजयति। ||५||

ਰੂੜੋ ਕਹਉ ਨ ਕਹਿਆ ਜਾਈ ॥
रूड़ो कहउ न कहिआ जाई ॥

सुन्दरं भगवन्तं वर्णयितुं न शक्नोमि।

ਅਕਥ ਕਥਉ ਨਹ ਕੀਮਤਿ ਪਾਈ ॥
अकथ कथउ नह कीमति पाई ॥

अकथितं वदामि; अहं तस्य मूल्यस्य अनुमानं कर्तुं न शक्नोमि।

ਸਭ ਦੁਖ ਤੇਰੇ ਸੂਖ ਰਜਾਈ ॥
सभ दुख तेरे सूख रजाई ॥

सर्वाणि दुःखानि सुखानि च तव इच्छायाः आधारेण आगच्छन्ति।

ਸਭਿ ਦੁਖ ਮੇਟੇ ਸਾਚੈ ਨਾਈ ॥੬॥
सभि दुख मेटे साचै नाई ॥६॥

सर्वा वेदना सत्यनाम्ना निर्मूलते। ||६||

ਕਰ ਬਿਨੁ ਵਾਜਾ ਪਗ ਬਿਨੁ ਤਾਲਾ ॥
कर बिनु वाजा पग बिनु ताला ॥

अहस्तं वाद्यं वादयति, पादरहितं नृत्यति च।

ਜੇ ਸਬਦੁ ਬੁਝੈ ਤਾ ਸਚੁ ਨਿਹਾਲਾ ॥
जे सबदु बुझै ता सचु निहाला ॥

यदि तु शबदस्य वचनं अवगच्छति तर्हि स सत्यं भगवन्तं द्रक्ष्यति।

ਅੰਤਰਿ ਸਾਚੁ ਸਭੇ ਸੁਖ ਨਾਲਾ ॥
अंतरि साचु सभे सुख नाला ॥

आत्मनः अन्तः सच्चिदानन्देन सह सर्वं सुखम् आगच्छति।

ਨਦਰਿ ਕਰੇ ਰਾਖੈ ਰਖਵਾਲਾ ॥੭॥
नदरि करे राखै रखवाला ॥७॥

दयायाः वर्षणं कृत्वा तं रक्षति रक्षकः। ||७||

ਤ੍ਰਿਭਵਣ ਸੂਝੈ ਆਪੁ ਗਵਾਵੈ ॥
त्रिभवण सूझै आपु गवावै ॥

स त्रैलोक्यं विज्ञायते; सः स्वस्य आत्मनः अभिमानं निवारयति।

ਬਾਣੀ ਬੂਝੈ ਸਚਿ ਸਮਾਵੈ ॥
बाणी बूझै सचि समावै ॥

वचनस्य बाणीं विज्ञाय सच्चे भगवते लीनः भवति।

ਸਬਦੁ ਵੀਚਾਰੇ ਏਕ ਲਿਵ ਤਾਰਾ ॥
सबदु वीचारे एक लिव तारा ॥

शाबादं चिन्तयन् एकेश्वरप्रेमं निषेधयति।

ਨਾਨਕ ਧੰਨੁ ਸਵਾਰਣਹਾਰਾ ॥੮॥੨॥
नानक धंनु सवारणहारा ॥८॥२॥

हे नानक धन्यो भगवान् अलङ्कारकर्त्ता | ||८||२||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਲੇਖ ਅਸੰਖ ਲਿਖਿ ਲਿਖਿ ਮਾਨੁ ॥
लेख असंख लिखि लिखि मानु ॥

