श्री गुरु ग्रन्थ साहिबः

पुटः - 888


ਮਨੁ ਕੀਨੋ ਦਹ ਦਿਸ ਬਿਸ੍ਰਾਮੁ ॥
मनु कीनो दह दिस बिस्रामु ॥

किन्तु ते मनः दश दिक्षु भ्रमति।

ਤਿਲਕੁ ਚਰਾਵੈ ਪਾਈ ਪਾਇ ॥
तिलकु चरावै पाई पाइ ॥

त्वं तस्य ललाटे अनुष्ठानं तिलकचिह्नं कृत्वा तस्य पादयोः पतसि ।

ਲੋਕ ਪਚਾਰਾ ਅੰਧੁ ਕਮਾਇ ॥੨॥
लोक पचारा अंधु कमाइ ॥२॥

त्वं जनान् प्रसादयितुं प्रयतसे, अन्धं च कार्यं करोषि। ||२||

ਖਟੁ ਕਰਮਾ ਅਰੁ ਆਸਣੁ ਧੋਤੀ ॥
खटु करमा अरु आसणु धोती ॥

षड्धर्मं करोषि, कटिवस्त्रं धारयन् उपविशसि ।

ਭਾਗਠਿ ਗ੍ਰਿਹਿ ਪੜੈ ਨਿਤ ਪੋਥੀ ॥
भागठि ग्रिहि पड़ै नित पोथी ॥

धनिकानां गृहेषु भवन्तः प्रार्थनापुस्तकं पठन्ति।

ਮਾਲਾ ਫੇਰੈ ਮੰਗੈ ਬਿਭੂਤ ॥
माला फेरै मंगै बिभूत ॥

त्वं माले जपसि, धनं याचसे च।

ਇਹ ਬਿਧਿ ਕੋਇ ਨ ਤਰਿਓ ਮੀਤ ॥੩॥
इह बिधि कोइ न तरिओ मीत ॥३॥

न कश्चित् एवं प्रकारेण तारितः सखे | ||३||

ਸੋ ਪੰਡਿਤੁ ਗੁਰਸਬਦੁ ਕਮਾਇ ॥
सो पंडितु गुरसबदु कमाइ ॥

स एव पण्डितः, गुरुशब्दस्य वचनं जीवति।

ਤ੍ਰੈ ਗੁਣ ਕੀ ਓਸੁ ਉਤਰੀ ਮਾਇ ॥
त्रै गुण की ओसु उतरी माइ ॥

माया गुणत्रयस्य तं त्यजति।

ਚਤੁਰ ਬੇਦ ਪੂਰਨ ਹਰਿ ਨਾਇ ॥
चतुर बेद पूरन हरि नाइ ॥

चत्वारः वेदाः सम्पूर्णतया भगवतः नाम्नः अन्तर्गताः सन्ति।

ਨਾਨਕ ਤਿਸ ਕੀ ਸਰਣੀ ਪਾਇ ॥੪॥੬॥੧੭॥
नानक तिस की सरणी पाइ ॥४॥६॥१७॥

नानकः स्वस्य अभयारण्यम् अन्वेषयति। ||४||६||१७||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਕੋਟਿ ਬਿਘਨ ਨਹੀ ਆਵਹਿ ਨੇਰਿ ॥
कोटि बिघन नही आवहि नेरि ॥

कोटिशो क्लेशाः तस्य समीपं न आगच्छन्ति;

ਅਨਿਕ ਮਾਇਆ ਹੈ ਤਾ ਕੀ ਚੇਰਿ ॥
अनिक माइआ है ता की चेरि ॥

मायायाः अनेकाः अभिव्यक्तयः तस्य हस्तकन्याः सन्ति;

ਅਨਿਕ ਪਾਪ ਤਾ ਕੇ ਪਾਨੀਹਾਰ ॥
अनिक पाप ता के पानीहार ॥

असंख्यानि पापानि तस्य जलवाहकाः;

ਜਾ ਕਉ ਮਇਆ ਭਈ ਕਰਤਾਰ ॥੧॥
जा कउ मइआ भई करतार ॥१॥

सः प्रजापतिनाथस्य प्रसादेन धन्यः अस्ति। ||१||

ਜਿਸਹਿ ਸਹਾਈ ਹੋਇ ਭਗਵਾਨ ॥
जिसहि सहाई होइ भगवान ॥

यस्य साहाय्यः आश्रयः च प्रभुः ईश्वरः भवति

ਅਨਿਕ ਜਤਨ ਉਆ ਕੈ ਸਰੰਜਾਮ ॥੧॥ ਰਹਾਉ ॥
अनिक जतन उआ कै सरंजाम ॥१॥ रहाउ ॥

- तस्य सर्वे प्रयत्नाः सिद्धाः भवन्ति। ||१||विराम||

ਕਰਤਾ ਰਾਖੈ ਕੀਤਾ ਕਉਨੁ ॥
करता राखै कीता कउनु ॥

सः प्रजापतिना प्रभुना रक्षितः अस्ति; तस्य किं हानिः कश्चित् कर्तुं शक्नोति ?

