किन्तु ते मनः दश दिक्षु भ्रमति।
त्वं तस्य ललाटे अनुष्ठानं तिलकचिह्नं कृत्वा तस्य पादयोः पतसि ।
त्वं जनान् प्रसादयितुं प्रयतसे, अन्धं च कार्यं करोषि। ||२||
षड्धर्मं करोषि, कटिवस्त्रं धारयन् उपविशसि ।
धनिकानां गृहेषु भवन्तः प्रार्थनापुस्तकं पठन्ति।
त्वं माले जपसि, धनं याचसे च।
न कश्चित् एवं प्रकारेण तारितः सखे | ||३||
स एव पण्डितः, गुरुशब्दस्य वचनं जीवति।
माया गुणत्रयस्य तं त्यजति।
चत्वारः वेदाः सम्पूर्णतया भगवतः नाम्नः अन्तर्गताः सन्ति।
नानकः स्वस्य अभयारण्यम् अन्वेषयति। ||४||६||१७||
रामकली, पंचम मेहलः १.
कोटिशो क्लेशाः तस्य समीपं न आगच्छन्ति;
मायायाः अनेकाः अभिव्यक्तयः तस्य हस्तकन्याः सन्ति;
असंख्यानि पापानि तस्य जलवाहकाः;
सः प्रजापतिनाथस्य प्रसादेन धन्यः अस्ति। ||१||
यस्य साहाय्यः आश्रयः च प्रभुः ईश्वरः भवति
- तस्य सर्वे प्रयत्नाः सिद्धाः भवन्ति। ||१||विराम||
सः प्रजापतिना प्रभुना रक्षितः अस्ति; तस्य किं हानिः कश्चित् कर्तुं शक्नोति ?
पिपीलिका अपि सर्वं जगत् जितुम् अर्हति।
तस्य महिमा अनन्तः अस्ति; कथं वर्णयामि ?
अहं यज्ञः भक्तः यज्ञः तस्य पादयोः | ||२||
स एव पूजां तपः ध्यानं च करोति;
स एव नानादानानां दाता अस्ति;
स एव अस्मिन् कलियुगे कृष्णयुगे अनुमोदितः,
यस्य भगवता गुरुः सम्मानेन आशीर्वादं ददाति। ||३||
पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः अहं प्रबुद्धः अस्मि।
आकाशशान्तिः प्राप्ता, मम आशाः सिद्धाः भवन्ति।
सिद्धसत्यगुरुः श्रद्धया मम आशीर्वादं दत्तवान्।
नानकः तस्य दासानाम् दासः अस्ति। ||४||७||१८||
रामकली, पंचम मेहलः १.
परान् मा निन्दयन्तु हे जना;
यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि।
कर्मणा त्वं बद्धः आत्मानम् ।
त्वं माया उलझितः आगच्छ गच्छसि। ||१||
सन्तजनानाम् अवगमनं तादृशम्।
त्वं प्रबुद्धो भविष्यसि, सिद्धगुरुवचनद्वारा। ||१||विराम||
शरीरं धनं पतिपत्नी च आडम्बरं च मिथ्या।
अश्वाः गजाः च गमिष्यन्ति।
शक्तिः भोगाः सौन्दर्यं च सर्वं मिथ्या।
नाम विना भगवतः नाम सर्वं रजः न्यूनीकृतम्। ||२||
अहङ्कारिणः जनाः निष्प्रयोजनसंशयेन मोहिताः भवन्ति।
एतस्य सर्वस्य विस्तारस्य किमपि भवद्भिः सह न गमिष्यति ।
सुखदुःखद्वारा शरीरं वृद्धं भवति ।
एतानि कार्याणि कुर्वन्तः अविश्वासिनः निन्दकाः स्वजीवनं यापयन्ति। ||३||
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति।
अयं निधिः पवित्रात् प्राप्यते।
गुरुं प्रीणयति यो नानक ।
जगतः प्रभुः, एकैकं हृदये भगवन्तं पश्यति। ||४||८||१९||
रामकली, पंचम मेहलः १.
पञ्च शब्दाः पञ्च आदिमध्वनयः नादस्य सम्यक् ध्वनिप्रवाहं प्रतिध्वनयन्ति।
आश्चर्यजनकः आश्चर्यजनकः अप्रहारः रागः स्पन्दते।
सन्तजनाः तत्र भगवता सह क्रीडन्ति।
ते तिष्ठन्ति सर्वथा विरक्ताः, परमेश्वरे लीनाः। ||१||
आकाशशान्ति-आनन्द-क्षेत्रम् अस्ति ।
साधसंगतः पवित्रसङ्घः उपविश्य भगवतः गौरवपूर्णस्तुतिं गायति। न तत्र व्याधिः शोको वा न जन्म मृत्युः। ||१||विराम||
तत्र केवलं नाम भगवतः नाम एव ध्यायन्ति।
विश्रामस्थानं ये विन्दन्ति ते कथं दुर्लभाः।
ईश्वरप्रेम एव तेषां भोजनं, भगवतः स्तुतिकीर्तनं च तेषां आश्रयः।