श्री गुरु ग्रन्थ साहिबः

पुटः - 1402


ਸਤਿਗੁਰੁ ਗੁਰੁ ਸੇਵਿ ਅਲਖ ਗਤਿ ਜਾ ਕੀ ਸ੍ਰੀ ਰਾਮਦਾਸੁ ਤਾਰਣ ਤਰਣੰ ॥੨॥
सतिगुरु गुरु सेवि अलख गति जा की स्री रामदासु तारण तरणं ॥२॥

अतः गुरुं, सच्चं गुरुं सेवन्तु; तस्य मार्गाः साधनानि च अविवेचनीयाः सन्ति। महान् गुरु राम दास अस्मान् पारं नेतुम् नौका अस्ति। ||२||

ਸੰਸਾਰੁ ਅਗਮ ਸਾਗਰੁ ਤੁਲਹਾ ਹਰਿ ਨਾਮੁ ਗੁਰੂ ਮੁਖਿ ਪਾਯਾ ॥
संसारु अगम सागरु तुलहा हरि नामु गुरू मुखि पाया ॥

गुरुस्य मुखात् भगवतः नाम अगाहं जगत्-समुद्रं तरितुं बेडः अस्ति।

ਜਗਿ ਜਨਮ ਮਰਣੁ ਭਗਾ ਇਹ ਆਈ ਹੀਐ ਪਰਤੀਤਿ ॥
जगि जनम मरणु भगा इह आई हीऐ परतीति ॥

येषां हृदये एषा श्रद्धा वर्तते तेषां कृते संसारे जन्ममरणचक्रं समाप्तं भवति।

ਪਰਤੀਤਿ ਹੀਐ ਆਈ ਜਿਨ ਜਨ ਕੈ ਤਿਨੑ ਕਉ ਪਦਵੀ ਉਚ ਭਈ ॥
परतीति हीऐ आई जिन जन कै तिन कउ पदवी उच भई ॥

ये विनयशीलाः प्राणिनः हृदये एषा श्रद्धा भवति, तेषां उच्चतमं पदं प्राप्यते।

ਤਜਿ ਮਾਇਆ ਮੋਹੁ ਲੋਭੁ ਅਰੁ ਲਾਲਚੁ ਕਾਮ ਕ੍ਰੋਧ ਕੀ ਬ੍ਰਿਥਾ ਗਈ ॥
तजि माइआ मोहु लोभु अरु लालचु काम क्रोध की ब्रिथा गई ॥

ते मायाम्, भावनात्मकं आसक्तिं, लोभं च त्यजन्ति; ते स्वामित्वस्य, मैथुनस्य, क्रोधस्य च कुण्ठानां मुक्ताः भवन्ति।

ਅਵਲੋਕੵਾ ਬ੍ਰਹਮੁ ਭਰਮੁ ਸਭੁ ਛੁਟਕੵਾ ਦਿਬੵ ਦ੍ਰਿਸ੍ਟਿ ਕਾਰਣ ਕਰਣੰ ॥
अवलोक्या ब्रहमु भरमु सभु छुटक्या दिब्य द्रिस्टि कारण करणं ॥

ते कारणकारणं ईश्वरं द्रष्टुं आन्तरिकदृष्ट्या धन्याः भवन्ति, तेषां सर्वे संशयाः निवृत्ताः भवन्ति।

ਸਤਿਗੁਰੁ ਗੁਰੁ ਸੇਵਿ ਅਲਖ ਗਤਿ ਜਾ ਕੀ ਸ੍ਰੀ ਰਾਮਦਾਸੁ ਤਾਰਣ ਤਰਣੰ ॥੩॥
सतिगुरु गुरु सेवि अलख गति जा की स्री रामदासु तारण तरणं ॥३॥

अतः गुरुं, सच्चं गुरुं सेवन्तु; तस्य मार्गाः साधनानि च अविवेचनीयाः सन्ति। महान् गुरु राम दास अस्मान् पारं नेतुम् नौका अस्ति। ||३||

