भगवत्स्मरणेन ध्यानं विना जीवनं ज्वलन्तवह्निवत्, दीर्घायुः अपि सर्पवत्।
नवप्रदेशेषु शासनं कर्तुं शक्यते, परन्तु अन्ते जीवनक्रीडां नष्टं कृत्वा प्रस्थायितव्यं भविष्यति । ||१||
स एव भगवतः महिमा स्तुतिं गायति गुणनिधिं यस्य उपरि भगवान् स्वस्य प्रसादं वर्षयति।
सः शान्तः अस्ति, तस्य जन्म धन्यम् अस्ति; नानकं तस्य यज्ञः । ||२||२||
तोडी, पंचम मेहल, द्वितीय गृह, चौ-पढ़ाय : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मनः भ्रमति दश दिक्षु भ्रमति।
माया मत्तं लोभरसप्रलोभितम् | ईश्वरः एव तस्य मोहं कृतवान्। ||विरामः||
सः स्वमनः क्षणमपि भगवतः प्रवचने, भगवतः स्तुतिषु, पवित्रसङ्गे वा साधसंगते वा न केन्द्रीक्रियते।
सः उत्साहितः, कुसुमस्य क्षणिकं वर्णं पश्यन्, अन्येषां भार्यान् पश्यन् च अस्ति। ||१||
न प्रीयते भगवतः चरणकमलं सच्चिदानन्दं न प्रीणयति ।
सः जगतः क्षणिकवस्तूनि अनुधावन् परितः धावति, सर्वदिशः, तैलपीडनं परितः वृषभः इव। ||२||
नाम भगवतः नाम न आचरति; न च दानं वा अन्तर्शुद्धिं वा करोति।
भगवतः स्तुतिकीर्तनं न गायति क्षणमपि। अनेकानृषाणाम् आलम्ब्य स्वस्य मनः न प्रीणयति, स्वात्मानं च न अवगच्छति। ||३||
सः कदापि परेषां कृते सत्कर्म न करोति; सः सत्यगुरुं न सेवते न च ध्यायति।
सङ्गेन पञ्चसुराणाम् उपदेशेषु च सङ्लग्नः माया मद्यमत्तः। ||४||
साधसंगते मम प्रार्थनां करोमि; श्रुत्वा भगवता भक्तानां कान्तं मया आगतः |
नानकः भगवतः पश्चात् धावति, "मम मानं रक्ष, भगवन्, मां स्वकीयं कुरु" इति याचते। ||५||१||३||
तोडी, पञ्चमः मेहलः : १.
अवगमनं विना तस्य जगति आगमनं निष्प्रयोजनम्।
नाना अलङ्कारं बहु अलङ्कारं च धारयति, परन्तु शवस्य वासः इव । ||विरामः||
महाप्रयत्नेन परिश्रमेण च कृपणः मायाधनसङ्ग्रहाय कार्यं करोति ।
दाने उदारतायां वा किमपि न ददाति, न च सन्तानाम् सेवां करोति; तस्य धनं तस्य किमपि हितं न करोति। ||१||
आत्मा वधूः स्वस्य अलङ्कारं धारयति, शय्यायाः अलङ्कारं करोति, अलङ्कारं च करोति ।
यदि तु भर्तुः भगवतः सङ्गतिं न लभते तर्हि एतेषां अलङ्कारानाम् दर्शनं केवलं तस्याः दुःखं जनयति। ||२||
पुरुषः सर्वं दिवसं कार्यं करोति, मुसलेन कूर्चान् मर्दयति।
सः विषादितः, बलात् श्रमिकः इव, अतः सः स्वस्य गृहस्य कृते किमपि प्रयोजनं नास्ति। ||३||
परन्तु यदा ईश्वरः स्वस्य दयां अनुग्रहं च दर्शयति तदा सः नाम, भगवतः नाम, हृदयस्य अन्तः रोपयति।
साध संगतं पवित्रसङ्गं नानक अन्वेष्य भगवतः उदात्तं तत्त्वं प्राप्नुहि। ||४||२||४||
तोडी, पञ्चमः मेहलः : १.
करुणाब्धि भगवन् मम हृदये सदा तिष्ठ ।
मम अन्तः तादृशं बोधं जागृयतु यथा अहं त्वयि ईश्वर प्रेम्णा भवेयम् । ||विरामः||
कृपया, दासानां पादरजसा मां आशीर्वादं ददातु; अहं तत् मम ललाटं यावत् स्पृशामि।
अहं महान् पापी आसीत्, परन्तु अहं भगवतः महिमामयस्य कीर्तनं गायन् शुद्धः अभवम्। ||१||