श्री गुरु ग्रन्थ साहिबः

पुटः - 584


ਨਾਨਕ ਸਾ ਧਨ ਮਿਲੈ ਮਿਲਾਈ ਪਿਰੁ ਅੰਤਰਿ ਸਦਾ ਸਮਾਲੇ ॥
नानक सा धन मिलै मिलाई पिरु अंतरि सदा समाले ॥

हे नानक, सा आत्मा वधूः संयोगे एकीकृता अस्ति; सा स्वस्य प्रियं पतिं सदा, अन्तः गभीरं पोषयति।

ਇਕਿ ਰੋਵਹਿ ਪਿਰਹਿ ਵਿਛੁੰਨੀਆ ਅੰਧੀ ਨ ਜਾਣੈ ਪਿਰੁ ਹੈ ਨਾਲੇ ॥੪॥੨॥
इकि रोवहि पिरहि विछुंनीआ अंधी न जाणै पिरु है नाले ॥४॥२॥

केचन रोदन्ति विलपन्ति च, भर्तुः भगवतः विरक्ताः; अन्धाः न जानन्ति यत् तेषां पतिः तेषां सह अस्ति। ||४||२||

ਵਡਹੰਸੁ ਮਃ ੩ ॥
वडहंसु मः ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਰੋਵਹਿ ਪਿਰਹਿ ਵਿਛੁੰਨੀਆ ਮੈ ਪਿਰੁ ਸਚੜਾ ਹੈ ਸਦਾ ਨਾਲੇ ॥
रोवहि पिरहि विछुंनीआ मै पिरु सचड़ा है सदा नाले ॥

ये स्वप्रियपतिना विरक्ताः रोदन्ति विलपन्ति च, किन्तु मम सच्चा पतिः प्रभुः मया सह सर्वदा अस्ति।

ਜਿਨੀ ਚਲਣੁ ਸਹੀ ਜਾਣਿਆ ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਨਾਮੁ ਸਮਾਲੇ ॥
जिनी चलणु सही जाणिआ सतिगुरु सेवहि नामु समाले ॥

ये जानन्ति यत् तेषां प्रस्थानं कर्तव्यं, ते सत्यगुरुं सेवन्ते, भगवतः नाम नामनिवासं कुर्वन्ति।

ਸਦਾ ਨਾਮੁ ਸਮਾਲੇ ਸਤਿਗੁਰੁ ਹੈ ਨਾਲੇ ਸਤਿਗੁਰੁ ਸੇਵਿ ਸੁਖੁ ਪਾਇਆ ॥
सदा नामु समाले सतिगुरु है नाले सतिगुरु सेवि सुखु पाइआ ॥

ते नाम नित्यं निवसन्ति, तेषां सह सच्चः गुरुः; ते सत्यगुरुं सेवन्ते, तथा शान्तिं प्राप्नुवन्ति।

ਸਬਦੇ ਕਾਲੁ ਮਾਰਿ ਸਚੁ ਉਰਿ ਧਾਰਿ ਫਿਰਿ ਆਵਣ ਜਾਣੁ ਨ ਹੋਇਆ ॥
सबदे कालु मारि सचु उरि धारि फिरि आवण जाणु न होइआ ॥

शाबादस्य माध्यमेन ते मृत्युं हन्ति, सच्चिदानन्दं च स्वहृदयस्य अन्तः निक्षिपन्ति; तेषां पुनः आगन्तुं गन्तुं च न प्रयोजनं भविष्यति।

ਸਚਾ ਸਾਹਿਬੁ ਸਚੀ ਨਾਈ ਵੇਖੈ ਨਦਰਿ ਨਿਹਾਲੇ ॥
सचा साहिबु सची नाई वेखै नदरि निहाले ॥

सत्यं प्रभुः गुरुः सत्यं च तस्य नाम; तस्य कृपादृष्टिः प्रदातुं मुग्धः भवति।

ਰੋਵਹਿ ਪਿਰਹੁ ਵਿਛੁੰਨੀਆ ਮੈ ਪਿਰੁ ਸਚੜਾ ਹੈ ਸਦਾ ਨਾਲੇ ॥੧॥
रोवहि पिरहु विछुंनीआ मै पिरु सचड़ा है सदा नाले ॥१॥

ये स्वप्रियपतिना विरक्ताः रोदन्ति विलपन्ति च, किन्तु मम सच्चा पतिः प्रभुः मया सह सर्वदा अस्ति। ||१||

ਪ੍ਰਭੁ ਮੇਰਾ ਸਾਹਿਬੁ ਸਭ ਦੂ ਊਚਾ ਹੈ ਕਿਵ ਮਿਲਾਂ ਪ੍ਰੀਤਮ ਪਿਆਰੇ ॥
प्रभु मेरा साहिबु सभ दू ऊचा है किव मिलां प्रीतम पिआरे ॥

ईश्वरः मम प्रभुः गुरुः च सर्वेभ्यः सर्वोच्चः अस्ति; कथं मम प्रियं प्रियं मिलितुं शक्नोमि?

