त्वं युगानि यावत् जीविष्यसि अमृतस्य फलं खादन्। ||१०||
चन्द्रचक्रस्य दशम्यां दिक्षु आनन्दो भवति ।
संशयः निवर्तते विश्वेश्वरः समागतः ।
स ज्योतिर्मूर्तिः अतुलतत्त्वम्।
निर्मलः, निर्मलः, सूर्यप्रकाशाच्छायाभ्यां परः। ||११||
चन्द्रचक्रस्य एकादश्यां यदि एकस्य दिशि धावसि ।
पुनर्जन्मस्य दुःखानि भवता न भोक्तव्यानि भविष्यन्ति।
ते शरीरं शीतलं निर्मलं शुद्धं च भविष्यति।
भगवान् दूरे उच्यते स्म, किन्तु सः समीपे एव लभ्यते। ||१२||
चन्द्रचक्रस्य द्वादश्यां द्वादश सूर्योदयः ।
अहर्रात्रौ दिवौकौ अप्रहृतं रागं स्पन्दन्ते ।
अथ त्रैलोक्यस्य पितरं पश्यति।
एतत् अद्भुतम् अस्ति! मानवः ईश्वरः अभवत् ! ||१३||
चन्द्रचक्रस्य त्रयोदशे दिने त्रयोदश पुण्यग्रन्थाः प्रघोषयन्ति
पातालस्य अधः प्रदेशेषु स्वर्गेषु च भगवन्तं ज्ञातव्यम् इति।
न उच्चैः नीचैः न मानः अपमानः।
भगवान् सर्वव्याप्तः व्याप्तः च अस्ति। ||१४||
चन्द्रचक्रस्य चतुर्दश्यां तु चतुर्दशलोकेषु |
प्रत्येकं केशेषु च भगवान् तिष्ठति।
आत्मानं केन्द्रीकृत्य सत्यं सन्तुष्टिं च ध्यानं कुर्वन्तु।
ईश्वरस्य आध्यात्मिकप्रज्ञायाः भाषणं वदतु। ||१५||
पौर्णमास्यां दिने पूर्णिमा दिवा पूरयति ।
तस्य शक्तिः तस्य सौम्यप्रकाशेन प्रसारिता भवति ।
आदौ अन्ते च मध्ये च ईश्वरः दृढः स्थिरः च तिष्ठति।
कबीरः शान्तिसागरे निमग्नः अस्ति। ||१६||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग गौरी, कबीर जी इत्यस्य सप्ताहस्य सप्तदिनानि : १.
प्रतिदिनं भगवतः महिमा स्तुतिं गायन्तु।
गुरुणा सह मिलित्वा भगवतः रहस्यं ज्ञास्यसि। ||१||विराम||
रविवासरे भगवतः भक्तिपूजा आरभत,
शरीरमन्दिरान्तर्गतं च कामान् निगृह्यताम्।
तस्मिन् अक्षे स्थाने अहोरात्रे यदा तव ध्यानं केन्द्रितम् ।
ततः आकाशवेणुः शान्तशान्तिं शान्ततया च अप्रहारं रागं वादयन्ति। ||१||
सोमवासरे चन्द्रात् अधः अम्ब्रोसियल-अमृतं स्रवति ।
तस्य स्वादनं कृत्वा सर्वे विषाः क्षणमात्रेण निष्कासिताः भवन्ति।
गुरबाणीना निरुद्धं मनः अन्तः एव तिष्ठति;
अस्मिन् अमृते पिबन् मत्तः भवति। ||२||
मंगलवासरे वास्तविकतां अवगच्छन्तु;
पञ्च चोराणां कार्यं भवद्भिः अवश्यं ज्ञातव्यम्।
ये स्वगृहं त्यक्त्वा भ्रमन्तः बहिः गच्छन्ति
तेषां राजानः भगवतः घोरं कोपं अनुभविष्यन्ति। ||३||
बुधवासरे कस्यचित् अवगमनं प्रबुद्धं भवति ।
भगवान् हृदयपद्मनिवासाय आगच्छति।
गुरुं मिलित्वा सुखदुःखयोः समानं द्रष्टुं आगच्छति,
व्यावृत्तं च पद्मं ऋजुं कृत्वा। ||४||
गुरुवासरे भवतः भ्रष्टाचारं प्रक्षाल्यताम्।
त्रिंशं परित्यज्य एकेश्वरे सक्तं कुरु।
ज्ञानसम्यग्कर्मभक्तित्रयस्य सङ्गमे तत्र ।
किमर्थं न भवतः पापदोषाः प्रक्षालिताः? ||५||
शुक्रवासरे भवन्तः उपवासं सम्पन्नं कुर्वन्तु;
दिवारात्रौ भवता स्वस्य आत्मनः विरुद्धं युद्धं कर्तव्यम्।
यदि त्वं पञ्चेन्द्रियाणि संयमसि ।
तदा त्वं अन्यस्मिन् दृष्टिपातं न करिष्यसि। ||६||
शनिवासरे ईश्वरस्य प्रकाशस्य मोमबत्तीं स्थापयन्तु
हृदयस्य अन्तः स्थिरः भवतु;
भवन्तः प्रबुद्धाः भविष्यन्ति, अन्तः बहिः च।
तव सर्वं कर्म मेटयिष्यते। ||७||