श्री गुरु ग्रन्थ साहिबः

पुटः - 267


ਮੁਖਿ ਅਪਿਆਉ ਬੈਠ ਕਉ ਦੈਨ ॥
मुखि अपिआउ बैठ कउ दैन ॥

किं भवतः विश्रामं कुर्वन् भवतः पोषणं कर्तुं।

ਇਹੁ ਨਿਰਗੁਨੁ ਗੁਨੁ ਕਛੂ ਨ ਬੂਝੈ ॥
इहु निरगुनु गुनु कछू न बूझै ॥

अयं निरर्थकः किञ्चित् अपि न प्रशंसितवान्, तस्य कृते कृतानि सर्वाणि सुकृतानि।

ਬਖਸਿ ਲੇਹੁ ਤਉ ਨਾਨਕ ਸੀਝੈ ॥੧॥
बखसि लेहु तउ नानक सीझै ॥१॥

क्षमयाऽशिषयसि नानक तदा एव सः मोक्षं प्राप्स्यति। ||१||

ਜਿਹ ਪ੍ਰਸਾਦਿ ਧਰ ਊਪਰਿ ਸੁਖਿ ਬਸਹਿ ॥
जिह प्रसादि धर ऊपरि सुखि बसहि ॥

तस्य प्रसादेन त्वं पृथिव्यां आरामेन तिष्ठसि।

ਸੁਤ ਭ੍ਰਾਤ ਮੀਤ ਬਨਿਤਾ ਸੰਗਿ ਹਸਹਿ ॥
सुत भ्रात मीत बनिता संगि हसहि ॥

बालकैः भ्रातृभ्रातृभिः मित्रैः पतिभिः सह त्वं हससि ।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਪੀਵਹਿ ਸੀਤਲ ਜਲਾ ॥
जिह प्रसादि पीवहि सीतल जला ॥

तस्य प्रसादात् त्वं शीतलजले पिबसि ।

ਸੁਖਦਾਈ ਪਵਨੁ ਪਾਵਕੁ ਅਮੁਲਾ ॥
सुखदाई पवनु पावकु अमुला ॥

भवतः शान्तवायुः अमूल्यः अग्निः च अस्ति।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਭੋਗਹਿ ਸਭਿ ਰਸਾ ॥
जिह प्रसादि भोगहि सभि रसा ॥

तस्य प्रसादात् त्वं सर्वान् भोगान् भुङ्क्ते ।

ਸਗਲ ਸਮਗ੍ਰੀ ਸੰਗਿ ਸਾਥਿ ਬਸਾ ॥
सगल समग्री संगि साथि बसा ॥

भवतः जीवनस्य सर्वाणि आवश्यकानि वस्तूनि प्रदत्तानि सन्ति।

ਦੀਨੇ ਹਸਤ ਪਾਵ ਕਰਨ ਨੇਤ੍ਰ ਰਸਨਾ ॥
दीने हसत पाव करन नेत्र रसना ॥

हस्तपादकर्णाक्षिजिह्वा च ददौ ।

ਤਿਸਹਿ ਤਿਆਗਿ ਅਵਰ ਸੰਗਿ ਰਚਨਾ ॥
तिसहि तिआगि अवर संगि रचना ॥

तथापि त्वं तं त्यक्त्वा परेषु सङ्गच्छसि।

ਐਸੇ ਦੋਖ ਮੂੜ ਅੰਧ ਬਿਆਪੇ ॥
ऐसे दोख मूड़ अंध बिआपे ॥

एतादृशाः पापदोषाः अन्धमूर्खेषु लसन्ति;

ਨਾਨਕ ਕਾਢਿ ਲੇਹੁ ਪ੍ਰਭ ਆਪੇ ॥੨॥
नानक काढि लेहु प्रभ आपे ॥२॥

नानक: उत्थापय त्राहि देव! ||२||

ਆਦਿ ਅੰਤਿ ਜੋ ਰਾਖਨਹਾਰੁ ॥
आदि अंति जो राखनहारु ॥

आदौ अन्ते यावत् सः अस्माकं रक्षकः अस्ति,

ਤਿਸ ਸਿਉ ਪ੍ਰੀਤਿ ਨ ਕਰੈ ਗਵਾਰੁ ॥
तिस सिउ प्रीति न करै गवारु ॥

तथापि अज्ञानिनः तस्मै स्वप्रेम न ददति।

ਜਾ ਕੀ ਸੇਵਾ ਨਵ ਨਿਧਿ ਪਾਵੈ ॥
जा की सेवा नव निधि पावै ॥

तं सेवन् नव निधिः लभ्यते, .

