श्री गुरु ग्रन्थ साहिबः

पुटः - 712


ਬਿਨੁ ਸਿਮਰਨ ਜੋ ਜੀਵਨੁ ਬਲਨਾ ਸਰਪ ਜੈਸੇ ਅਰਜਾਰੀ ॥
बिनु सिमरन जो जीवनु बलना सरप जैसे अरजारी ॥

भगवत्स्मरणेन ध्यानं विना जीवनं ज्वलन्तवह्निवत्, दीर्घायुः अपि सर्पवत्।

ਨਵ ਖੰਡਨ ਕੋ ਰਾਜੁ ਕਮਾਵੈ ਅੰਤਿ ਚਲੈਗੋ ਹਾਰੀ ॥੧॥
नव खंडन को राजु कमावै अंति चलैगो हारी ॥१॥

नवप्रदेशेषु शासनं कर्तुं शक्यते, परन्तु अन्ते जीवनक्रीडां नष्टं कृत्वा प्रस्थायितव्यं भविष्यति । ||१||

ਗੁਣ ਨਿਧਾਨ ਗੁਣ ਤਿਨ ਹੀ ਗਾਏ ਜਾ ਕਉ ਕਿਰਪਾ ਧਾਰੀ ॥
गुण निधान गुण तिन ही गाए जा कउ किरपा धारी ॥

स एव भगवतः महिमा स्तुतिं गायति गुणनिधिं यस्य उपरि भगवान् स्वस्य प्रसादं वर्षयति।

ਸੋ ਸੁਖੀਆ ਧੰਨੁ ਉਸੁ ਜਨਮਾ ਨਾਨਕ ਤਿਸੁ ਬਲਿਹਾਰੀ ॥੨॥੨॥
सो सुखीआ धंनु उसु जनमा नानक तिसु बलिहारी ॥२॥२॥

सः शान्तः अस्ति, तस्य जन्म धन्यम् अस्ति; नानकं तस्य यज्ञः । ||२||२||

ਟੋਡੀ ਮਹਲਾ ੫ ਘਰੁ ੨ ਚਉਪਦੇ ॥
टोडी महला ५ घरु २ चउपदे ॥

तोडी, पंचम मेहल, द्वितीय गृह, चौ-पढ़ाय : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਧਾਇਓ ਰੇ ਮਨ ਦਹ ਦਿਸ ਧਾਇਓ ॥
धाइओ रे मन दह दिस धाइओ ॥

मनः भ्रमति दश दिक्षु भ्रमति।

ਮਾਇਆ ਮਗਨ ਸੁਆਦਿ ਲੋਭਿ ਮੋਹਿਓ ਤਿਨਿ ਪ੍ਰਭਿ ਆਪਿ ਭੁਲਾਇਓ ॥ ਰਹਾਉ ॥
माइआ मगन सुआदि लोभि मोहिओ तिनि प्रभि आपि भुलाइओ ॥ रहाउ ॥

माया मत्तं लोभरसप्रलोभितम् | ईश्वरः एव तस्य मोहं कृतवान्। ||विरामः||

ਹਰਿ ਕਥਾ ਹਰਿ ਜਸ ਸਾਧਸੰਗਤਿ ਸਿਉ ਇਕੁ ਮੁਹਤੁ ਨ ਇਹੁ ਮਨੁ ਲਾਇਓ ॥
हरि कथा हरि जस साधसंगति सिउ इकु मुहतु न इहु मनु लाइओ ॥

सः स्वमनः क्षणमपि भगवतः प्रवचने, भगवतः स्तुतिषु, पवित्रसङ्गे वा साधसंगते वा न केन्द्रीक्रियते।

ਬਿਗਸਿਓ ਪੇਖਿ ਰੰਗੁ ਕਸੁੰਭ ਕੋ ਪਰ ਗ੍ਰਿਹ ਜੋਹਨਿ ਜਾਇਓ ॥੧॥
बिगसिओ पेखि रंगु कसुंभ को पर ग्रिह जोहनि जाइओ ॥१॥

सः उत्साहितः, कुसुमस्य क्षणिकं वर्णं पश्यन्, अन्येषां भार्यान् पश्यन् च अस्ति। ||१||

ਚਰਨ ਕਮਲ ਸਿਉ ਭਾਉ ਨ ਕੀਨੋ ਨਹ ਸਤ ਪੁਰਖੁ ਮਨਾਇਓ ॥
चरन कमल सिउ भाउ न कीनो नह सत पुरखु मनाइओ ॥

न प्रीयते भगवतः चरणकमलं सच्चिदानन्दं न प्रीणयति ।

ਧਾਵਤ ਕਉ ਧਾਵਹਿ ਬਹੁ ਭਾਤੀ ਜਿਉ ਤੇਲੀ ਬਲਦੁ ਭ੍ਰਮਾਇਓ ॥੨॥
धावत कउ धावहि बहु भाती जिउ तेली बलदु भ्रमाइओ ॥२॥

