श्री गुरु ग्रन्थ साहिबः

पुटः - 623


ਤਿਨਿ ਸਗਲੀ ਲਾਜ ਰਾਖੀ ॥੩॥
तिनि सगली लाज राखी ॥३॥

तस्य माध्यमेन च मम गौरवः सर्वथा रक्षितः। ||३||

ਬੋਲਾਇਆ ਬੋਲੀ ਤੇਰਾ ॥
बोलाइआ बोली तेरा ॥

यथा त्वं मां वदसि तथा वदामि;

ਤੂ ਸਾਹਿਬੁ ਗੁਣੀ ਗਹੇਰਾ ॥
तू साहिबु गुणी गहेरा ॥

हे भगवन् गुरुस्त्वं च उत्कृष्टाब्धिः ।

ਜਪਿ ਨਾਨਕ ਨਾਮੁ ਸਚੁ ਸਾਖੀ ॥
जपि नानक नामु सचु साखी ॥

नानकः सत्यस्य उपदेशानुसारं भगवतः नाम इति नाम जपति।

ਅਪੁਨੇ ਦਾਸ ਕੀ ਪੈਜ ਰਾਖੀ ॥੪॥੬॥੫੬॥
अपुने दास की पैज राखी ॥४॥६॥५६॥

ईश्वरः स्वदासानाम् आदरं रक्षति। ||४||६||५६||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਵਿਚਿ ਕਰਤਾ ਪੁਰਖੁ ਖਲੋਆ ॥
विचि करता पुरखु खलोआ ॥

प्रजापतिः स्वयम् अस्माकं मध्ये स्थितवान्,

ਵਾਲੁ ਨ ਵਿੰਗਾ ਹੋਆ ॥
वालु न विंगा होआ ॥

न च मम शिरसि केशः अपि स्पृष्टः।

ਮਜਨੁ ਗੁਰ ਆਂਦਾ ਰਾਸੇ ॥
मजनु गुर आंदा रासे ॥

गुरुः मम शुद्धिस्नानं सफलं कृतवान्;

ਜਪਿ ਹਰਿ ਹਰਿ ਕਿਲਵਿਖ ਨਾਸੇ ॥੧॥
जपि हरि हरि किलविख नासे ॥१॥

ध्याय भगवन्तं हरं हरं मे पापं मेटाम् | ||१||

ਸੰਤਹੁ ਰਾਮਦਾਸ ਸਰੋਵਰੁ ਨੀਕਾ ॥
संतहु रामदास सरोवरु नीका ॥

रामदासस्य शुद्धिकुण्डं सन्तो उदात्तम् |

ਜੋ ਨਾਵੈ ਸੋ ਕੁਲੁ ਤਰਾਵੈ ਉਧਾਰੁ ਹੋਆ ਹੈ ਜੀ ਕਾ ॥੧॥ ਰਹਾਉ ॥
जो नावै सो कुलु तरावै उधारु होआ है जी का ॥१॥ रहाउ ॥

यस्मिन् स्नाति तस्य कुलं वंशं च त्रायते आत्मा अपि त्रायते। ||१||विराम||

ਜੈ ਜੈ ਕਾਰੁ ਜਗੁ ਗਾਵੈ ॥
जै जै कारु जगु गावै ॥

विश्वं विजयस्य जयजयकारं गायति, .

ਮਨ ਚਿੰਦਿਅੜੇ ਫਲ ਪਾਵੈ ॥
मन चिंदिअड़े फल पावै ॥

तस्य चित्तकामफलं च लभ्यते।

ਸਹੀ ਸਲਾਮਤਿ ਨਾਇ ਆਏ ॥
सही सलामति नाइ आए ॥

यः अत्र आगत्य स्नानं करोति, .

ਅਪਣਾ ਪ੍ਰਭੂ ਧਿਆਏ ॥੨॥
अपणा प्रभू धिआए ॥२॥

स्वदेवं च ध्यायति, सुरक्षितः स्वस्थः च अस्ति। ||२||

ਸੰਤ ਸਰੋਵਰ ਨਾਵੈ ॥
संत सरोवर नावै ॥

सन्तानां चिकित्साकुण्डे स्नात्वा यः ।

ਸੋ ਜਨੁ ਪਰਮ ਗਤਿ ਪਾਵੈ ॥
सो जनु परम गति पावै ॥

स विनयशीलः परमं पदं प्राप्नोति।

ਮਰੈ ਨ ਆਵੈ ਜਾਈ ॥
मरै न आवै जाई ॥

न म्रियते, पुनर्जन्मनि वा आगच्छति गच्छति च;

ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈ ॥੩॥
हरि हरि नामु धिआई ॥३॥

ध्यायति भगवतः नाम हरः हरः। ||३||

ਇਹੁ ਬ੍ਰਹਮ ਬਿਚਾਰੁ ਸੁ ਜਾਨੈ ॥
इहु ब्रहम बिचारु सु जानै ॥

स एव ईश्वरस्य विषये एतत् जानाति,

ਜਿਸੁ ਦਇਆਲੁ ਹੋਇ ਭਗਵਾਨੈ ॥
जिसु दइआलु होइ भगवानै ॥

यम् ईश्वरः स्वस्य दयालुतया आशीर्वादं ददाति।

ਬਾਬਾ ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਈ ॥
बाबा नानक प्रभ सरणाई ॥

