श्री गुरु ग्रन्थ साहिबः

पुटः - 349


ਕਹਣੈ ਵਾਲੇ ਤੇਰੇ ਰਹੇ ਸਮਾਇ ॥੧॥
कहणै वाले तेरे रहे समाइ ॥१॥

ये त्वां वर्णयन्ति, ते त्वयि लीना तिष्ठन्ति। ||१||

ਵਡੇ ਮੇਰੇ ਸਾਹਿਬਾ ਗਹਿਰ ਗੰਭੀਰਾ ਗੁਣੀ ਗਹੀਰਾ ॥
वडे मेरे साहिबा गहिर गंभीरा गुणी गहीरा ॥

अगाहगभीरगुरवे महाप्रभो त्वं श्रेष्ठाब्धिः ।

ਕੋਈ ਨ ਜਾਣੈ ਤੇਰਾ ਕੇਤਾ ਕੇਵਡੁ ਚੀਰਾ ॥੧॥ ਰਹਾਉ ॥
कोई न जाणै तेरा केता केवडु चीरा ॥१॥ रहाउ ॥

तव विस्तारस्य माहात्म्यं कोऽपि न जानाति । ||१||विराम||

ਸਭਿ ਸੁਰਤੀ ਮਿਲਿ ਸੁਰਤਿ ਕਮਾਈ ॥
सभि सुरती मिलि सुरति कमाई ॥

सर्वे चिन्तकाः मिलित्वा चिन्तनस्य अभ्यासं कृतवन्तः;

ਸਭ ਕੀਮਤਿ ਮਿਲਿ ਕੀਮਤਿ ਪਾਈ ॥
सभ कीमति मिलि कीमति पाई ॥

सर्वे मूल्याङ्ककाः मिलित्वा भवतः मूल्याङ्कनं कर्तुं प्रयतन्ते स्म।

ਗਿਆਨੀ ਧਿਆਨੀ ਗੁਰ ਗੁਰ ਹਾਈ ॥
गिआनी धिआनी गुर गुर हाई ॥

धर्मशास्त्रज्ञाः, ध्याताः, आचार्याणां च आचार्याः

ਕਹਣੁ ਨ ਜਾਈ ਤੇਰੀ ਤਿਲੁ ਵਡਿਆਈ ॥੨॥
कहणु न जाई तेरी तिलु वडिआई ॥२॥

भवतः महत्त्वस्य किञ्चित् अपि व्यञ्जयितुं न शक्तवान्। ||२||

ਸਭਿ ਸਤ ਸਭਿ ਤਪ ਸਭਿ ਚੰਗਿਆਈਆ ॥
सभि सत सभि तप सभि चंगिआईआ ॥

सर्वं सत्यं सर्वं तपः सर्वं सद्भावम् ।

ਸਿਧਾ ਪੁਰਖਾ ਕੀਆ ਵਡਿਆਈਆਂ ॥
सिधा पुरखा कीआ वडिआईआं ॥

सिद्धानां च सिद्धाध्यात्मशक्तिभूतानां माहात्म्यम्

ਤੁਧੁ ਵਿਣੁ ਸਿਧੀ ਕਿਨੈ ਨ ਪਾਈਆ ॥
तुधु विणु सिधी किनै न पाईआ ॥

त्वया विना न कश्चित् तादृशान् आध्यात्मिकशक्तयः प्राप्तवान् ।

ਕਰਮਿ ਮਿਲੈ ਨਾਹੀ ਠਾਕਿ ਰਹਾਈਆ ॥੩॥
करमि मिलै नाही ठाकि रहाईआ ॥३॥

तव प्रसादेन प्राप्यन्ते; तेषां प्रवाहः अवरुद्धः कर्तुं न शक्यते। ||३||

ਆਖਣ ਵਾਲਾ ਕਿਆ ਬੇਚਾਰਾ ॥
आखण वाला किआ बेचारा ॥

असहायः वक्ता किं कर्तुं शक्नोति ?

