श्री गुरु ग्रन्थ साहिबः

पुटः - 455


ਜੈਸੀ ਚਾਤ੍ਰਿਕ ਪਿਆਸ ਖਿਨੁ ਖਿਨੁ ਬੂੰਦ ਚਵੈ ਬਰਸੁ ਸੁਹਾਵੇ ਮੇਹੁ ॥
जैसी चात्रिक पिआस खिनु खिनु बूंद चवै बरसु सुहावे मेहु ॥

गीतपक्षी इव वर्षाबिन्दुतृष्णा, सुन्दरवृष्टिमेघान् प्रति क्षणं क्षणं कूजन्।

ਹਰਿ ਪ੍ਰੀਤਿ ਕਰੀਜੈ ਇਹੁ ਮਨੁ ਦੀਜੈ ਅਤਿ ਲਾਈਐ ਚਿਤੁ ਮੁਰਾਰੀ ॥
हरि प्रीति करीजै इहु मनु दीजै अति लाईऐ चितु मुरारी ॥

अतः भगवन्तं प्रेम कुरुत, तस्मै भवतः एतत् मनः ददातु; सर्वथा भगवते एव स्वस्य चेतनां केन्द्रीकुरुत।

ਮਾਨੁ ਨ ਕੀਜੈ ਸਰਣਿ ਪਰੀਜੈ ਦਰਸਨ ਕਉ ਬਲਿਹਾਰੀ ॥
मानु न कीजै सरणि परीजै दरसन कउ बलिहारी ॥

आत्मनः गर्वं मा कुरु, अपितु भगवतः अभयारण्यम् अन्वेष्य, तस्य दर्शनस्य धन्यदृष्टेः कृते आत्मानं बलिदानं कुरु।

ਗੁਰ ਸੁਪ੍ਰਸੰਨੇ ਮਿਲੁ ਨਾਹ ਵਿਛੁੰਨੇ ਧਨ ਦੇਦੀ ਸਾਚੁ ਸਨੇਹਾ ॥
गुर सुप्रसंने मिलु नाह विछुंने धन देदी साचु सनेहा ॥

यदा गुरुः सर्वथा प्रसन्नः भवति तदा विरक्तात्मवधूः पुनः स्वपतिनाथेन सह मिलति; सा स्वस्य यथार्थप्रेमस्य सन्देशं प्रेषयति।

ਕਹੁ ਨਾਨਕ ਛੰਤ ਅਨੰਤ ਠਾਕੁਰ ਕੇ ਹਰਿ ਸਿਉ ਕੀਜੈ ਨੇਹਾ ਮਨ ਐਸਾ ਨੇਹੁ ਕਰੇਹੁ ॥੨॥
कहु नानक छंत अनंत ठाकुर के हरि सिउ कीजै नेहा मन ऐसा नेहु करेहु ॥२॥

कथयति नानक, अनन्त भगवान् गुरु स्तोत्र जप; तम् प्रेम्णा मनसि तादृशं प्रेम्णः निषेधय । ||२||

ਚਕਵੀ ਸੂਰ ਸਨੇਹੁ ਚਿਤਵੈ ਆਸ ਘਣੀ ਕਦਿ ਦਿਨੀਅਰੁ ਦੇਖੀਐ ॥
चकवी सूर सनेहु चितवै आस घणी कदि दिनीअरु देखीऐ ॥

चकविपक्षी सूर्ये प्रेम्णा, नित्यं च चिन्तयति; तस्याः महती आकांक्षा प्रदोषं द्रष्टुं भवति।

ਕੋਕਿਲ ਅੰਬ ਪਰੀਤਿ ਚਵੈ ਸੁਹਾਵੀਆ ਮਨ ਹਰਿ ਰੰਗੁ ਕੀਜੀਐ ॥
कोकिल अंब परीति चवै सुहावीआ मन हरि रंगु कीजीऐ ॥

कोकिलः आम्रवृक्षस्य प्रेम्णा, एतावत् मधुरं गायति च। हे मम मनसि भगवन्तं एवं प्रेम करोतु।