बाबा नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति;

ਸਭ ਚਿੰਤਾ ਗਣਤ ਮਿਟਾਈ ॥੪॥੭॥੫੭॥
सभ चिंता गणत मिटाई ॥४॥७॥५७॥

तस्य सर्वाः चिन्ताः चिन्ताश्च निवृत्ताः भवन्ति। ||४||७||५७||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਪਾਰਬ੍ਰਹਮਿ ਨਿਬਾਹੀ ਪੂਰੀ ॥
पारब्रहमि निबाही पूरी ॥

परमेश्वरः मम पार्श्वे स्थित्वा पूर्णं कृतवान्,

ਕਾਈ ਬਾਤ ਨ ਰਹੀਆ ਊਰੀ ॥
काई बात न रहीआ ऊरी ॥

न च किमपि असमाप्तं अवशिष्यते।

ਗੁਰਿ ਚਰਨ ਲਾਇ ਨਿਸਤਾਰੇ ॥
गुरि चरन लाइ निसतारे ॥

गुरुचरणसक्तोऽहं त्राता;

ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਮੑਾਰੇ ॥੧॥
हरि हरि नामु समारे ॥१॥

हरः हर इति भगवतः नाम चिन्तयामि पोषयामि च। ||१||

ਅਪਨੇ ਦਾਸ ਕਾ ਸਦਾ ਰਖਵਾਲਾ ॥
अपने दास का सदा रखवाला ॥

सः सदा दासानाम् त्राता अस्ति।

ਕਰਿ ਕਿਰਪਾ ਅਪੁਨੇ ਕਰਿ ਰਾਖੇ ਮਾਤ ਪਿਤਾ ਜਿਉ ਪਾਲਾ ॥੧॥ ਰਹਾਉ ॥
करि किरपा अपुने करि राखे मात पिता जिउ पाला ॥१॥ रहाउ ॥

दयां दत्त्वा मां स्वकीयं कृत्वा रक्षितवान्; माता वा पिता वा इव मां पोषयति। ||१||विराम||

ਵਡਭਾਗੀ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥
वडभागी सतिगुरु पाइआ ॥

महता सौभाग्येन सत्यं गुरुं लब्धम्,

ਜਿਨਿ ਜਮ ਕਾ ਪੰਥੁ ਮਿਟਾਇਆ ॥
जिनि जम का पंथु मिटाइआ ॥

यो मृत्युदूतस्य मार्गं विनाशयत् |

ਹਰਿ ਭਗਤਿ ਭਾਇ ਚਿਤੁ ਲਾਗਾ ॥
हरि भगति भाइ चितु लागा ॥

मम चैतन्यं प्रेमपूर्णं, भक्तिपूर्णं भगवतः पूजां प्रति केन्द्रितम् अस्ति।

ਜਪਿ ਜੀਵਹਿ ਸੇ ਵਡਭਾਗਾ ॥੨॥
जपि जीवहि से वडभागा ॥२॥

अस्मिन् ध्याने वसति महाभाग्यवान् खलु सः । ||२||

ਹਰਿ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਗਾਵੈ ॥
हरि अंम्रित बाणी गावै ॥

सः गुरुबानी इत्यस्य अम्ब्रोसियलवचनं गायति,

ਸਾਧਾ ਕੀ ਧੂਰੀ ਨਾਵੈ ॥
साधा की धूरी नावै ॥

स्नाति च पवित्रस्य पादौ रजः |

ਅਪੁਨਾ ਨਾਮੁ ਆਪੇ ਦੀਆ ॥
अपुना नामु आपे दीआ ॥

स एव स्वनाम प्रयच्छति।

ਪ੍ਰਭ ਕਰਣਹਾਰ ਰਖਿ ਲੀਆ ॥੩॥
प्रभ करणहार रखि लीआ ॥३॥

ईश्वरः प्रजापतिः अस्मान् तारयति। ||३||

ਹਰਿ ਦਰਸਨ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥
हरि दरसन प्रान अधारा ॥

भगवतः दर्शनस्य भगवतः दर्शनं जीवनस्य श्वासस्य आश्रयः अस्ति।

ਇਹੁ ਪੂਰਨ ਬਿਮਲ ਬੀਚਾਰਾ ॥
इहु पूरन बिमल बीचारा ॥

एषा सिद्धा शुद्धा प्रज्ञा।

ਕਰਿ ਕਿਰਪਾ ਅੰਤਰਜਾਮੀ ॥
करि किरपा अंतरजामी ॥

अन्तःज्ञः हृदयानाम् अन्वेषकः स्वस्य दयाम् अयच्छत्;

