अतः गुरुं, सच्चं गुरुं सेवन्तु; तस्य मार्गाः साधनानि च अविवेचनीयाः सन्ति। महान् गुरु राम दास अस्मान् पारं नेतुम् नौका अस्ति। ||२||
गुरुस्य मुखात् भगवतः नाम अगाहं जगत्-समुद्रं तरितुं बेडः अस्ति।
येषां हृदये एषा श्रद्धा वर्तते तेषां कृते संसारे जन्ममरणचक्रं समाप्तं भवति।
ये विनयशीलाः प्राणिनः हृदये एषा श्रद्धा भवति, तेषां उच्चतमं पदं प्राप्यते।
ते मायाम्, भावनात्मकं आसक्तिं, लोभं च त्यजन्ति; ते स्वामित्वस्य, मैथुनस्य, क्रोधस्य च कुण्ठानां मुक्ताः भवन्ति।
ते कारणकारणं ईश्वरं द्रष्टुं आन्तरिकदृष्ट्या धन्याः भवन्ति, तेषां सर्वे संशयाः निवृत्ताः भवन्ति।
अतः गुरुं, सच्चं गुरुं सेवन्तु; तस्य मार्गाः साधनानि च अविवेचनीयाः सन्ति। महान् गुरु राम दास अस्मान् पारं नेतुम् नौका अस्ति। ||३||
गुरुस्य गौरवपूर्णं माहात्म्यम् एकैकं हृदये नित्यं प्रकटितम् अस्ति। तस्य विनयशीलाः सेवकाः तस्य स्तुतिं गायन्ति।
केचन तस्य विषये पठन्ति शृण्वन्ति, गायन्ति च, प्रातःकाले प्रदोषात् पूर्वं शुद्धिस्नानं कुर्वन्ति ।
प्रदोषात् पूर्वघण्टेषु शुद्धिस्नानानन्तरं शुद्धमनसा निर्मलमनसा गुरुं पूजयन्ति।
दार्शनिकशिलां स्पृशन् तेषां शरीरं सुवर्णरूपेण परिणमति। ते स्वध्यानं दिव्यप्रकाशस्य मूर्तरूपे केन्द्रीक्रियन्ते।
जगतः स्वामी जगतः जीवनमेव समुद्रं भूमिं च व्याप्तं भवति, असंख्यप्रकारेण स्वं प्रकटयति।
अतः गुरुं, सच्चं गुरुं सेवन्तु; तस्य मार्गाः साधनानि च अविवेचनीयाः सन्ति। महान् गुरु राम दास अस्मान् पारं नेतुम् नौका अस्ति। ||४||
ये ईश्वरस्य शाश्वतं अपरिवर्तनीयं वचनं साक्षात्कुर्वन्ति, ते ध्रुववत् मृत्युतः अप्रतिरक्षिताः सन्ति।
ते क्षणमात्रेण भयानकं जगत्-सागरं लङ्घयन्ति; भगवान् जलस्य बुदबुदा इव जगत् निर्मितवान्।
कुण्डलिनी सत्संगते सत्यसङ्घे उत्तिष्ठति; गुरुवचनद्वारा परमानन्देश्वरं भुञ्जते।
परमगुरुः सर्वेषु प्रभुः स्वामी च; अतः सत्यगुरुं सेवन्तु, विचारेण, वचने, कर्मणा च। ||५||
वाहाय गुरु, वाहाय गुरु, वाहाय गुरु, वाहाय जी-ओ।
कमललोचनः मधुरवाणीः उच्चैः सहचरकोटिभिः अलङ्कृतः । माता यशोदा त्वां कृष्णत्वेन मधुरं तण्डुलान् खादितुम् आमन्त्रितवती।
तव परमं सुन्दरं रूपं पश्यन्ती, तव रजतघण्टानां ध्वनिं श्रुत्वा च आनन्दमत्ता आसीत् ।
मृत्योः लेखनी आज्ञा च तव हस्ते अस्ति। कथयतु, कः तत् मेटयितुं शक्नोति ? शिवब्रह्मा च तव आध्यात्मिकं प्रज्ञां हृदये निषेधयितुम् आकांक्षन्ति।
त्वं सदा सत्यः, उत्कृष्टतायाः गृहं, आदिमः परमः । वाहाय गुरु, वाहाय गुरु, वाहाय गुरु, वाहाय जी-ओ। ||१||६||
भगवतः नाम परमभवनं स्पष्टबोधेन च धन्यः असि। त्वं निराकारः अनन्तेश्वरः; भवद्भिः सह कः तुलनां कर्तुं शक्नोति?
शुद्धहृदयभक्तप्रह्लादार्थं त्वं पुरुषसिंहरूपं गृहीतवान्, हरणखाशं विदारयितुं नखैः नाशयितुं च।
त्वं अनन्तः परमेश्वरः; शक्तिचिह्नैः सह बलिराजं वञ्चितवान्; त्वां को ज्ञातुं शक्नोति ?
त्वं सदा सत्यः, उत्कृष्टतायाः गृहं, आदिमः परमः । वाहाय गुरु, वाहाय गुरु, वाहाय गुरु, वाहाय जी-ओ। ||२||७||
यथा कृष्ण, त्वं पीताम्बरं धारयसि, मल्लिकापुष्पसदृशदन्ताः; कान्तैः सह वससि कण्ठे माला कृत्वा मयूरपक्षकाकेन शिरः आनन्देन शोभयसि ।