ਤਾ ਸਿਉ ਮੂੜਾ ਮਨੁ ਨਹੀ ਲਾਵੈ ॥
ता सिउ मूड़ा मनु नही लावै ॥

तथापि मूर्खाः तस्य सह मनः न सम्बध्दयन्ति।

ਜੋ ਠਾਕੁਰੁ ਸਦ ਸਦਾ ਹਜੂਰੇ ॥
जो ठाकुरु सद सदा हजूरे ॥

अस्माकं प्रभुः गुरुः नित्यं नित्यं नित्यं च

ਤਾ ਕਉ ਅੰਧਾ ਜਾਨਤ ਦੂਰੇ ॥
ता कउ अंधा जानत दूरे ॥

तथापि आध्यात्मिकरूपेण अन्धाः मन्यन्ते यत् सः दूरम् अस्ति।

ਜਾ ਕੀ ਟਹਲ ਪਾਵੈ ਦਰਗਹ ਮਾਨੁ ॥
जा की टहल पावै दरगह मानु ॥

तस्य सेवायां भगवतः प्राङ्गणे गौरवं प्राप्नोति,

ਤਿਸਹਿ ਬਿਸਾਰੈ ਮੁਗਧੁ ਅਜਾਨੁ ॥
तिसहि बिसारै मुगधु अजानु ॥

तथापि, अज्ञानी मूर्खः तं विस्मरति।

ਸਦਾ ਸਦਾ ਇਹੁ ਭੂਲਨਹਾਰੁ ॥
सदा सदा इहु भूलनहारु ॥

नित्यं नित्यं अयं व्यक्तिः त्रुटिं करोति;

ਨਾਨਕ ਰਾਖਨਹਾਰੁ ਅਪਾਰੁ ॥੩॥
नानक राखनहारु अपारु ॥३॥

हे नानक अनन्त भगवान् अस्माकं त्राणकृपा। ||३||

ਰਤਨੁ ਤਿਆਗਿ ਕਉਡੀ ਸੰਗਿ ਰਚੈ ॥
रतनु तिआगि कउडी संगि रचै ॥

मणिं त्यक्त्वा शंखेन निमग्नाः भवन्ति।

ਸਾਚੁ ਛੋਡਿ ਝੂਠ ਸੰਗਿ ਮਚੈ ॥
साचु छोडि झूठ संगि मचै ॥

सत्यं परित्यागं कुर्वन्ति, अनृतं च आलिंगयन्ति।

ਜੋ ਛਡਨਾ ਸੁ ਅਸਥਿਰੁ ਕਰਿ ਮਾਨੈ ॥
जो छडना सु असथिरु करि मानै ॥

यत् गच्छति तत् स्थायित्वं मन्यन्ते।

ਜੋ ਹੋਵਨੁ ਸੋ ਦੂਰਿ ਪਰਾਨੈ ॥
जो होवनु सो दूरि परानै ॥

यत् अन्तर्निहितं तत् दूरं मन्यन्ते।

ਛੋਡਿ ਜਾਇ ਤਿਸ ਕਾ ਸ੍ਰਮੁ ਕਰੈ ॥
छोडि जाइ तिस का स्रमु करै ॥

अन्ते किं त्यक्तव्यं तदर्थं ते संघर्षं कुर्वन्ति।

ਸੰਗਿ ਸਹਾਈ ਤਿਸੁ ਪਰਹਰੈ ॥
संगि सहाई तिसु परहरै ॥

ते भगवन्तं निवर्तयन्ति, तेषां साहाय्यं समर्थनं च, यः तेषां सह सर्वदा अस्ति।

ਚੰਦਨ ਲੇਪੁ ਉਤਾਰੈ ਧੋਇ ॥
चंदन लेपु उतारै धोइ ॥

चन्दनपिष्टं प्रक्षालन्ति;