ਦਾਸ ਨਾਨਕ ਸਰਣਿ ਸੁਆਮੀ ॥੪॥੮॥੫੮॥
दास नानक सरणि सुआमी ॥४॥८॥५८॥

दास नानकः स्वस्य भगवतः स्वामिनः च अभयारण्यम् अन्वेषयति। ||४||८||५८||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗੁਰਿ ਪੂਰੈ ਚਰਨੀ ਲਾਇਆ ॥
गुरि पूरै चरनी लाइआ ॥

सिद्धगुरुः मां स्वपादयोः सज्जीकृतवान्।

ਹਰਿ ਸੰਗਿ ਸਹਾਈ ਪਾਇਆ ॥
हरि संगि सहाई पाइआ ॥

मया लब्धः भगवन्तं सहचरं, मम आश्रयं, मम परममित्रम्।

ਜਹ ਜਾਈਐ ਤਹਾ ਸੁਹੇਲੇ ॥
जह जाईऐ तहा सुहेले ॥

यत्र यत्र गच्छामि तत्र तत्र सुखी अस्मि।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਮੇਲੇ ॥੧॥
करि किरपा प्रभि मेले ॥१॥

ईश्वरः स्वकृपया मां स्वेन सह एकीकृतवान् । ||१||

ਹਰਿ ਗੁਣ ਗਾਵਹੁ ਸਦਾ ਸੁਭਾਈ ॥
हरि गुण गावहु सदा सुभाई ॥

अतः प्रेमभक्त्या भगवतः महिमा स्तुतिं गायन्तु सदा।

ਮਨ ਚਿੰਦੇ ਸਗਲੇ ਫਲ ਪਾਵਹੁ ਜੀਅ ਕੈ ਸੰਗਿ ਸਹਾਈ ॥੧॥ ਰਹਾਉ ॥
मन चिंदे सगले फल पावहु जीअ कै संगि सहाई ॥१॥ रहाउ ॥

मनसः कामफलं सर्वं प्राप्स्यसि, भगवान् तव आत्मनः सहचरः आश्रयः च भविष्यति । ||१||विराम||

ਨਾਰਾਇਣ ਪ੍ਰਾਣ ਅਧਾਰਾ ॥
नाराइण प्राण अधारा ॥

प्रभुः प्राणस्य श्वासस्य आश्रयः अस्ति।

ਹਮ ਸੰਤ ਜਨਾਂ ਰੇਨਾਰਾ ॥
हम संत जनां रेनारा ॥

अहं पवित्रजनस्य पादस्य रजः अस्मि।

ਪਤਿਤ ਪੁਨੀਤ ਕਰਿ ਲੀਨੇ ॥
पतित पुनीत करि लीने ॥

अहं पापी, परन्तु भगवता मां शुद्धं कृतवान्।

ਕਰਿ ਕਿਰਪਾ ਹਰਿ ਜਸੁ ਦੀਨੇ ॥੨॥
करि किरपा हरि जसु दीने ॥२॥

अनुग्रहेण भगवता स्तुतिभिः मम आशिषः कृतः । ||२||

ਪਾਰਬ੍ਰਹਮੁ ਕਰੇ ਪ੍ਰਤਿਪਾਲਾ ॥
पारब्रहमु करे प्रतिपाला ॥

परमेश्वरः मां पोषयति पोषयति च।

ਸਦ ਜੀਅ ਸੰਗਿ ਰਖਵਾਲਾ ॥
सद जीअ संगि रखवाला ॥

सदा मया सह वर्तते मम आत्मानः रक्षकः।

ਹਰਿ ਦਿਨੁ ਰੈਨਿ ਕੀਰਤਨੁ ਗਾਈਐ ॥
हरि दिनु रैनि कीरतनु गाईऐ ॥

भगवतः स्तुतिकीर्तनं गायन् दिवारात्रौ ।

ਬਹੁੜਿ ਨ ਜੋਨੀ ਪਾਈਐ ॥੩॥
बहुड़ि न जोनी पाईऐ ॥३॥

पुनर्जन्मं न प्रयोजिष्यामि पुनः। ||३||

ਜਿਸੁ ਦੇਵੈ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥
जिसु देवै पुरखु बिधाता ॥

यः प्रिमलेश्वरेण दैवशिल्पिना धन्यः ।

ਹਰਿ ਰਸੁ ਤਿਨ ਹੀ ਜਾਤਾ ॥
हरि रसु तिन ही जाता ॥

भगवतः सूक्ष्मतत्त्वं साक्षात्करोति।

ਜਮਕੰਕਰੁ ਨੇੜਿ ਨ ਆਇਆ ॥
जमकंकरु नेड़ि न आइआ ॥

मृत्युदूतस्तस्य समीपं न आगच्छति।

ਸੁਖੁ ਨਾਨਕ ਸਰਣੀ ਪਾਇਆ ॥੪॥੯॥੫੯॥
सुखु नानक सरणी पाइआ ॥४॥९॥५९॥

भगवतः अभयारण्ये नानकः शान्तिं प्राप्तवान्। ||४||९||५९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430