ਸਿਫਤੀ ਭਰੇ ਤੇਰੇ ਭੰਡਾਰਾ ॥
सिफती भरे तेरे भंडारा ॥

तव वरदानानि तव स्तुतिभिः अतिक्रान्ताः सन्ति।

ਜਿਸੁ ਤੂੰ ਦੇਹਿ ਤਿਸੈ ਕਿਆ ਚਾਰਾ ॥
जिसु तूं देहि तिसै किआ चारा ॥

एकं च, यस्मै त्वं ददासि - सः किमन्यत् चिन्तयेत्?

ਨਾਨਕ ਸਚੁ ਸਵਾਰਣਹਾਰਾ ॥੪॥੧॥
नानक सचु सवारणहारा ॥४॥१॥

हे नानक सत्येश्वरः अलङ्कारकः । ||४||१||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਆਖਾ ਜੀਵਾ ਵਿਸਰੈ ਮਰਿ ਜਾਉ ॥
आखा जीवा विसरै मरि जाउ ॥

नाम जपन् जीवामि; विस्मृत्य अहं म्रियते।

ਆਖਣਿ ਅਉਖਾ ਸਾਚਾ ਨਾਉ ॥
आखणि अउखा साचा नाउ ॥

सत्यनामस्य जपः एतावत् कठिनः अस्ति।

ਸਾਚੇ ਨਾਮ ਕੀ ਲਾਗੈ ਭੂਖ ॥
साचे नाम की लागै भूख ॥

यदि कश्चित् सत्यनामस्य क्षुधां अनुभवति तर्हि

ਤਿਤੁ ਭੂਖੈ ਖਾਇ ਚਲੀਅਹਿ ਦੂਖ ॥੧॥
तितु भूखै खाइ चलीअहि दूख ॥१॥

तदा सा क्षुधा तस्य दुःखानि भक्षयिष्यति। ||१||

ਸੋ ਕਿਉ ਵਿਸਰੈ ਮੇਰੀ ਮਾਇ ॥
सो किउ विसरै मेरी माइ ॥

अतः कथं तं विस्मरिष्यामि मातः ।

ਸਾਚਾ ਸਾਹਿਬੁ ਸਾਚੈ ਨਾਇ ॥੧॥ ਰਹਾਉ ॥
साचा साहिबु साचै नाइ ॥१॥ रहाउ ॥

सत्यं स्वामी सत्यं तस्य नाम। ||१||विराम||

ਸਾਚੇ ਨਾਮ ਕੀ ਤਿਲੁ ਵਡਿਆਈ ॥
साचे नाम की तिलु वडिआई ॥

सत्यनामस्य माहात्म्यस्य मूल्याङ्कनार्थं प्रयतमाना जनाः क्लान्ताः अभवन्,

ਆਖਿ ਥਕੇ ਕੀਮਤਿ ਨਹੀ ਪਾਈ ॥
आखि थके कीमति नही पाई ॥

परन्तु ते तस्य किञ्चित् अपि मूल्याङ्कनं कर्तुं न शक्तवन्तः।

ਜੇ ਸਭਿ ਮਿਲਿ ਕੈ ਆਖਣ ਪਾਹਿ ॥
जे सभि मिलि कै आखण पाहि ॥

सर्वे मिलित्वा कथयिष्यन्ति चेदपि ।

ਵਡਾ ਨ ਹੋਵੈ ਘਾਟਿ ਨ ਜਾਇ ॥੨॥
वडा न होवै घाटि न जाइ ॥२॥

त्वं महत्तरं न्यूनं वा न करिष्यसि। ||२||

ਨਾ ਓਹੁ ਮਰੈ ਨ ਹੋਵੈ ਸੋਗੁ ॥
ना ओहु मरै न होवै सोगु ॥

न म्रियते - शोककारणं नास्ति।

ਦੇਂਦਾ ਰਹੈ ਨ ਚੂਕੈ ਭੋਗੁ ॥
देंदा रहै न चूकै भोगु ॥

सः निरन्तरं ददाति, परन्तु तस्य भोजनं कदापि न क्षीणं भवति।

ਗੁਣੁ ਏਹੋ ਹੋਰੁ ਨਾਹੀ ਕੋਇ ॥
गुणु एहो होरु नाही कोइ ॥

एषः गौरवपूर्णः गुणः तस्य एव - तस्य सदृशः अन्यः कोऽपि नास्ति;

ਨਾ ਕੋ ਹੋਆ ਨਾ ਕੋ ਹੋਇ ॥੩॥
ना को होआ ना को होइ ॥३॥

तस्य सदृशः कश्चित् कदापि न अभवत्, न भविष्यति। ||३||

ਜੇਵਡੁ ਆਪਿ ਤੇਵਡ ਤੇਰੀ ਦਾਤਿ ॥
जेवडु आपि तेवड तेरी दाति ॥

यथा महत् त्वं स्वयं तव दानानि महान्।

ਜਿਨਿ ਦਿਨੁ ਕਰਿ ਕੈ ਕੀਤੀ ਰਾਤਿ ॥
जिनि दिनु करि कै कीती राति ॥

त्वमेव अहोरात्रं च सृष्टवान् ।

ਖਸਮੁ ਵਿਸਾਰਹਿ ਤੇ ਕਮਜਾਤਿ ॥
खसमु विसारहि ते कमजाति ॥

ये विस्मरन्ति भगवन्तं स्वामिनं च नीचाः जघन्याः।

ਨਾਨਕ ਨਾਵੈ ਬਾਝੁ ਸਨਾਤਿ ॥੪॥੨॥
नानक नावै बाझु सनाति ॥४॥२॥

नानक, नाम्ना विना कृपणाः निर्वासिताः जनाः। ||४||२||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਜੇ ਦਰਿ ਮਾਂਗਤੁ ਕੂਕ ਕਰੇ ਮਹਲੀ ਖਸਮੁ ਸੁਣੇ ॥
जे दरि मांगतु कूक करे महली खसमु सुणे ॥

यदि भिक्षुकः द्वारे क्रन्दति तर्हि स्वामी स्वभवने शृणोति।

ਭਾਵੈ ਧੀਰਕ ਭਾਵੈ ਧਕੇ ਏਕ ਵਡਾਈ ਦੇਇ ॥੧॥
भावै धीरक भावै धके एक वडाई देइ ॥१॥

गृह्णाति वा धक्कायति वा भगवतः महत्त्वस्य दानम्। ||१||

ਜਾਣਹੁ ਜੋਤਿ ਨ ਪੂਛਹੁ ਜਾਤੀ ਆਗੈ ਜਾਤਿ ਨ ਹੇ ॥੧॥ ਰਹਾਉ ॥
जाणहु जोति न पूछहु जाती आगै जाति न हे ॥१॥ रहाउ ॥

सर्वेषां अन्तः भगवतः प्रकाशं ज्ञात्वा, सामाजिकवर्गं वा स्थितिं वा न विचारयन्तु; न कश्चित् वर्गाः जातिः वा लोके परतः। ||१||विराम||

ਆਪਿ ਕਰਾਏ ਆਪਿ ਕਰੇਇ ॥
आपि कराए आपि करेइ ॥

सः एव करोति, सः एव अस्मान् कार्यं कर्तुं प्रेरयति।

ਆਪਿ ਉਲਾਮੑੇ ਚਿਤਿ ਧਰੇਇ ॥
आपि उलामे चिति धरेइ ॥

सः एव अस्माकं शिकायतां विचारयति।

ਜਾ ਤੂੰ ਕਰਣਹਾਰੁ ਕਰਤਾਰੁ ॥
जा तूं करणहारु करतारु ॥

यतः त्वमेव प्रजापति भगवन् कर्तृत्वात् ।

ਕਿਆ ਮੁਹਤਾਜੀ ਕਿਆ ਸੰਸਾਰੁ ॥੨॥
किआ मुहताजी किआ संसारु ॥२॥

किमर्थं जगति वशं कर्तव्यम्? ||२||

ਆਪਿ ਉਪਾਏ ਆਪੇ ਦੇਇ ॥
आपि उपाए आपे देइ ॥

त्वमेव सृष्टः त्वमेव च ददासि।

ਆਪੇ ਦੁਰਮਤਿ ਮਨਹਿ ਕਰੇਇ ॥
आपे दुरमति मनहि करेइ ॥

त्वं स्वयं दुर्भावं निवारयसि;