ਗਰਧਬ ਪ੍ਰੀਤਿ ਭਸਮ ਸੰਗਿ ਹੋਇ ॥
गरधब प्रीति भसम संगि होइ ॥

खर इव पङ्कप्रेमिणः भवन्ति।

ਅੰਧ ਕੂਪ ਮਹਿ ਪਤਿਤ ਬਿਕਰਾਲ ॥
अंध कूप महि पतित बिकराल ॥

ते गभीरे कृष्णगर्ते पतिताः।

ਨਾਨਕ ਕਾਢਿ ਲੇਹੁ ਪ੍ਰਭ ਦਇਆਲ ॥੪॥
नानक काढि लेहु प्रभ दइआल ॥४॥

नानक: तान् उत्थापय त्राहि दयालु भगवन्! ||४||

ਕਰਤੂਤਿ ਪਸੂ ਕੀ ਮਾਨਸ ਜਾਤਿ ॥
करतूति पसू की मानस जाति ॥

ते मानवजातेः सन्ति, परन्तु ते पशुवत् वर्तन्ते ।

ਲੋਕ ਪਚਾਰਾ ਕਰੈ ਦਿਨੁ ਰਾਤਿ ॥
लोक पचारा करै दिनु राति ॥

अहर्निशं परान् शापयन्ति।

ਬਾਹਰਿ ਭੇਖ ਅੰਤਰਿ ਮਲੁ ਮਾਇਆ ॥
बाहरि भेख अंतरि मलु माइआ ॥

बहिः धर्मवस्त्रं धारयन्ति, अन्तः तु माया मलिनता ।

ਛਪਸਿ ਨਾਹਿ ਕਛੁ ਕਰੈ ਛਪਾਇਆ ॥
छपसि नाहि कछु करै छपाइआ ॥

ते कियत् अपि प्रयतन्ते चेदपि एतत् गोपयितुं न शक्नुवन्ति।

ਬਾਹਰਿ ਗਿਆਨ ਧਿਆਨ ਇਸਨਾਨ ॥
बाहरि गिआन धिआन इसनान ॥

बाह्यतः ज्ञानं ध्यानं शुद्धिं च प्रदर्शयन्ति,

ਅੰਤਰਿ ਬਿਆਪੈ ਲੋਭੁ ਸੁਆਨੁ ॥
अंतरि बिआपै लोभु सुआनु ॥

अन्तः तु लोभस्य श्वः लसति।

ਅੰਤਰਿ ਅਗਨਿ ਬਾਹਰਿ ਤਨੁ ਸੁਆਹ ॥
अंतरि अगनि बाहरि तनु सुआह ॥

अन्तः कामनाग्निः प्रचण्डा भवति; बहिः ते स्वशरीरेषु भस्मं प्रयोजयन्ति।

ਗਲਿ ਪਾਥਰ ਕੈਸੇ ਤਰੈ ਅਥਾਹ ॥
गलि पाथर कैसे तरै अथाह ॥

तेषां कण्ठे शिला अस्ति - कथं ते अगाहं समुद्रं लङ्घयन्ति ?

ਜਾ ਕੈ ਅੰਤਰਿ ਬਸੈ ਪ੍ਰਭੁ ਆਪਿ ॥
जा कै अंतरि बसै प्रभु आपि ॥

येषां अन्तः ईश्वरः एव तिष्ठति

ਨਾਨਕ ਤੇ ਜਨ ਸਹਜਿ ਸਮਾਤਿ ॥੫॥
नानक ते जन सहजि समाति ॥५॥

- हे नानक, ते विनयशीलाः सत्त्वा: भगवन्त: अन्तर्गततया लीना:। ||५||

ਸੁਨਿ ਅੰਧਾ ਕੈਸੇ ਮਾਰਗੁ ਪਾਵੈ ॥
सुनि अंधा कैसे मारगु पावै ॥

श्रवणेन कथं अन्धाः मार्गं लभेत्।

ਕਰੁ ਗਹਿ ਲੇਹੁ ਓੜਿ ਨਿਬਹਾਵੈ ॥
करु गहि लेहु ओड़ि निबहावै ॥

तस्य हस्तं गृहाण, ततः सः गन्तव्यं प्राप्तुं शक्नोति ।

ਕਹਾ ਬੁਝਾਰਤਿ ਬੂਝੈ ਡੋਰਾ ॥
कहा बुझारति बूझै डोरा ॥

कथं प्रहेलिका बधिरैः ज्ञायते ?

