हे नानक, सा आत्मा वधूः संयोगे एकीकृता अस्ति; सा स्वस्य प्रियं पतिं सदा, अन्तः गभीरं पोषयति।
केचन रोदन्ति विलपन्ति च, भर्तुः भगवतः विरक्ताः; अन्धाः न जानन्ति यत् तेषां पतिः तेषां सह अस्ति। ||४||२||
वडाहन्स्, तृतीय मेहलः : १.
ये स्वप्रियपतिना विरक्ताः रोदन्ति विलपन्ति च, किन्तु मम सच्चा पतिः प्रभुः मया सह सर्वदा अस्ति।
ये जानन्ति यत् तेषां प्रस्थानं कर्तव्यं, ते सत्यगुरुं सेवन्ते, भगवतः नाम नामनिवासं कुर्वन्ति।
ते नाम नित्यं निवसन्ति, तेषां सह सच्चः गुरुः; ते सत्यगुरुं सेवन्ते, तथा शान्तिं प्राप्नुवन्ति।
शाबादस्य माध्यमेन ते मृत्युं हन्ति, सच्चिदानन्दं च स्वहृदयस्य अन्तः निक्षिपन्ति; तेषां पुनः आगन्तुं गन्तुं च न प्रयोजनं भविष्यति।
सत्यं प्रभुः गुरुः सत्यं च तस्य नाम; तस्य कृपादृष्टिः प्रदातुं मुग्धः भवति।
ये स्वप्रियपतिना विरक्ताः रोदन्ति विलपन्ति च, किन्तु मम सच्चा पतिः प्रभुः मया सह सर्वदा अस्ति। ||१||
ईश्वरः मम प्रभुः गुरुः च सर्वेभ्यः सर्वोच्चः अस्ति; कथं मम प्रियं प्रियं मिलितुं शक्नोमि?
यदा सच्चः गुरुः मां एकीकृतवान्, तदा अहं स्वाभाविकतया मम पतिनाथेन सह एकीकृतः अभवम्, अधुना, अहं तं हृदयेन संबद्धं धारयामि।
अहं नित्यं, प्रेम्णा हृदये मम प्रियं पोषयामि; सत्यगुरुद्वारा अहं मम प्रियं पश्यामि।
मायायाः प्रेमस्य वस्त्रं मिथ्या अस्ति; धारयन् स्खलति, पादं च नष्टं भवति ।
सः वस्त्रः सत्यः, यः मम प्रियस्य प्रेम्णः वर्णेन रञ्जितः अस्ति; धारयन् मम अन्तः तृष्णा शाम्यति।
ईश्वरः मम प्रभुः गुरुः च सर्वेभ्यः सर्वोच्चः अस्ति; कथं मम प्रियं प्रियं मिलितुं शक्नोमि? ||२||
मया मम सच्चिदानन्देश्वरः अवगतः, अन्ये तु व्यर्थाः भ्रष्टाः।
अहं नित्यं मम प्रियं पतिं भगवन्तं निवसति, शबदस्य सत्यं वचनं च चिन्तयामि।
वधूः सत्यं शबदं चिन्तयति, तस्य प्रेम्णा ओतप्रोता च भवति; सा सत्यगुरुं मिलति, प्रियं च विन्दति।
अन्तः सा तस्य प्रेम्णा ओतप्रोता, आनन्देन मत्तः च अस्ति; तस्याः शत्रवः दुःखानि च सर्वे अपहृताः भवन्ति।
देहात्मानं गुरुं समर्पय ततः सुखी भविष्यसि; तव तृष्णा, पीडा च हरिता भविष्यति।
मया मम सच्चिदानन्देश्वरः अवगतः, अन्ये तु व्यर्थाः भ्रष्टाः। ||३||
सत्येश्वरः एव जगत् निर्मितवान्; गुरुं विना केवलं पिच अन्धकारः एव भवति।
सः एव एकीकृत्य अस्मान् स्वेन सह एकीकरणं करोति; सः स्वयमेव अस्मान् स्वस्य प्रेम्णा आशीर्वादं ददाति।
सः स्वयमेव अस्मान् स्वस्य प्रेम्णा आशीर्वादं ददाति, आकाशशान्तिं च करोति; गुरमुखस्य जीवनं सुधारितं भवति।
तस्य जगति आगमनं धन्यम्; सः स्वस्य आत्मनः अभिमानं निर्वासयति, सच्चिदानन्दस्य न्यायालये च सत्यत्वेन प्रशंसितः भवति।
अध्यात्मप्रज्ञारत्नस्य ज्योतिः तस्य हृदयस्य अन्तः प्रकाशते नानक, सः नाम भगवतः नाम प्रेम्णा करोति।
सत्येश्वरः एव जगत् निर्मितवान्; गुरुं विना केवलं पिच अन्धकारः एव भवति। ||४||३||
वडाहन्स्, तृतीय मेहलः : १.
अयं शरीरः दुर्बलः अस्ति; जरा तत् अतिक्रमयति।
ये गुरुणा रक्षिताः त्राता भवन्ति, अन्ये तु पुनर्जन्मार्थं म्रियन्ते; ते आगच्छन्ति गच्छन्ति च निरन्तरं कुर्वन्ति।
अन्ये म्रियन्ते, पुनर्जन्मं कर्तुं; आगच्छन्तः गच्छन्ति च, अन्ते च पश्चात्तापेन गच्छन्ति। नाम विना शान्तिः नास्ति।
यथा अत्र कर्म करोति तथा फलं लभते; स्वेच्छा मनमुखः मानं नष्टं करोति।
मृत्युनगरे अन्धकारः, विशालाः रजःमेघाः च सन्ति; न भगिनी न भ्राता तत्र अस्ति।
अयं शरीरः दुर्बलः अस्ति; जरा तत् अतिक्रमयति। ||१||
शरीरं हिरण्यमिव भवति, यदा सच्चः गुरुः स्वयमेव एकं संयोजयति।