तस्य माध्यमेन च मम गौरवः सर्वथा रक्षितः। ||३||
यथा त्वं मां वदसि तथा वदामि;
हे भगवन् गुरुस्त्वं च उत्कृष्टाब्धिः ।
नानकः सत्यस्य उपदेशानुसारं भगवतः नाम इति नाम जपति।
ईश्वरः स्वदासानाम् आदरं रक्षति। ||४||६||५६||
सोरत्'ह, पञ्चम मेहल: १.
प्रजापतिः स्वयम् अस्माकं मध्ये स्थितवान्,
न च मम शिरसि केशः अपि स्पृष्टः।
गुरुः मम शुद्धिस्नानं सफलं कृतवान्;
ध्याय भगवन्तं हरं हरं मे पापं मेटाम् | ||१||
रामदासस्य शुद्धिकुण्डं सन्तो उदात्तम् |
यस्मिन् स्नाति तस्य कुलं वंशं च त्रायते आत्मा अपि त्रायते। ||१||विराम||
विश्वं विजयस्य जयजयकारं गायति, .
तस्य चित्तकामफलं च लभ्यते।
यः अत्र आगत्य स्नानं करोति, .
स्वदेवं च ध्यायति, सुरक्षितः स्वस्थः च अस्ति। ||२||
सन्तानां चिकित्साकुण्डे स्नात्वा यः ।
स विनयशीलः परमं पदं प्राप्नोति।
न म्रियते, पुनर्जन्मनि वा आगच्छति गच्छति च;
ध्यायति भगवतः नाम हरः हरः। ||३||
स एव ईश्वरस्य विषये एतत् जानाति,
यम् ईश्वरः स्वस्य दयालुतया आशीर्वादं ददाति।
बाबा नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति;
तस्य सर्वाः चिन्ताः चिन्ताश्च निवृत्ताः भवन्ति। ||४||७||५७||
सोरत्'ह, पञ्चम मेहल: १.
परमेश्वरः मम पार्श्वे स्थित्वा पूर्णं कृतवान्,
न च किमपि असमाप्तं अवशिष्यते।
गुरुचरणसक्तोऽहं त्राता;
हरः हर इति भगवतः नाम चिन्तयामि पोषयामि च। ||१||
सः सदा दासानाम् त्राता अस्ति।
दयां दत्त्वा मां स्वकीयं कृत्वा रक्षितवान्; माता वा पिता वा इव मां पोषयति। ||१||विराम||
महता सौभाग्येन सत्यं गुरुं लब्धम्,
यो मृत्युदूतस्य मार्गं विनाशयत् |
मम चैतन्यं प्रेमपूर्णं, भक्तिपूर्णं भगवतः पूजां प्रति केन्द्रितम् अस्ति।
अस्मिन् ध्याने वसति महाभाग्यवान् खलु सः । ||२||
सः गुरुबानी इत्यस्य अम्ब्रोसियलवचनं गायति,
स्नाति च पवित्रस्य पादौ रजः |
स एव स्वनाम प्रयच्छति।
ईश्वरः प्रजापतिः अस्मान् तारयति। ||३||
भगवतः दर्शनस्य भगवतः दर्शनं जीवनस्य श्वासस्य आश्रयः अस्ति।
एषा सिद्धा शुद्धा प्रज्ञा।
अन्तःज्ञः हृदयानाम् अन्वेषकः स्वस्य दयाम् अयच्छत्;
दास नानकः स्वस्य भगवतः स्वामिनः च अभयारण्यम् अन्वेषयति। ||४||८||५८||
सोरत्'ह, पञ्चम मेहल: १.
सिद्धगुरुः मां स्वपादयोः सज्जीकृतवान्।
मया लब्धः भगवन्तं सहचरं, मम आश्रयं, मम परममित्रम्।
यत्र यत्र गच्छामि तत्र तत्र सुखी अस्मि।
ईश्वरः स्वकृपया मां स्वेन सह एकीकृतवान् । ||१||
अतः प्रेमभक्त्या भगवतः महिमा स्तुतिं गायन्तु सदा।
मनसः कामफलं सर्वं प्राप्स्यसि, भगवान् तव आत्मनः सहचरः आश्रयः च भविष्यति । ||१||विराम||
प्रभुः प्राणस्य श्वासस्य आश्रयः अस्ति।
अहं पवित्रजनस्य पादस्य रजः अस्मि।
अहं पापी, परन्तु भगवता मां शुद्धं कृतवान्।
अनुग्रहेण भगवता स्तुतिभिः मम आशिषः कृतः । ||२||
परमेश्वरः मां पोषयति पोषयति च।
सदा मया सह वर्तते मम आत्मानः रक्षकः।
भगवतः स्तुतिकीर्तनं गायन् दिवारात्रौ ।
पुनर्जन्मं न प्रयोजिष्यामि पुनः। ||३||
यः प्रिमलेश्वरेण दैवशिल्पिना धन्यः ।
भगवतः सूक्ष्मतत्त्वं साक्षात्करोति।
मृत्युदूतस्तस्य समीपं न आगच्छति।
भगवतः अभयारण्ये नानकः शान्तिं प्राप्तवान्। ||४||९||५९||