ਨਿਸਿ ਕਹੀਐ ਤਉ ਸਮਝੈ ਭੋਰਾ ॥
निसि कहीऐ तउ समझै भोरा ॥

'रात्रि' इति वदतु, सः मन्यते यत् भवन्तः 'दिनम्' इति उक्तवन्तः।

ਕਹਾ ਬਿਸਨਪਦ ਗਾਵੈ ਗੁੰਗ ॥
कहा बिसनपद गावै गुंग ॥

कथं मूकाः भगवतः गीतानि गायन्ति?

ਜਤਨ ਕਰੈ ਤਉ ਭੀ ਸੁਰ ਭੰਗ ॥
जतन करै तउ भी सुर भंग ॥

सः प्रयासं कर्तुं शक्नोति, परन्तु तस्य स्वरः तं विफलं करिष्यति।

ਕਹ ਪਿੰਗੁਲ ਪਰਬਤ ਪਰ ਭਵਨ ॥
कह पिंगुल परबत पर भवन ॥

कथं अपाङ्गः पर्वतस्य उपरि आरोहति ?

ਨਹੀ ਹੋਤ ਊਹਾ ਉਸੁ ਗਵਨ ॥
नही होत ऊहा उसु गवन ॥

सः केवलं तत्र गन्तुं न शक्नोति।

ਕਰਤਾਰ ਕਰੁਣਾ ਮੈ ਦੀਨੁ ਬੇਨਤੀ ਕਰੈ ॥
करतार करुणा मै दीनु बेनती करै ॥

हे प्रजापति, दयापते - तव विनयशीलः सेवकः प्रार्थयति;

ਨਾਨਕ ਤੁਮਰੀ ਕਿਰਪਾ ਤਰੈ ॥੬॥
नानक तुमरी किरपा तरै ॥६॥

नानकः - तव प्रसादेन मां त्राहि । ||६||

ਸੰਗਿ ਸਹਾਈ ਸੁ ਆਵੈ ਨ ਚੀਤਿ ॥
संगि सहाई सु आवै न चीति ॥

प्रभुः अस्माकं साहाय्यं समर्थनं च सर्वदा अस्माभिः सह अस्ति, परन्तु मर्त्यः तं न स्मरति।

ਜੋ ਬੈਰਾਈ ਤਾ ਸਿਉ ਪ੍ਰੀਤਿ ॥
जो बैराई ता सिउ प्रीति ॥

सः शत्रुषु प्रेम दर्शयति।

ਬਲੂਆ ਕੇ ਗ੍ਰਿਹ ਭੀਤਰਿ ਬਸੈ ॥
बलूआ के ग्रिह भीतरि बसै ॥

सः वालुकादुर्गे निवसति।

ਅਨਦ ਕੇਲ ਮਾਇਆ ਰੰਗਿ ਰਸੈ ॥
अनद केल माइआ रंगि रसै ॥

रमते भोगक्रीडां मायास्वादं च ।

ਦ੍ਰਿੜੁ ਕਰਿ ਮਾਨੈ ਮਨਹਿ ਪ੍ਰਤੀਤਿ ॥
द्रिड़ु करि मानै मनहि प्रतीति ॥

सः तान् स्थायित्वं मन्यते - एषः एव तस्य मनसः प्रत्ययः।

ਕਾਲੁ ਨ ਆਵੈ ਮੂੜੇ ਚੀਤਿ ॥
कालु न आवै मूड़े चीति ॥

मूर्खस्य मनसि मृत्युः अपि न आगच्छति।

ਬੈਰ ਬਿਰੋਧ ਕਾਮ ਕ੍ਰੋਧ ਮੋਹ ॥
बैर बिरोध काम क्रोध मोह ॥

द्वेषः, विग्रहः, मैथुनकामः, क्रोधः, भावनात्मकः आसक्तिः,

ਝੂਠ ਬਿਕਾਰ ਮਹਾ ਲੋਭ ਧ੍ਰੋਹ ॥
झूठ बिकार महा लोभ ध्रोह ॥

असत्यं भ्रष्टं च अपारं लोभं वञ्चनं च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430