ਕੀਰੀ ਜੀਤੋ ਸਗਲਾ ਭਵਨੁ ॥
कीरी जीतो सगला भवनु ॥

पिपीलिका अपि सर्वं जगत् जितुम् अर्हति।

ਬੇਅੰਤ ਮਹਿਮਾ ਤਾ ਕੀ ਕੇਤਕ ਬਰਨ ॥
बेअंत महिमा ता की केतक बरन ॥

तस्य महिमा अनन्तः अस्ति; कथं वर्णयामि ?

ਬਲਿ ਬਲਿ ਜਾਈਐ ਤਾ ਕੇ ਚਰਨ ॥੨॥
बलि बलि जाईऐ ता के चरन ॥२॥

अहं यज्ञः भक्तः यज्ञः तस्य पादयोः | ||२||

ਤਿਨ ਹੀ ਕੀਆ ਜਪੁ ਤਪੁ ਧਿਆਨੁ ॥
तिन ही कीआ जपु तपु धिआनु ॥

स एव पूजां तपः ध्यानं च करोति;

ਅਨਿਕ ਪ੍ਰਕਾਰ ਕੀਆ ਤਿਨਿ ਦਾਨੁ ॥
अनिक प्रकार कीआ तिनि दानु ॥

स एव नानादानानां दाता अस्ति;

ਭਗਤੁ ਸੋਈ ਕਲਿ ਮਹਿ ਪਰਵਾਨੁ ॥
भगतु सोई कलि महि परवानु ॥

स एव अस्मिन् कलियुगे कृष्णयुगे अनुमोदितः,

ਜਾ ਕਉ ਠਾਕੁਰਿ ਦੀਆ ਮਾਨੁ ॥੩॥
जा कउ ठाकुरि दीआ मानु ॥३॥

यस्य भगवता गुरुः सम्मानेन आशीर्वादं ददाति। ||३||

ਸਾਧਸੰਗਿ ਮਿਲਿ ਭਏ ਪ੍ਰਗਾਸ ॥
साधसंगि मिलि भए प्रगास ॥

पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः अहं प्रबुद्धः अस्मि।

ਸਹਜ ਸੂਖ ਆਸ ਨਿਵਾਸ ॥
सहज सूख आस निवास ॥

आकाशशान्तिः प्राप्ता, मम आशाः सिद्धाः भवन्ति।

ਪੂਰੈ ਸਤਿਗੁਰਿ ਦੀਆ ਬਿਸਾਸ ॥
पूरै सतिगुरि दीआ बिसास ॥

सिद्धसत्यगुरुः श्रद्धया मम आशीर्वादं दत्तवान्।

ਨਾਨਕ ਹੋਏ ਦਾਸਨਿ ਦਾਸ ॥੪॥੭॥੧੮॥
नानक होए दासनि दास ॥४॥७॥१८॥

नानकः तस्य दासानाम् दासः अस्ति। ||४||७||१८||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਦੋਸੁ ਨ ਦੀਜੈ ਕਾਹੂ ਲੋਗ ॥
दोसु न दीजै काहू लोग ॥

परान् मा निन्दयन्तु हे जना;