ਹਰਿ ਪ੍ਰੀਤਿ ਕਰੀਜੈ ਮਾਨੁ ਨ ਕੀਜੈ ਇਕ ਰਾਤੀ ਕੇ ਹਭਿ ਪਾਹੁਣਿਆ ॥
हरि प्रीति करीजै मानु न कीजै इक राती के हभि पाहुणिआ ॥

भगवन्तं प्रेम कुरुत, आत्मनः गर्वं मा कुरुत; सर्वे एकरात्रौ अतिथिः भवन्ति।

ਅਬ ਕਿਆ ਰੰਗੁ ਲਾਇਓ ਮੋਹੁ ਰਚਾਇਓ ਨਾਗੇ ਆਵਣ ਜਾਵਣਿਆ ॥
अब किआ रंगु लाइओ मोहु रचाइओ नागे आवण जावणिआ ॥

अधुना त्वं किमर्थं भोगेषु उलझितः, भावसङ्गे च लीनः असि । नग्नाः आगच्छामः, नग्नाः च गच्छामः।

ਥਿਰੁ ਸਾਧੂ ਸਰਣੀ ਪੜੀਐ ਚਰਣੀ ਅਬ ਟੂਟਸਿ ਮੋਹੁ ਜੁ ਕਿਤੀਐ ॥
थिरु साधू सरणी पड़ीऐ चरणी अब टूटसि मोहु जु कितीऐ ॥

पवित्रस्य शाश्वतं अभयारण्यम् अन्विष्य तेषां पादयोः पततु, ये आसक्तिः भवन्तः अनुभवन्ति ते गमिष्यन्ति।

ਕਹੁ ਨਾਨਕ ਛੰਤ ਦਇਆਲ ਪੁਰਖ ਕੇ ਮਨ ਹਰਿ ਲਾਇ ਪਰੀਤਿ ਕਬ ਦਿਨੀਅਰੁ ਦੇਖੀਐ ॥੩॥
कहु नानक छंत दइआल पुरख के मन हरि लाइ परीति कब दिनीअरु देखीऐ ॥३॥

नानकः कथयति, दयालुेश्वरस्य स्तोत्राणि जप, भगवतः प्रेम निषेधय, हे मम मनसि; अन्यथा कथं प्रदोषं द्रष्टुं आगमिष्यसि? ||३||

ਨਿਸਿ ਕੁਰੰਕ ਜੈਸੇ ਨਾਦ ਸੁਣਿ ਸ੍ਰਵਣੀ ਹੀਉ ਡਿਵੈ ਮਨ ਐਸੀ ਪ੍ਰੀਤਿ ਕੀਜੈ ॥
निसि कुरंक जैसे नाद सुणि स्रवणी हीउ डिवै मन ऐसी प्रीति कीजै ॥

यथा रात्रौ मृगः, यः घण्टाध्वनिं श्रुत्वा हृदयं ददाति - हे मम मनः भगवन्तं एवं प्रेम करोतु।

ਜੈਸੀ ਤਰੁਣਿ ਭਤਾਰ ਉਰਝੀ ਪਿਰਹਿ ਸਿਵੈ ਇਹੁ ਮਨੁ ਲਾਲ ਦੀਜੈ ॥
जैसी तरुणि भतार उरझी पिरहि सिवै इहु मनु लाल दीजै ॥

यथा भार्या, या भर्तुः प्रेम्णा बद्धा, प्रियं सेवते - एवं प्रियेश्वराय हृदयं ददातु।

ਮਨੁ ਲਾਲਹਿ ਦੀਜੈ ਭੋਗ ਕਰੀਜੈ ਹਭਿ ਖੁਸੀਆ ਰੰਗ ਮਾਣੇ ॥
मनु लालहि दीजै भोग करीजै हभि खुसीआ रंग माणे ॥

प्रियेश्वराय हृदयं दत्त्वा तस्य शयनं भुङ्क्ते, सर्वसुखानन्दं च भोजन्तु।

ਪਿਰੁ ਅਪਨਾ ਪਾਇਆ ਰੰਗੁ ਲਾਲੁ ਬਣਾਇਆ ਅਤਿ ਮਿਲਿਓ ਮਿਤ੍ਰ ਚਿਰਾਣੇ ॥
पिरु अपना पाइआ रंगु लालु बणाइआ अति मिलिओ मित्र चिराणे ॥

