गीतपक्षी इव वर्षाबिन्दुतृष्णा, सुन्दरवृष्टिमेघान् प्रति क्षणं क्षणं कूजन्।
अतः भगवन्तं प्रेम कुरुत, तस्मै भवतः एतत् मनः ददातु; सर्वथा भगवते एव स्वस्य चेतनां केन्द्रीकुरुत।
आत्मनः गर्वं मा कुरु, अपितु भगवतः अभयारण्यम् अन्वेष्य, तस्य दर्शनस्य धन्यदृष्टेः कृते आत्मानं बलिदानं कुरु।
यदा गुरुः सर्वथा प्रसन्नः भवति तदा विरक्तात्मवधूः पुनः स्वपतिनाथेन सह मिलति; सा स्वस्य यथार्थप्रेमस्य सन्देशं प्रेषयति।
कथयति नानक, अनन्त भगवान् गुरु स्तोत्र जप; तम् प्रेम्णा मनसि तादृशं प्रेम्णः निषेधय । ||२||
चकविपक्षी सूर्ये प्रेम्णा, नित्यं च चिन्तयति; तस्याः महती आकांक्षा प्रदोषं द्रष्टुं भवति।
कोकिलः आम्रवृक्षस्य प्रेम्णा, एतावत् मधुरं गायति च। हे मम मनसि भगवन्तं एवं प्रेम करोतु।
भगवन्तं प्रेम कुरुत, आत्मनः गर्वं मा कुरुत; सर्वे एकरात्रौ अतिथिः भवन्ति।
अधुना त्वं किमर्थं भोगेषु उलझितः, भावसङ्गे च लीनः असि । नग्नाः आगच्छामः, नग्नाः च गच्छामः।
पवित्रस्य शाश्वतं अभयारण्यम् अन्विष्य तेषां पादयोः पततु, ये आसक्तिः भवन्तः अनुभवन्ति ते गमिष्यन्ति।
नानकः कथयति, दयालुेश्वरस्य स्तोत्राणि जप, भगवतः प्रेम निषेधय, हे मम मनसि; अन्यथा कथं प्रदोषं द्रष्टुं आगमिष्यसि? ||३||
यथा रात्रौ मृगः, यः घण्टाध्वनिं श्रुत्वा हृदयं ददाति - हे मम मनः भगवन्तं एवं प्रेम करोतु।
यथा भार्या, या भर्तुः प्रेम्णा बद्धा, प्रियं सेवते - एवं प्रियेश्वराय हृदयं ददातु।
प्रियेश्वराय हृदयं दत्त्वा तस्य शयनं भुङ्क्ते, सर्वसुखानन्दं च भोजन्तु।
मया मम पतिः प्रभुः प्राप्तः, अहं च तस्य प्रेमस्य गहने किरमिजीवर्णे रञ्जितः अस्मि; एतावता दीर्घकालानन्तरं मया मम मित्रं मिलितम्।
यदा गुरुः मम अधिवक्ता अभवत् तदा अहं चक्षुषा भगवन्तं दृष्टवान्। न कश्चित् मम प्रियः पतिः प्रभुः इव दृश्यते।
कथयति नानक, करुणामयस्य मनोहरस्य स्तोत्राणि जपे मनसि। भगवतः चरणकमलं गृहीत्वा, तस्य तादृशं प्रेम मनसि निक्षिपतु। ||४||१||४||
आसा, पंचमी मेहल||
सलोक् : १.
वनतः वनं यावत्, अहं अन्वेषणं कुर्वन् भ्रमितवान्; पुण्यतीर्थेषु स्नानं कृत्वा अहं तावत् श्रान्तः अस्मि।
हे नानक, यदा अहं पवित्रं साधुं मिलितवान्, तदा अहं भगवन्तं मनसि स्थितवान्। ||१||
छन्त: १.
असंख्य मौनर्षयः असंख्याकाः तपस्विनः च तं अन्वेषयन्ति;
कोटिब्रह्माः तं ध्यायन्ति पूजयन्ति च; ध्यायन्ति गुरुजनाः तस्य नाम जपन्ति च।
जप-गहन-ध्यान-कठोर-तप-आत्म-अनुशासन-धर्म-निष्कपट-पूजन-अनन्त-शुद्धि-विनम्र-नमस्कार-द्वारा,
पृथिव्यां भ्रमन्तः तीर्थतीर्थेषु स्नात्वा जनाः शुद्धेश्वरं मिलितुं प्रयतन्ते ।
त्वां ध्यायन्ति मर्त्या वनानि तृणखण्डानि पशवः पक्षिणः ।
दयालुः प्रियः प्रभुः विश्वेश्वरः लभ्यते; हे नानक, साधसंगत, पवित्रसङ्घं सम्मिलितं कृत्वा मोक्षः भवति। ||१||
विष्णुशिवावतारकोटिजटाजटा |
त्वां स्पृहय दयालु भगवन्; तेषां मनः शरीरं च अनन्तकालाभिः पूरितम् अस्ति।
भगवान् गुरुः जगतः प्रभुः अनन्तः अगम्यः च अस्ति; ईश्वरः सर्वव्यापकः सर्वेषां प्रभुः अस्ति।
त्वां ध्यायन्ति दूताः,सिद्धाः,आध्यात्मिकसिद्धिजीवाः,स्वर्गस्य घोषकाः आकाशगायकाः च। यक्षसुराः,दिव्यनिधिपालाः,किन्नराश्च धनदेवस्य नर्तकाः तव महिमा स्तुतिं जपन्ति।
कोटिकोटि इन्द्राः असंख्यदेवाः अतिमानवः च भगवन्तं ध्यायन्ति, तस्य स्तुतिं च कुर्वन्ति।
दयालुः प्रभुः स्वामिनः नानक; पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् एकः उद्धारितः भवति। ||२||
एतावता प्रकारेण तं सेवन्ते कोटि-कोटि-धनदेवताः |