ਸਤਿਗੁਰਿ ਮੇਲੀ ਤਾਂ ਸਹਜਿ ਮਿਲੀ ਪਿਰੁ ਰਾਖਿਆ ਉਰ ਧਾਰੇ ॥
सतिगुरि मेली तां सहजि मिली पिरु राखिआ उर धारे ॥

यदा सच्चः गुरुः मां एकीकृतवान्, तदा अहं स्वाभाविकतया मम पतिनाथेन सह एकीकृतः अभवम्, अधुना, अहं तं हृदयेन संबद्धं धारयामि।

ਸਦਾ ਉਰ ਧਾਰੇ ਨੇਹੁ ਨਾਲਿ ਪਿਆਰੇ ਸਤਿਗੁਰ ਤੇ ਪਿਰੁ ਦਿਸੈ ॥
सदा उर धारे नेहु नालि पिआरे सतिगुर ते पिरु दिसै ॥

अहं नित्यं, प्रेम्णा हृदये मम प्रियं पोषयामि; सत्यगुरुद्वारा अहं मम प्रियं पश्यामि।

ਮਾਇਆ ਮੋਹ ਕਾ ਕਚਾ ਚੋਲਾ ਤਿਤੁ ਪੈਧੈ ਪਗੁ ਖਿਸੈ ॥
माइआ मोह का कचा चोला तितु पैधै पगु खिसै ॥

मायायाः प्रेमस्य वस्त्रं मिथ्या अस्ति; धारयन् स्खलति, पादं च नष्टं भवति ।

ਪਿਰ ਰੰਗਿ ਰਾਤਾ ਸੋ ਸਚਾ ਚੋਲਾ ਤਿਤੁ ਪੈਧੈ ਤਿਖਾ ਨਿਵਾਰੇ ॥
पिर रंगि राता सो सचा चोला तितु पैधै तिखा निवारे ॥

सः वस्त्रः सत्यः, यः मम प्रियस्य प्रेम्णः वर्णेन रञ्जितः अस्ति; धारयन् मम अन्तः तृष्णा शाम्यति।

ਪ੍ਰਭੁ ਮੇਰਾ ਸਾਹਿਬੁ ਸਭ ਦੂ ਊਚਾ ਹੈ ਕਿਉ ਮਿਲਾ ਪ੍ਰੀਤਮ ਪਿਆਰੇ ॥੨॥
प्रभु मेरा साहिबु सभ दू ऊचा है किउ मिला प्रीतम पिआरे ॥२॥

ईश्वरः मम प्रभुः गुरुः च सर्वेभ्यः सर्वोच्चः अस्ति; कथं मम प्रियं प्रियं मिलितुं शक्नोमि? ||२||

ਮੈ ਪ੍ਰਭੁ ਸਚੁ ਪਛਾਣਿਆ ਹੋਰ ਭੂਲੀ ਅਵਗਣਿਆਰੇ ॥
मै प्रभु सचु पछाणिआ होर भूली अवगणिआरे ॥

मया मम सच्चिदानन्देश्वरः अवगतः, अन्ये तु व्यर्थाः भ्रष्टाः।

ਮੈ ਸਦਾ ਰਾਵੇ ਪਿਰੁ ਆਪਣਾ ਸਚੜੈ ਸਬਦਿ ਵੀਚਾਰੇ ॥
मै सदा रावे पिरु आपणा सचड़ै सबदि वीचारे ॥

अहं नित्यं मम प्रियं पतिं भगवन्तं निवसति, शबदस्य सत्यं वचनं च चिन्तयामि।

ਸਚੈ ਸਬਦਿ ਵੀਚਾਰੇ ਰੰਗਿ ਰਾਤੀ ਨਾਰੇ ਮਿਲਿ ਸਤਿਗੁਰ ਪ੍ਰੀਤਮੁ ਪਾਇਆ ॥
सचै सबदि वीचारे रंगि राती नारे मिलि सतिगुर प्रीतमु पाइआ ॥

वधूः सत्यं शबदं चिन्तयति, तस्य प्रेम्णा ओतप्रोता च भवति; सा सत्यगुरुं मिलति, प्रियं च विन्दति।

ਅੰਤਰਿ ਰੰਗਿ ਰਾਤੀ ਸਹਜੇ ਮਾਤੀ ਗਇਆ ਦੁਸਮਨੁ ਦੂਖੁ ਸਬਾਇਆ ॥
अंतरि रंगि राती सहजे माती गइआ दुसमनु दूखु सबाइआ ॥