सः जगतः क्षणिकवस्तूनि अनुधावन् परितः धावति, सर्वदिशः, तैलपीडनं परितः वृषभः इव। ||२||

ਨਾਮ ਦਾਨੁ ਇਸਨਾਨੁ ਨ ਕੀਓ ਇਕ ਨਿਮਖ ਨ ਕੀਰਤਿ ਗਾਇਓ ॥
नाम दानु इसनानु न कीओ इक निमख न कीरति गाइओ ॥

नाम भगवतः नाम न आचरति; न च दानं वा अन्तर्शुद्धिं वा करोति।

ਨਾਨਾ ਝੂਠਿ ਲਾਇ ਮਨੁ ਤੋਖਿਓ ਨਹ ਬੂਝਿਓ ਅਪਨਾਇਓ ॥੩॥
नाना झूठि लाइ मनु तोखिओ नह बूझिओ अपनाइओ ॥३॥

भगवतः स्तुतिकीर्तनं न गायति क्षणमपि। अनेकानृषाणाम् आलम्ब्य स्वस्य मनः न प्रीणयति, स्वात्मानं च न अवगच्छति। ||३||

ਪਰਉਪਕਾਰ ਨ ਕਬਹੂ ਕੀਏ ਨਹੀ ਸਤਿਗੁਰੁ ਸੇਵਿ ਧਿਆਇਓ ॥
परउपकार न कबहू कीए नही सतिगुरु सेवि धिआइओ ॥

सः कदापि परेषां कृते सत्कर्म न करोति; सः सत्यगुरुं न सेवते न च ध्यायति।

ਪੰਚ ਦੂਤ ਰਚਿ ਸੰਗਤਿ ਗੋਸਟਿ ਮਤਵਾਰੋ ਮਦ ਮਾਇਓ ॥੪॥
पंच दूत रचि संगति गोसटि मतवारो मद माइओ ॥४॥

सङ्गेन पञ्चसुराणाम् उपदेशेषु च सङ्लग्नः माया मद्यमत्तः। ||४||

ਕਰਉ ਬੇਨਤੀ ਸਾਧਸੰਗਤਿ ਹਰਿ ਭਗਤਿ ਵਛਲ ਸੁਣਿ ਆਇਓ ॥
करउ बेनती साधसंगति हरि भगति वछल सुणि आइओ ॥

साधसंगते मम प्रार्थनां करोमि; श्रुत्वा भगवता भक्तानां कान्तं मया आगतः |

ਨਾਨਕ ਭਾਗਿ ਪਰਿਓ ਹਰਿ ਪਾਛੈ ਰਾਖੁ ਲਾਜ ਅਪੁਨਾਇਓ ॥੫॥੧॥੩॥
नानक भागि परिओ हरि पाछै राखु लाज अपुनाइओ ॥५॥१॥३॥

नानकः भगवतः पश्चात् धावति, "मम मानं रक्ष, भगवन्, मां स्वकीयं कुरु" इति याचते। ||५||१||३||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਮਾਨੁਖੁ ਬਿਨੁ ਬੂਝੇ ਬਿਰਥਾ ਆਇਆ ॥
मानुखु बिनु बूझे बिरथा आइआ ॥

अवगमनं विना तस्य जगति आगमनं निष्प्रयोजनम्।

ਅਨਿਕ ਸਾਜ ਸੀਗਾਰ ਬਹੁ ਕਰਤਾ ਜਿਉ ਮਿਰਤਕੁ ਓਢਾਇਆ ॥ ਰਹਾਉ ॥
अनिक साज सीगार बहु करता जिउ मिरतकु ओढाइआ ॥ रहाउ ॥

नाना अलङ्कारं बहु अलङ्कारं च धारयति, परन्तु शवस्य वासः इव । ||विरामः||

ਧਾਇ ਧਾਇ ਕ੍ਰਿਪਨ ਸ੍ਰਮੁ ਕੀਨੋ ਇਕਤ੍ਰ ਕਰੀ ਹੈ ਮਾਇਆ ॥
धाइ धाइ क्रिपन स्रमु कीनो इकत्र करी है माइआ ॥

महाप्रयत्नेन परिश्रमेण च कृपणः मायाधनसङ्ग्रहाय कार्यं करोति ।

ਦਾਨੁ ਪੁੰਨੁ ਨਹੀ ਸੰਤਨ ਸੇਵਾ ਕਿਤ ਹੀ ਕਾਜਿ ਨ ਆਇਆ ॥੧॥
दानु पुंनु नही संतन सेवा कित ही काजि न आइआ ॥१॥