ਪਰਤਾਪੁ ਸਦਾ ਗੁਰ ਕਾ ਘਟਿ ਘਟਿ ਪਰਗਾਸੁ ਭਯਾ ਜਸੁ ਜਨ ਕੈ ॥
परतापु सदा गुर का घटि घटि परगासु भया जसु जन कै ॥

गुरुस्य गौरवपूर्णं माहात्म्यम् एकैकं हृदये नित्यं प्रकटितम् अस्ति। तस्य विनयशीलाः सेवकाः तस्य स्तुतिं गायन्ति।

ਇਕਿ ਪੜਹਿ ਸੁਣਹਿ ਗਾਵਹਿ ਪਰਭਾਤਿਹਿ ਕਰਹਿ ਇਸ੍ਨਾਨੁ ॥
इकि पड़हि सुणहि गावहि परभातिहि करहि इस्नानु ॥

केचन तस्य विषये पठन्ति शृण्वन्ति, गायन्ति च, प्रातःकाले प्रदोषात् पूर्वं शुद्धिस्नानं कुर्वन्ति ।

ਇਸ੍ਨਾਨੁ ਕਰਹਿ ਪਰਭਾਤਿ ਸੁਧ ਮਨਿ ਗੁਰ ਪੂਜਾ ਬਿਧਿ ਸਹਿਤ ਕਰੰ ॥
इस्नानु करहि परभाति सुध मनि गुर पूजा बिधि सहित करं ॥

प्रदोषात् पूर्वघण्टेषु शुद्धिस्नानानन्तरं शुद्धमनसा निर्मलमनसा गुरुं पूजयन्ति।

ਕੰਚਨੁ ਤਨੁ ਹੋਇ ਪਰਸਿ ਪਾਰਸ ਕਉ ਜੋਤਿ ਸਰੂਪੀ ਧੵਾਨੁ ਧਰੰ ॥
कंचनु तनु होइ परसि पारस कउ जोति सरूपी ध्यानु धरं ॥

दार्शनिकशिलां स्पृशन् तेषां शरीरं सुवर्णरूपेण परिणमति। ते स्वध्यानं दिव्यप्रकाशस्य मूर्तरूपे केन्द्रीक्रियन्ते।

ਜਗਜੀਵਨੁ ਜਗੰਨਾਥੁ ਜਲ ਥਲ ਮਹਿ ਰਹਿਆ ਪੂਰਿ ਬਹੁ ਬਿਧਿ ਬਰਨੰ ॥
जगजीवनु जगंनाथु जल थल महि रहिआ पूरि बहु बिधि बरनं ॥

जगतः स्वामी जगतः जीवनमेव समुद्रं भूमिं च व्याप्तं भवति, असंख्यप्रकारेण स्वं प्रकटयति।

ਸਤਿਗੁਰੁ ਗੁਰੁ ਸੇਵਿ ਅਲਖ ਗਤਿ ਜਾ ਕੀ ਸ੍ਰੀ ਰਾਮਦਾਸੁ ਤਾਰਣ ਤਰਣੰ ॥੪॥
सतिगुरु गुरु सेवि अलख गति जा की स्री रामदासु तारण तरणं ॥४॥

अतः गुरुं, सच्चं गुरुं सेवन्तु; तस्य मार्गाः साधनानि च अविवेचनीयाः सन्ति। महान् गुरु राम दास अस्मान् पारं नेतुम् नौका अस्ति। ||४||

ਜਿਨਹੁ ਬਾਤ ਨਿਸ੍ਚਲ ਧ੍ਰੂਅ ਜਾਨੀ ਤੇਈ ਜੀਵ ਕਾਲ ਤੇ ਬਚਾ ॥
जिनहु बात निस्चल ध्रूअ जानी तेई जीव काल ते बचा ॥

ये ईश्वरस्य शाश्वतं अपरिवर्तनीयं वचनं साक्षात्कुर्वन्ति, ते ध्रुववत् मृत्युतः अप्रतिरक्षिताः सन्ति।

ਤਿਨੑ ਤਰਿਓ ਸਮੁਦ੍ਰੁ ਰੁਦ੍ਰੁ ਖਿਨ ਇਕ ਮਹਿ ਜਲਹਰ ਬਿੰਬ ਜੁਗਤਿ ਜਗੁ ਰਚਾ ॥
तिन तरिओ समुद्रु रुद्रु खिन इक महि जलहर बिंब जुगति जगु रचा ॥

ते क्षणमात्रेण भयानकं जगत्-सागरं लङ्घयन्ति; भगवान् जलस्य बुदबुदा इव जगत् निर्मितवान्।

ਕੁੰਡਲਨੀ ਸੁਰਝੀ ਸਤਸੰਗਤਿ ਪਰਮਾਨੰਦ ਗੁਰੂ ਮੁਖਿ ਮਚਾ ॥
कुंडलनी सुरझी सतसंगति परमानंद गुरू मुखि मचा ॥

कुण्डलिनी सत्संगते सत्यसङ्घे उत्तिष्ठति; गुरुवचनद्वारा परमानन्देश्वरं भुञ्जते।

ਸਿਰੀ ਗੁਰੂ ਸਾਹਿਬੁ ਸਭ ਊਪਰਿ ਮਨ ਬਚ ਕ੍ਰੰਮ ਸੇਵੀਐ ਸਚਾ ॥੫॥
सिरी गुरू साहिबु सभ ऊपरि मन बच क्रंम सेवीऐ सचा ॥५॥

परमगुरुः सर्वेषु प्रभुः स्वामी च; अतः सत्यगुरुं सेवन्तु, विचारेण, वचने, कर्मणा च। ||५||

ਵਾਹਿਗੁਰੂ ਵਾਹਿਗੁਰੂ ਵਾਹਿਗੁਰੂ ਵਾਹਿ ਜੀਉ ॥
वाहिगुरू वाहिगुरू वाहिगुरू वाहि जीउ ॥

वाहाय गुरु, वाहाय गुरु, वाहाय गुरु, वाहाय जी-ओ।

ਕਵਲ ਨੈਨ ਮਧੁਰ ਬੈਨ ਕੋਟਿ ਸੈਨ ਸੰਗ ਸੋਭ ਕਹਤ ਮਾ ਜਸੋਦ ਜਿਸਹਿ ਦਹੀ ਭਾਤੁ ਖਾਹਿ ਜੀਉ ॥
कवल नैन मधुर बैन कोटि सैन संग सोभ कहत मा जसोद जिसहि दही भातु खाहि जीउ ॥

कमललोचनः मधुरवाणीः उच्चैः सहचरकोटिभिः अलङ्कृतः । माता यशोदा त्वां कृष्णत्वेन मधुरं तण्डुलान् खादितुम् आमन्त्रितवती।

ਦੇਖਿ ਰੂਪੁ ਅਤਿ ਅਨੂਪੁ ਮੋਹ ਮਹਾ ਮਗ ਭਈ ਕਿੰਕਨੀ ਸਬਦ ਝਨਤਕਾਰ ਖੇਲੁ ਪਾਹਿ ਜੀਉ ॥
देखि रूपु अति अनूपु मोह महा मग भई किंकनी सबद झनतकार खेलु पाहि जीउ ॥

तव परमं सुन्दरं रूपं पश्यन्ती, तव रजतघण्टानां ध्वनिं श्रुत्वा च आनन्दमत्ता आसीत् ।

ਕਾਲ ਕਲਮ ਹੁਕਮੁ ਹਾਥਿ ਕਹਹੁ ਕਉਨੁ ਮੇਟਿ ਸਕੈ ਈਸੁ ਬੰਮੵੁ ਗੵਾਨੁ ਧੵਾਨੁ ਧਰਤ ਹੀਐ ਚਾਹਿ ਜੀਉ ॥
काल कलम हुकमु हाथि कहहु कउनु मेटि सकै ईसु बंम्यु ग्यानु ध्यानु धरत हीऐ चाहि जीउ ॥

मृत्योः लेखनी आज्ञा च तव हस्ते अस्ति। कथयतु, कः तत् मेटयितुं शक्नोति ? शिवब्रह्मा च तव आध्यात्मिकं प्रज्ञां हृदये निषेधयितुम् आकांक्षन्ति।

ਸਤਿ ਸਾਚੁ ਸ੍ਰੀ ਨਿਵਾਸੁ ਆਦਿ ਪੁਰਖੁ ਸਦਾ ਤੁਹੀ ਵਾਹਿਗੁਰੂ ਵਾਹਿਗੁਰੂ ਵਾਹਿਗੁਰੂ ਵਾਹਿ ਜੀਉ ॥੧॥੬॥
सति साचु स्री निवासु आदि पुरखु सदा तुही वाहिगुरू वाहिगुरू वाहिगुरू वाहि जीउ ॥१॥६॥

त्वं सदा सत्यः, उत्कृष्टतायाः गृहं, आदिमः परमः । वाहाय गुरु, वाहाय गुरु, वाहाय गुरु, वाहाय जी-ओ। ||१||६||

ਰਾਮ ਨਾਮ ਪਰਮ ਧਾਮ ਸੁਧ ਬੁਧ ਨਿਰੀਕਾਰ ਬੇਸੁਮਾਰ ਸਰਬਰ ਕਉ ਕਾਹਿ ਜੀਉ ॥
राम नाम परम धाम सुध बुध निरीकार बेसुमार सरबर कउ काहि जीउ ॥

भगवतः नाम परमभवनं स्पष्टबोधेन च धन्यः असि। त्वं निराकारः अनन्तेश्वरः; भवद्भिः सह कः तुलनां कर्तुं शक्नोति?

ਸੁਥਰ ਚਿਤ ਭਗਤ ਹਿਤ ਭੇਖੁ ਧਰਿਓ ਹਰਨਾਖਸੁ ਹਰਿਓ ਨਖ ਬਿਦਾਰਿ ਜੀਉ ॥
सुथर चित भगत हित भेखु धरिओ हरनाखसु हरिओ नख बिदारि जीउ ॥

शुद्धहृदयभक्तप्रह्लादार्थं त्वं पुरुषसिंहरूपं गृहीतवान्, हरणखाशं विदारयितुं नखैः नाशयितुं च।

ਸੰਖ ਚਕ੍ਰ ਗਦਾ ਪਦਮ ਆਪਿ ਆਪੁ ਕੀਓ ਛਦਮ ਅਪਰੰਪਰ ਪਾਰਬ੍ਰਹਮ ਲਖੈ ਕਉਨੁ ਤਾਹਿ ਜੀਉ ॥
संख चक्र गदा पदम आपि आपु कीओ छदम अपरंपर पारब्रहम लखै कउनु ताहि जीउ ॥

त्वं अनन्तः परमेश्वरः; शक्तिचिह्नैः सह बलिराजं वञ्चितवान्; त्वां को ज्ञातुं शक्नोति ?

ਸਤਿ ਸਾਚੁ ਸ੍ਰੀ ਨਿਵਾਸੁ ਆਦਿ ਪੁਰਖੁ ਸਦਾ ਤੁਹੀ ਵਾਹਿਗੁਰੂ ਵਾਹਿਗੁਰੂ ਵਾਹਿਗੁਰੂ ਵਾਹਿ ਜੀਉ ॥੨॥੭॥
सति साचु स्री निवासु आदि पुरखु सदा तुही वाहिगुरू वाहिगुरू वाहिगुरू वाहि जीउ ॥२॥७॥

त्वं सदा सत्यः, उत्कृष्टतायाः गृहं, आदिमः परमः । वाहाय गुरु, वाहाय गुरु, वाहाय गुरु, वाहाय जी-ओ। ||२||७||

ਪੀਤ ਬਸਨ ਕੁੰਦ ਦਸਨ ਪ੍ਰਿਅ ਸਹਿਤ ਕੰਠ ਮਾਲ ਮੁਕਟੁ ਸੀਸਿ ਮੋਰ ਪੰਖ ਚਾਹਿ ਜੀਉ ॥
पीत बसन कुंद दसन प्रिअ सहित कंठ माल मुकटु सीसि मोर पंख चाहि जीउ ॥

यथा कृष्ण, त्वं पीताम्बरं धारयसि, मल्लिकापुष्पसदृशदन्ताः; कान्तैः सह वससि कण्ठे माला कृत्वा मयूरपक्षकाकेन शिरः आनन्देन शोभयसि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430