अन्तः सा तस्य प्रेम्णा ओतप्रोता, आनन्देन मत्तः च अस्ति; तस्याः शत्रवः दुःखानि च सर्वे अपहृताः भवन्ति।

ਅਪਨੇ ਗੁਰ ਕੰਉ ਤਨੁ ਮਨੁ ਦੀਜੈ ਤਾਂ ਮਨੁ ਭੀਜੈ ਤ੍ਰਿਸਨਾ ਦੂਖ ਨਿਵਾਰੇ ॥
अपने गुर कंउ तनु मनु दीजै तां मनु भीजै त्रिसना दूख निवारे ॥

देहात्मानं गुरुं समर्पय ततः सुखी भविष्यसि; तव तृष्णा, पीडा च हरिता भविष्यति।

ਮੈ ਪਿਰੁ ਸਚੁ ਪਛਾਣਿਆ ਹੋਰ ਭੂਲੀ ਅਵਗਣਿਆਰੇ ॥੩॥
मै पिरु सचु पछाणिआ होर भूली अवगणिआरे ॥३॥

मया मम सच्चिदानन्देश्वरः अवगतः, अन्ये तु व्यर्थाः भ्रष्टाः। ||३||

ਸਚੜੈ ਆਪਿ ਜਗਤੁ ਉਪਾਇਆ ਗੁਰ ਬਿਨੁ ਘੋਰ ਅੰਧਾਰੋ ॥
सचड़ै आपि जगतु उपाइआ गुर बिनु घोर अंधारो ॥

सत्येश्वरः एव जगत् निर्मितवान्; गुरुं विना केवलं पिच अन्धकारः एव भवति।

ਆਪਿ ਮਿਲਾਏ ਆਪਿ ਮਿਲੈ ਆਪੇ ਦੇਇ ਪਿਆਰੋ ॥
आपि मिलाए आपि मिलै आपे देइ पिआरो ॥

सः एव एकीकृत्य अस्मान् स्वेन सह एकीकरणं करोति; सः स्वयमेव अस्मान् स्वस्य प्रेम्णा आशीर्वादं ददाति।

ਆਪੇ ਦੇਇ ਪਿਆਰੋ ਸਹਜਿ ਵਾਪਾਰੋ ਗੁਰਮੁਖਿ ਜਨਮੁ ਸਵਾਰੇ ॥
आपे देइ पिआरो सहजि वापारो गुरमुखि जनमु सवारे ॥

सः स्वयमेव अस्मान् स्वस्य प्रेम्णा आशीर्वादं ददाति, आकाशशान्तिं च करोति; गुरमुखस्य जीवनं सुधारितं भवति।

ਧਨੁ ਜਗ ਮਹਿ ਆਇਆ ਆਪੁ ਗਵਾਇਆ ਦਰਿ ਸਾਚੈ ਸਚਿਆਰੋ ॥
धनु जग महि आइआ आपु गवाइआ दरि साचै सचिआरो ॥

तस्य जगति आगमनं धन्यम्; सः स्वस्य आत्मनः अभिमानं निर्वासयति, सच्चिदानन्दस्य न्यायालये च सत्यत्वेन प्रशंसितः भवति।

ਗਿਆਨਿ ਰਤਨਿ ਘਟਿ ਚਾਨਣੁ ਹੋਆ ਨਾਨਕ ਨਾਮ ਪਿਆਰੋ ॥
गिआनि रतनि घटि चानणु होआ नानक नाम पिआरो ॥

अध्यात्मप्रज्ञारत्नस्य ज्योतिः तस्य हृदयस्य अन्तः प्रकाशते नानक, सः नाम भगवतः नाम प्रेम्णा करोति।

ਸਚੜੈ ਆਪਿ ਜਗਤੁ ਉਪਾਇਆ ਗੁਰ ਬਿਨੁ ਘੋਰ ਅੰਧਾਰੋ ॥੪॥੩॥
सचड़ै आपि जगतु उपाइआ गुर बिनु घोर अंधारो ॥४॥३॥

सत्येश्वरः एव जगत् निर्मितवान्; गुरुं विना केवलं पिच अन्धकारः एव भवति। ||४||३||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਇਹੁ ਸਰੀਰੁ ਜਜਰੀ ਹੈ ਇਸ ਨੋ ਜਰੁ ਪਹੁਚੈ ਆਏ ॥
इहु सरीरु जजरी है इस नो जरु पहुचै आए ॥

अयं शरीरः दुर्बलः अस्ति; जरा तत् अतिक्रमयति।

ਗੁਰਿ ਰਾਖੇ ਸੇ ਉਬਰੇ ਹੋਰੁ ਮਰਿ ਜੰਮੈ ਆਵੈ ਜਾਏ ