किं भवतः विश्रामं कुर्वन् भवतः पोषणं कर्तुं।
अयं निरर्थकः किञ्चित् अपि न प्रशंसितवान्, तस्य कृते कृतानि सर्वाणि सुकृतानि।
क्षमयाऽशिषयसि नानक तदा एव सः मोक्षं प्राप्स्यति। ||१||
तस्य प्रसादेन त्वं पृथिव्यां आरामेन तिष्ठसि।
बालकैः भ्रातृभ्रातृभिः मित्रैः पतिभिः सह त्वं हससि ।
तस्य प्रसादात् त्वं शीतलजले पिबसि ।
भवतः शान्तवायुः अमूल्यः अग्निः च अस्ति।
तस्य प्रसादात् त्वं सर्वान् भोगान् भुङ्क्ते ।
भवतः जीवनस्य सर्वाणि आवश्यकानि वस्तूनि प्रदत्तानि सन्ति।
हस्तपादकर्णाक्षिजिह्वा च ददौ ।
तथापि त्वं तं त्यक्त्वा परेषु सङ्गच्छसि।
एतादृशाः पापदोषाः अन्धमूर्खेषु लसन्ति;
नानक: उत्थापय त्राहि देव! ||२||
आदौ अन्ते यावत् सः अस्माकं रक्षकः अस्ति,
तथापि अज्ञानिनः तस्मै स्वप्रेम न ददति।
तं सेवन् नव निधिः लभ्यते, .
तथापि मूर्खाः तस्य सह मनः न सम्बध्दयन्ति।
अस्माकं प्रभुः गुरुः नित्यं नित्यं नित्यं च
तथापि आध्यात्मिकरूपेण अन्धाः मन्यन्ते यत् सः दूरम् अस्ति।
तस्य सेवायां भगवतः प्राङ्गणे गौरवं प्राप्नोति,
तथापि, अज्ञानी मूर्खः तं विस्मरति।
नित्यं नित्यं अयं व्यक्तिः त्रुटिं करोति;
हे नानक अनन्त भगवान् अस्माकं त्राणकृपा। ||३||
मणिं त्यक्त्वा शंखेन निमग्नाः भवन्ति।
सत्यं परित्यागं कुर्वन्ति, अनृतं च आलिंगयन्ति।
यत् गच्छति तत् स्थायित्वं मन्यन्ते।
यत् अन्तर्निहितं तत् दूरं मन्यन्ते।
अन्ते किं त्यक्तव्यं तदर्थं ते संघर्षं कुर्वन्ति।
ते भगवन्तं निवर्तयन्ति, तेषां साहाय्यं समर्थनं च, यः तेषां सह सर्वदा अस्ति।
चन्दनपिष्टं प्रक्षालन्ति;
खर इव पङ्कप्रेमिणः भवन्ति।
ते गभीरे कृष्णगर्ते पतिताः।
नानक: तान् उत्थापय त्राहि दयालु भगवन्! ||४||
ते मानवजातेः सन्ति, परन्तु ते पशुवत् वर्तन्ते ।
अहर्निशं परान् शापयन्ति।
बहिः धर्मवस्त्रं धारयन्ति, अन्तः तु माया मलिनता ।
ते कियत् अपि प्रयतन्ते चेदपि एतत् गोपयितुं न शक्नुवन्ति।
बाह्यतः ज्ञानं ध्यानं शुद्धिं च प्रदर्शयन्ति,
अन्तः तु लोभस्य श्वः लसति।
अन्तः कामनाग्निः प्रचण्डा भवति; बहिः ते स्वशरीरेषु भस्मं प्रयोजयन्ति।
तेषां कण्ठे शिला अस्ति - कथं ते अगाहं समुद्रं लङ्घयन्ति ?
येषां अन्तः ईश्वरः एव तिष्ठति
- हे नानक, ते विनयशीलाः सत्त्वा: भगवन्त: अन्तर्गततया लीना:। ||५||
श्रवणेन कथं अन्धाः मार्गं लभेत्।
तस्य हस्तं गृहाण, ततः सः गन्तव्यं प्राप्तुं शक्नोति ।
कथं प्रहेलिका बधिरैः ज्ञायते ?
'रात्रि' इति वदतु, सः मन्यते यत् भवन्तः 'दिनम्' इति उक्तवन्तः।
कथं मूकाः भगवतः गीतानि गायन्ति?
सः प्रयासं कर्तुं शक्नोति, परन्तु तस्य स्वरः तं विफलं करिष्यति।
कथं अपाङ्गः पर्वतस्य उपरि आरोहति ?
सः केवलं तत्र गन्तुं न शक्नोति।
हे प्रजापति, दयापते - तव विनयशीलः सेवकः प्रार्थयति;
नानकः - तव प्रसादेन मां त्राहि । ||६||
प्रभुः अस्माकं साहाय्यं समर्थनं च सर्वदा अस्माभिः सह अस्ति, परन्तु मर्त्यः तं न स्मरति।
सः शत्रुषु प्रेम दर्शयति।
सः वालुकादुर्गे निवसति।
रमते भोगक्रीडां मायास्वादं च ।
सः तान् स्थायित्वं मन्यते - एषः एव तस्य मनसः प्रत्ययः।
मूर्खस्य मनसि मृत्युः अपि न आगच्छति।
द्वेषः, विग्रहः, मैथुनकामः, क्रोधः, भावनात्मकः आसक्तिः,
असत्यं भ्रष्टं च अपारं लोभं वञ्चनं च।