मया मम पतिः प्रभुः प्राप्तः, अहं च तस्य प्रेमस्य गहने किरमिजीवर्णे रञ्जितः अस्मि; एतावता दीर्घकालानन्तरं मया मम मित्रं मिलितम्।

ਗੁਰੁ ਥੀਆ ਸਾਖੀ ਤਾ ਡਿਠਮੁ ਆਖੀ ਪਿਰ ਜੇਹਾ ਅਵਰੁ ਨ ਦੀਸੈ ॥
गुरु थीआ साखी ता डिठमु आखी पिर जेहा अवरु न दीसै ॥

यदा गुरुः मम अधिवक्ता अभवत् तदा अहं चक्षुषा भगवन्तं दृष्टवान्। न कश्चित् मम प्रियः पतिः प्रभुः इव दृश्यते।

ਕਹੁ ਨਾਨਕ ਛੰਤ ਦਇਆਲ ਮੋਹਨ ਕੇ ਮਨ ਹਰਿ ਚਰਣ ਗਹੀਜੈ ਐਸੀ ਮਨ ਪ੍ਰੀਤਿ ਕੀਜੈ ॥੪॥੧॥੪॥
कहु नानक छंत दइआल मोहन के मन हरि चरण गहीजै ऐसी मन प्रीति कीजै ॥४॥१॥४॥

कथयति नानक, करुणामयस्य मनोहरस्य स्तोत्राणि जपे मनसि। भगवतः चरणकमलं गृहीत्वा, तस्य तादृशं प्रेम मनसि निक्षिपतु। ||४||१||४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पंचमी मेहल||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਬਨੁ ਬਨੁ ਫਿਰਤੀ ਖੋਜਤੀ ਹਾਰੀ ਬਹੁ ਅਵਗਾਹਿ ॥
बनु बनु फिरती खोजती हारी बहु अवगाहि ॥

वनतः वनं यावत्, अहं अन्वेषणं कुर्वन् भ्रमितवान्; पुण्यतीर्थेषु स्नानं कृत्वा अहं तावत् श्रान्तः अस्मि।

ਨਾਨਕ ਭੇਟੇ ਸਾਧ ਜਬ ਹਰਿ ਪਾਇਆ ਮਨ ਮਾਹਿ ॥੧॥
नानक भेटे साध जब हरि पाइआ मन माहि ॥१॥

हे नानक, यदा अहं पवित्रं साधुं मिलितवान्, तदा अहं भगवन्तं मनसि स्थितवान्। ||१||

ਛੰਤ ॥
छंत ॥

छन्त: १.

ਜਾ ਕਉ ਖੋਜਹਿ ਅਸੰਖ ਮੁਨੀ ਅਨੇਕ ਤਪੇ ॥
जा कउ खोजहि असंख मुनी अनेक तपे ॥

असंख्य मौनर्षयः असंख्याकाः तपस्विनः च तं अन्वेषयन्ति;

ਬ੍ਰਹਮੇ ਕੋਟਿ ਅਰਾਧਹਿ ਗਿਆਨੀ ਜਾਪ ਜਪੇ ॥
ब्रहमे कोटि अराधहि गिआनी जाप जपे ॥

कोटिब्रह्माः तं ध्यायन्ति पूजयन्ति च; ध्यायन्ति गुरुजनाः तस्य नाम जपन्ति च।

ਜਪ ਤਾਪ ਸੰਜਮ ਕਿਰਿਆ ਪੂਜਾ ਅਨਿਕ ਸੋਧਨ ਬੰਦਨਾ ॥
जप ताप संजम किरिआ पूजा अनिक सोधन बंदना ॥

जप-गहन-ध्यान-कठोर-तप-आत्म-अनुशासन-धर्म-निष्कपट-पूजन-अनन्त-शुद्धि-विनम्र-नमस्कार-द्वारा,

ਕਰਿ ਗਵਨੁ ਬਸੁਧਾ ਤੀਰਥਹ ਮਜਨੁ ਮਿਲਨ ਕਉ ਨਿਰੰਜਨਾ ॥
करि गवनु बसुधा तीरथह मजनु मिलन कउ निरंजना ॥