दाने उदारतायां वा किमपि न ददाति, न च सन्तानाम् सेवां करोति; तस्य धनं तस्य किमपि हितं न करोति। ||१||

ਕਰਿ ਆਭਰਣ ਸਵਾਰੀ ਸੇਜਾ ਕਾਮਨਿ ਥਾਟੁ ਬਨਾਇਆ ॥
करि आभरण सवारी सेजा कामनि थाटु बनाइआ ॥

आत्मा वधूः स्वस्य अलङ्कारं धारयति, शय्यायाः अलङ्कारं करोति, अलङ्कारं च करोति ।

ਸੰਗੁ ਨ ਪਾਇਓ ਅਪੁਨੇ ਭਰਤੇ ਪੇਖਿ ਪੇਖਿ ਦੁਖੁ ਪਾਇਆ ॥੨॥
संगु न पाइओ अपुने भरते पेखि पेखि दुखु पाइआ ॥२॥

यदि तु भर्तुः भगवतः सङ्गतिं न लभते तर्हि एतेषां अलङ्कारानाम् दर्शनं केवलं तस्याः दुःखं जनयति। ||२||

ਸਾਰੋ ਦਿਨਸੁ ਮਜੂਰੀ ਕਰਤਾ ਤੁਹੁ ਮੂਸਲਹਿ ਛਰਾਇਆ ॥
सारो दिनसु मजूरी करता तुहु मूसलहि छराइआ ॥

पुरुषः सर्वं दिवसं कार्यं करोति, मुसलेन कूर्चान् मर्दयति।

ਖੇਦੁ ਭਇਓ ਬੇਗਾਰੀ ਨਿਆਈ ਘਰ ਕੈ ਕਾਮਿ ਨ ਆਇਆ ॥੩॥
खेदु भइओ बेगारी निआई घर कै कामि न आइआ ॥३॥

सः विषादितः, बलात् श्रमिकः इव, अतः सः स्वस्य गृहस्य कृते किमपि प्रयोजनं नास्ति। ||३||

ਭਇਓ ਅਨੁਗ੍ਰਹੁ ਜਾ ਕਉ ਪ੍ਰਭ ਕੋ ਤਿਸੁ ਹਿਰਦੈ ਨਾਮੁ ਵਸਾਇਆ ॥
भइओ अनुग्रहु जा कउ प्रभ को तिसु हिरदै नामु वसाइआ ॥

परन्तु यदा ईश्वरः स्वस्य दयां अनुग्रहं च दर्शयति तदा सः नाम, भगवतः नाम, हृदयस्य अन्तः रोपयति।

ਸਾਧਸੰਗਤਿ ਕੈ ਪਾਛੈ ਪਰਿਅਉ ਜਨ ਨਾਨਕ ਹਰਿ ਰਸੁ ਪਾਇਆ ॥੪॥੨॥੪॥
साधसंगति कै पाछै परिअउ जन नानक हरि रसु पाइआ ॥४॥२॥४॥

साध संगतं पवित्रसङ्गं नानक अन्वेष्य भगवतः उदात्तं तत्त्वं प्राप्नुहि। ||४||२||४||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਕ੍ਰਿਪਾ ਨਿਧਿ ਬਸਹੁ ਰਿਦੈ ਹਰਿ ਨੀਤ ॥
क्रिपा निधि बसहु रिदै हरि नीत ॥

करुणाब्धि भगवन् मम हृदये सदा तिष्ठ ।

ਤੈਸੀ ਬੁਧਿ ਕਰਹੁ ਪਰਗਾਸਾ ਲਾਗੈ ਪ੍ਰਭ ਸੰਗਿ ਪ੍ਰੀਤਿ ॥ ਰਹਾਉ ॥
तैसी बुधि करहु परगासा लागै प्रभ संगि प्रीति ॥ रहाउ ॥

मम अन्तः तादृशं बोधं जागृयतु यथा अहं त्वयि ईश्वर प्रेम्णा भवेयम् । ||विरामः||

ਦਾਸ ਤੁਮਾਰੇ ਕੀ ਪਾਵਉ ਧੂਰਾ ਮਸਤਕਿ ਲੇ ਲੇ ਲਾਵਉ ॥
दास तुमारे की पावउ धूरा मसतकि ले ले लावउ ॥

कृपया, दासानां पादरजसा मां आशीर्वादं ददातु; अहं तत् मम ललाटं यावत् स्पृशामि।

ਮਹਾ ਪਤਿਤ ਤੇ ਹੋਤ ਪੁਨੀਤਾ ਹਰਿ ਕੀਰਤਨ ਗੁਨ ਗਾਵਉ ॥੧॥
महा पतित ते होत पुनीता हरि कीरतन गुन गावउ ॥१॥

अहं महान् पापी आसीत्, परन्तु अहं भगवतः महिमामयस्य कीर्तनं गायन् शुद्धः अभवम्। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430