असंख्यानि लेखनानि सन्ति; ये तानि लिखन्ति ते तेषु गर्वं कुर्वन्ति।

ਮਨਿ ਮਾਨਿਐ ਸਚੁ ਸੁਰਤਿ ਵਖਾਨੁ ॥
मनि मानिऐ सचु सुरति वखानु ॥

यदा मनः सत्यं स्वीकुर्वति तदा सः अवगच्छति, तद् वदति च।

ਕਥਨੀ ਬਦਨੀ ਪੜਿ ਪੜਿ ਭਾਰੁ ॥
कथनी बदनी पड़ि पड़ि भारु ॥

वाचाः, उक्ताः पठिताः च पुनः पुनः, निष्प्रयोजनाः भाराः।

ਲੇਖ ਅਸੰਖ ਅਲੇਖੁ ਅਪਾਰੁ ॥੧॥
लेख असंख अलेखु अपारु ॥१॥

असंख्यानि लेखनानि सन्ति, परन्तु अनन्तेश्वरः अलिखितः एव तिष्ठति। ||१||

ਐਸਾ ਸਾਚਾ ਤੂੰ ਏਕੋ ਜਾਣੁ ॥
ऐसा साचा तूं एको जाणु ॥

तादृशं सत्यं भगवन् एकमेव इति विद्धि।

ਜੰਮਣੁ ਮਰਣਾ ਹੁਕਮੁ ਪਛਾਣੁ ॥੧॥ ਰਹਾਉ ॥
जंमणु मरणा हुकमु पछाणु ॥१॥ रहाउ ॥

भगवतः इच्छानुसारं जन्म मृत्युः च आगच्छति इति अवगच्छन्तु। ||१||विराम||

ਮਾਇਆ ਮੋਹਿ ਜਗੁ ਬਾਧਾ ਜਮਕਾਲਿ ॥
माइआ मोहि जगु बाधा जमकालि ॥

मायासङ्गात् जगत् मृत्युदूतेन बाध्यते ।

ਬਾਂਧਾ ਛੂਟੈ ਨਾਮੁ ਸਮੑਾਲਿ ॥
बांधा छूटै नामु समालि ॥

एते बन्धाः मुच्यन्ते यदा नाम भगवतः नाम स्मरेत् ।

ਗੁਰੁ ਸੁਖਦਾਤਾ ਅਵਰੁ ਨ ਭਾਲਿ ॥
गुरु सुखदाता अवरु न भालि ॥

गुरुः शान्तिदाता अस्ति; अन्यं मा अन्वेष्यताम्।

ਹਲਤਿ ਪਲਤਿ ਨਿਬਹੀ ਤੁਧੁ ਨਾਲਿ ॥੨॥
हलति पलति निबही तुधु नालि ॥२॥

इह लोके परे च तव पार्श्वे तिष्ठति। ||२||

ਸਬਦਿ ਮਰੈ ਤਾਂ ਏਕ ਲਿਵ ਲਾਏ ॥
सबदि मरै तां एक लिव लाए ॥

शब्दवचने म्रियते यः, एकेश्वरप्रेमम् आलिंगयति।

ਅਚਰੁ ਚਰੈ ਤਾਂ ਭਰਮੁ ਚੁਕਾਏ ॥
अचरु चरै तां भरमु चुकाए ॥

अभक्ष्यं यः खादति, तस्य संशयः निवृत्तः भवति।

ਜੀਵਨ ਮੁਕਤੁ ਮਨਿ ਨਾਮੁ ਵਸਾਏ ॥
जीवन मुकतु मनि नामु वसाए ॥

सः जीवन् मुक्तः - जीवितः एव मुक्तः; नाम तस्य मनसि तिष्ठति।

ਗੁਰਮੁਖਿ ਹੋਇ ਤ ਸਚਿ ਸਮਾਏ ॥੩॥
गुरमुखि होइ त सचि समाए ॥३॥

गुरमुख भूत्वा सच्चे भगवते विलीयते। ||३||

ਜਿਨਿ ਧਰ ਸਾਜੀ ਗਗਨੁ ਅਕਾਸੁ ॥
जिनि धर साजी गगनु अकासु ॥

यः पृथिवीं सृजत् आकाशस्य च आकाशस्य आकाशस्य च ।

ਜਿਨਿ ਸਭ ਥਾਪੀ ਥਾਪਿ ਉਥਾਪਿ ॥
जिनि सभ थापी थापि उथापि ॥

सर्वान् स्थापितवान्; स्थापयति विस्थापयति च।

ਸਰਬ ਨਿਰੰਤਰਿ ਆਪੇ ਆਪਿ ॥
सरब निरंतरि आपे आपि ॥

सः एव सर्वान् व्याप्तः अस्ति।

ਕਿਸੈ ਨ ਪੂਛੇ ਬਖਸੇ ਆਪਿ ॥੪॥
किसै न पूछे बखसे आपि ॥४॥

सः कस्यचित् परामर्शं न करोति; स्वयं क्षमति। ||४||

ਤੂ ਪੁਰੁ ਸਾਗਰੁ ਮਾਣਕ ਹੀਰੁ ॥
तू पुरु सागरु माणक हीरु ॥

त्वं महासागरः रत्नमाणिक्यैः अतिप्रवाहितः ।

ਤੂ ਨਿਰਮਲੁ ਸਚੁ ਗੁਣੀ ਗਹੀਰੁ ॥
तू निरमलु सचु गुणी गहीरु ॥

त्वं निर्मलः शुद्धः सच्चः सद्गुणनिधिः |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430