ਜੋ ਕਮਾਵਨੁ ਸੋਈ ਭੋਗ ॥
जो कमावनु सोई भोग ॥

यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि।

ਆਪਨ ਕਰਮ ਆਪੇ ਹੀ ਬੰਧ ॥
आपन करम आपे ही बंध ॥

कर्मणा त्वं बद्धः आत्मानम् ।

ਆਵਨੁ ਜਾਵਨੁ ਮਾਇਆ ਧੰਧ ॥੧॥
आवनु जावनु माइआ धंध ॥१॥

त्वं माया उलझितः आगच्छ गच्छसि। ||१||

ਐਸੀ ਜਾਨੀ ਸੰਤ ਜਨੀ ॥
ऐसी जानी संत जनी ॥

सन्तजनानाम् अवगमनं तादृशम्।

ਪਰਗਾਸੁ ਭਇਆ ਪੂਰੇ ਗੁਰ ਬਚਨੀ ॥੧॥ ਰਹਾਉ ॥
परगासु भइआ पूरे गुर बचनी ॥१॥ रहाउ ॥

त्वं प्रबुद्धो भविष्यसि, सिद्धगुरुवचनद्वारा। ||१||विराम||

ਤਨੁ ਧਨੁ ਕਲਤੁ ਮਿਥਿਆ ਬਿਸਥਾਰ ॥
तनु धनु कलतु मिथिआ बिसथार ॥

शरीरं धनं पतिपत्नी च आडम्बरं च मिथ्या।

ਹੈਵਰ ਗੈਵਰ ਚਾਲਨਹਾਰ ॥
हैवर गैवर चालनहार ॥

अश्वाः गजाः च गमिष्यन्ति।

ਰਾਜ ਰੰਗ ਰੂਪ ਸਭਿ ਕੂਰ ॥
राज रंग रूप सभि कूर ॥

शक्तिः भोगाः सौन्दर्यं च सर्वं मिथ्या।

ਨਾਮ ਬਿਨਾ ਹੋਇ ਜਾਸੀ ਧੂਰ ॥੨॥
नाम बिना होइ जासी धूर ॥२॥

नाम विना भगवतः नाम सर्वं रजः न्यूनीकृतम्। ||२||

ਭਰਮਿ ਭੂਲੇ ਬਾਦਿ ਅਹੰਕਾਰੀ ॥
भरमि भूले बादि अहंकारी ॥

अहङ्कारिणः जनाः निष्प्रयोजनसंशयेन मोहिताः भवन्ति।

ਸੰਗਿ ਨਾਹੀ ਰੇ ਸਗਲ ਪਸਾਰੀ ॥
संगि नाही रे सगल पसारी ॥

एतस्य सर्वस्य विस्तारस्य किमपि भवद्भिः सह न गमिष्यति ।

ਸੋਗ ਹਰਖ ਮਹਿ ਦੇਹ ਬਿਰਧਾਨੀ ॥
सोग हरख महि देह बिरधानी ॥

सुखदुःखद्वारा शरीरं वृद्धं भवति ।

ਸਾਕਤ ਇਵ ਹੀ ਕਰਤ ਬਿਹਾਨੀ ॥੩॥
साकत इव ही करत बिहानी ॥३॥

एतानि कार्याणि कुर्वन्तः अविश्वासिनः निन्दकाः स्वजीवनं यापयन्ति। ||३||

ਹਰਿ ਕਾ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਕਲਿ ਮਾਹਿ ॥
हरि का नामु अंम्रितु कलि माहि ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति।

ਏਹੁ ਨਿਧਾਨਾ ਸਾਧੂ ਪਾਹਿ ॥
एहु निधाना साधू पाहि ॥

अयं निधिः पवित्रात् प्राप्यते।

ਨਾਨਕ ਗੁਰੁ ਗੋਵਿਦੁ ਜਿਸੁ ਤੂਠਾ ॥
नानक गुरु गोविदु जिसु तूठा ॥

गुरुं प्रीणयति यो नानक ।

ਘਟਿ ਘਟਿ ਰਮਈਆ ਤਿਨ ਹੀ ਡੀਠਾ ॥੪॥੮॥੧੯॥
घटि घटि रमईआ तिन ही डीठा ॥४॥८॥१९॥

जगतः प्रभुः, एकैकं हृदये भगवन्तं पश्यति। ||४||८||१९||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਪੰਚ ਸਬਦ ਤਹ ਪੂਰਨ ਨਾਦ ॥
पंच सबद तह पूरन नाद ॥

पञ्च शब्दाः पञ्च आदिमध्वनयः नादस्य सम्यक् ध्वनिप्रवाहं प्रतिध्वनयन्ति।

ਅਨਹਦ ਬਾਜੇ ਅਚਰਜ ਬਿਸਮਾਦ ॥
अनहद बाजे अचरज बिसमाद ॥

आश्चर्यजनकः आश्चर्यजनकः अप्रहारः रागः स्पन्दते।

ਕੇਲ ਕਰਹਿ ਸੰਤ ਹਰਿ ਲੋਗ ॥
केल करहि संत हरि लोग ॥

सन्तजनाः तत्र भगवता सह क्रीडन्ति।

ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਨਿਰਜੋਗ ॥੧॥
पारब्रहम पूरन निरजोग ॥१॥

ते तिष्ठन्ति सर्वथा विरक्ताः, परमेश्वरे लीनाः। ||१||

ਸੂਖ ਸਹਜ ਆਨੰਦ ਭਵਨ ॥
सूख सहज आनंद भवन ॥

आकाशशान्ति-आनन्द-क्षेत्रम् अस्ति ।

ਸਾਧਸੰਗਿ ਬੈਸਿ ਗੁਣ ਗਾਵਹਿ ਤਹ ਰੋਗ ਸੋਗ ਨਹੀ ਜਨਮ ਮਰਨ ॥੧॥ ਰਹਾਉ ॥
साधसंगि बैसि गुण गावहि तह रोग सोग नही जनम मरन ॥१॥ रहाउ ॥

साधसंगतः पवित्रसङ्घः उपविश्य भगवतः गौरवपूर्णस्तुतिं गायति। न तत्र व्याधिः शोको वा न जन्म मृत्युः। ||१||विराम||

ਊਹਾ ਸਿਮਰਹਿ ਕੇਵਲ ਨਾਮੁ ॥
ऊहा सिमरहि केवल नामु ॥

तत्र केवलं नाम भगवतः नाम एव ध्यायन्ति।

ਬਿਰਲੇ ਪਾਵਹਿ ਓਹੁ ਬਿਸ੍ਰਾਮੁ ॥
बिरले पावहि ओहु बिस्रामु ॥

विश्रामस्थानं ये विन्दन्ति ते कथं दुर्लभाः।

ਭੋਜਨੁ ਭਾਉ ਕੀਰਤਨ ਆਧਾਰੁ ॥
भोजनु भाउ कीरतन आधारु ॥

ईश्वरप्रेम एव तेषां भोजनं, भगवतः स्तुतिकीर्तनं च तेषां आश्रयः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430