ਗੁਰਪਰਸਾਦਿ ਵਸੈ ਮਨਿ ਆਇ ॥
गुरपरसादि वसै मनि आइ ॥

गुरुप्रसादेन त्वं अस्माकं मनसि स्थातुं आगच्छ,

ਦੁਖੁ ਅਨੑੇਰਾ ਵਿਚਹੁ ਜਾਇ ॥੩॥
दुखु अनेरा विचहु जाइ ॥३॥

ततः च, अन्तःतः दुःखं तमः च निष्कासितम्। ||३||

ਸਾਚੁ ਪਿਆਰਾ ਆਪਿ ਕਰੇਇ ॥
साचु पिआरा आपि करेइ ॥

सः एव सत्यस्य प्रेम्णः प्रवर्तनं करोति।

ਅਵਰੀ ਕਉ ਸਾਚੁ ਨ ਦੇਇ ॥
अवरी कउ साचु न देइ ॥

अन्येभ्यः सत्यं न दीयते।

ਜੇ ਕਿਸੈ ਦੇਇ ਵਖਾਣੈ ਨਾਨਕੁ ਆਗੈ ਪੂਛ ਨ ਲੇਇ ॥੪॥੩॥
जे किसै देइ वखाणै नानकु आगै पूछ न लेइ ॥४॥३॥

यदि कस्मैचित् प्रयच्छति इति नानकः, तर्हि परलोके सः व्यक्तिः उत्तरदायित्वं न आहूयते। ||४||३||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਤਾਲ ਮਦੀਰੇ ਘਟ ਕੇ ਘਾਟ ॥
ताल मदीरे घट के घाट ॥

हृदयस्य आग्रहाः झङ्कारगुल्फघण्टा इव भवन्ति;

ਦੋਲਕ ਦੁਨੀਆ ਵਾਜਹਿ ਵਾਜ ॥
दोलक दुनीआ वाजहि वाज ॥

जगतः ढोलः ताडनेन सह प्रतिध्वन्यते।

ਨਾਰਦੁ ਨਾਚੈ ਕਲਿ ਕਾ ਭਾਉ ॥
नारदु नाचै कलि का भाउ ॥

नारदः कलियुगस्य कृष्णयुगस्य धुने नृत्यति;

ਜਤੀ ਸਤੀ ਕਹ ਰਾਖਹਿ ਪਾਉ ॥੧॥
जती सती कह राखहि पाउ ॥१॥

ब्रह्मचारिणः सत्यपुरुषाः कुत्र पादं स्थापयन्ति? ||१||

ਨਾਨਕ ਨਾਮ ਵਿਟਹੁ ਕੁਰਬਾਣੁ ॥
नानक नाम विटहु कुरबाणु ॥

नानकं नाम भगवतः नाम यज्ञः।

ਅੰਧੀ ਦੁਨੀਆ ਸਾਹਿਬੁ ਜਾਣੁ ॥੧॥ ਰਹਾਉ ॥
अंधी दुनीआ साहिबु जाणु ॥१॥ रहाउ ॥

जगत् अन्धम् अस्ति; अस्माकं प्रभुः गुरुः च सर्वदर्शी अस्ति। ||१||विराम||

ਗੁਰੂ ਪਾਸਹੁ ਫਿਰਿ ਚੇਲਾ ਖਾਇ ॥
गुरू पासहु फिरि चेला खाइ ॥

शिष्यः गुरुं पोषयति;

ਤਾਮਿ ਪਰੀਤਿ ਵਸੈ ਘਰਿ ਆਇ ॥
तामि परीति वसै घरि आइ ॥

रोटिकप्रेमात् सः स्वगृहे निवासं कर्तुं आगच्छति।

ਗੁਰਪਰਸਾਦਿ ਵਸੈ ਮਨਿ ਆਇ ॥੩॥
गुरपरसादि वसै मनि आइ ॥३॥

गुरुप्रसादेन मनसि स्थातुं आगच्छति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430