ये त्वां वर्णयन्ति, ते त्वयि लीना तिष्ठन्ति। ||१||
अगाहगभीरगुरवे महाप्रभो त्वं श्रेष्ठाब्धिः ।
तव विस्तारस्य माहात्म्यं कोऽपि न जानाति । ||१||विराम||
सर्वे चिन्तकाः मिलित्वा चिन्तनस्य अभ्यासं कृतवन्तः;
सर्वे मूल्याङ्ककाः मिलित्वा भवतः मूल्याङ्कनं कर्तुं प्रयतन्ते स्म।
धर्मशास्त्रज्ञाः, ध्याताः, आचार्याणां च आचार्याः
भवतः महत्त्वस्य किञ्चित् अपि व्यञ्जयितुं न शक्तवान्। ||२||
सर्वं सत्यं सर्वं तपः सर्वं सद्भावम् ।
सिद्धानां च सिद्धाध्यात्मशक्तिभूतानां माहात्म्यम्
त्वया विना न कश्चित् तादृशान् आध्यात्मिकशक्तयः प्राप्तवान् ।
तव प्रसादेन प्राप्यन्ते; तेषां प्रवाहः अवरुद्धः कर्तुं न शक्यते। ||३||
असहायः वक्ता किं कर्तुं शक्नोति ?
तव वरदानानि तव स्तुतिभिः अतिक्रान्ताः सन्ति।
एकं च, यस्मै त्वं ददासि - सः किमन्यत् चिन्तयेत्?
हे नानक सत्येश्वरः अलङ्कारकः । ||४||१||
आसा, प्रथम मेहल : १.
नाम जपन् जीवामि; विस्मृत्य अहं म्रियते।
सत्यनामस्य जपः एतावत् कठिनः अस्ति।
यदि कश्चित् सत्यनामस्य क्षुधां अनुभवति तर्हि
तदा सा क्षुधा तस्य दुःखानि भक्षयिष्यति। ||१||
अतः कथं तं विस्मरिष्यामि मातः ।
सत्यं स्वामी सत्यं तस्य नाम। ||१||विराम||
सत्यनामस्य माहात्म्यस्य मूल्याङ्कनार्थं प्रयतमाना जनाः क्लान्ताः अभवन्,
परन्तु ते तस्य किञ्चित् अपि मूल्याङ्कनं कर्तुं न शक्तवन्तः।
सर्वे मिलित्वा कथयिष्यन्ति चेदपि ।
त्वं महत्तरं न्यूनं वा न करिष्यसि। ||२||
न म्रियते - शोककारणं नास्ति।
सः निरन्तरं ददाति, परन्तु तस्य भोजनं कदापि न क्षीणं भवति।
एषः गौरवपूर्णः गुणः तस्य एव - तस्य सदृशः अन्यः कोऽपि नास्ति;
तस्य सदृशः कश्चित् कदापि न अभवत्, न भविष्यति। ||३||
यथा महत् त्वं स्वयं तव दानानि महान्।
त्वमेव अहोरात्रं च सृष्टवान् ।
ये विस्मरन्ति भगवन्तं स्वामिनं च नीचाः जघन्याः।
नानक, नाम्ना विना कृपणाः निर्वासिताः जनाः। ||४||२||
आसा, प्रथम मेहल : १.
यदि भिक्षुकः द्वारे क्रन्दति तर्हि स्वामी स्वभवने शृणोति।
गृह्णाति वा धक्कायति वा भगवतः महत्त्वस्य दानम्। ||१||
सर्वेषां अन्तः भगवतः प्रकाशं ज्ञात्वा, सामाजिकवर्गं वा स्थितिं वा न विचारयन्तु; न कश्चित् वर्गाः जातिः वा लोके परतः। ||१||विराम||
सः एव करोति, सः एव अस्मान् कार्यं कर्तुं प्रेरयति।
सः एव अस्माकं शिकायतां विचारयति।
यतः त्वमेव प्रजापति भगवन् कर्तृत्वात् ।
किमर्थं जगति वशं कर्तव्यम्? ||२||
त्वमेव सृष्टः त्वमेव च ददासि।
त्वं स्वयं दुर्भावं निवारयसि;
गुरुप्रसादेन त्वं अस्माकं मनसि स्थातुं आगच्छ,
ततः च, अन्तःतः दुःखं तमः च निष्कासितम्। ||३||
सः एव सत्यस्य प्रेम्णः प्रवर्तनं करोति।
अन्येभ्यः सत्यं न दीयते।
यदि कस्मैचित् प्रयच्छति इति नानकः, तर्हि परलोके सः व्यक्तिः उत्तरदायित्वं न आहूयते। ||४||३||
आसा, प्रथम मेहल : १.
हृदयस्य आग्रहाः झङ्कारगुल्फघण्टा इव भवन्ति;
जगतः ढोलः ताडनेन सह प्रतिध्वन्यते।
नारदः कलियुगस्य कृष्णयुगस्य धुने नृत्यति;
ब्रह्मचारिणः सत्यपुरुषाः कुत्र पादं स्थापयन्ति? ||१||
नानकं नाम भगवतः नाम यज्ञः।
जगत् अन्धम् अस्ति; अस्माकं प्रभुः गुरुः च सर्वदर्शी अस्ति। ||१||विराम||
शिष्यः गुरुं पोषयति;
रोटिकप्रेमात् सः स्वगृहे निवासं कर्तुं आगच्छति।
गुरुप्रसादेन मनसि स्थातुं आगच्छति। ||३||