पृथिव्यां भ्रमन्तः तीर्थतीर्थेषु स्नात्वा जनाः शुद्धेश्वरं मिलितुं प्रयतन्ते ।

ਮਾਨੁਖ ਬਨੁ ਤਿਨੁ ਪਸੂ ਪੰਖੀ ਸਗਲ ਤੁਝਹਿ ਅਰਾਧਤੇ ॥
मानुख बनु तिनु पसू पंखी सगल तुझहि अराधते ॥

त्वां ध्यायन्ति मर्त्या वनानि तृणखण्डानि पशवः पक्षिणः ।

ਦਇਆਲ ਲਾਲ ਗੋਬਿੰਦ ਨਾਨਕ ਮਿਲੁ ਸਾਧਸੰਗਤਿ ਹੋਇ ਗਤੇ ॥੧॥
दइआल लाल गोबिंद नानक मिलु साधसंगति होइ गते ॥१॥

दयालुः प्रियः प्रभुः विश्वेश्वरः लभ्यते; हे नानक, साधसंगत, पवित्रसङ्घं सम्मिलितं कृत्वा मोक्षः भवति। ||१||

ਕੋਟਿ ਬਿਸਨ ਅਵਤਾਰ ਸੰਕਰ ਜਟਾਧਾਰ ॥
कोटि बिसन अवतार संकर जटाधार ॥

विष्णुशिवावतारकोटिजटाजटा |

ਚਾਹਹਿ ਤੁਝਹਿ ਦਇਆਰ ਮਨਿ ਤਨਿ ਰੁਚ ਅਪਾਰ ॥
चाहहि तुझहि दइआर मनि तनि रुच अपार ॥

त्वां स्पृहय दयालु भगवन्; तेषां मनः शरीरं च अनन्तकालाभिः पूरितम् अस्ति।

ਅਪਾਰ ਅਗਮ ਗੋਬਿੰਦ ਠਾਕੁਰ ਸਗਲ ਪੂਰਕ ਪ੍ਰਭ ਧਨੀ ॥
अपार अगम गोबिंद ठाकुर सगल पूरक प्रभ धनी ॥

भगवान् गुरुः जगतः प्रभुः अनन्तः अगम्यः च अस्ति; ईश्वरः सर्वव्यापकः सर्वेषां प्रभुः अस्ति।

ਸੁਰ ਸਿਧ ਗਣ ਗੰਧਰਬ ਧਿਆਵਹਿ ਜਖ ਕਿੰਨਰ ਗੁਣ ਭਨੀ ॥
सुर सिध गण गंधरब धिआवहि जख किंनर गुण भनी ॥

त्वां ध्यायन्ति दूताः,सिद्धाः,आध्यात्मिकसिद्धिजीवाः,स्वर्गस्य घोषकाः आकाशगायकाः च। यक्षसुराः,दिव्यनिधिपालाः,किन्नराश्च धनदेवस्य नर्तकाः तव महिमा स्तुतिं जपन्ति।

ਕੋਟਿ ਇੰਦ੍ਰ ਅਨੇਕ ਦੇਵਾ ਜਪਤ ਸੁਆਮੀ ਜੈ ਜੈ ਕਾਰ ॥
कोटि इंद्र अनेक देवा जपत सुआमी जै जै कार ॥

कोटिकोटि इन्द्राः असंख्यदेवाः अतिमानवः च भगवन्तं ध्यायन्ति, तस्य स्तुतिं च कुर्वन्ति।

ਅਨਾਥ ਨਾਥ ਦਇਆਲ ਨਾਨਕ ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਉਧਾਰ ॥੨॥
अनाथ नाथ दइआल नानक साधसंगति मिलि उधार ॥२॥

दयालुः प्रभुः स्वामिनः नानक; पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् एकः उद्धारितः भवति। ||२||

ਕੋਟਿ ਦੇਵੀ ਜਾ ਕਉ ਸੇਵਹਿ ਲਖਿਮੀ ਅਨਿਕ ਭਾਤਿ ॥
कोटि देवी जा कउ सेवहि लखिमी अनिक भाति ॥

एतावता प्रकारेण तं सेवन्ते कोटि-कोटि-धनदेवताः |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430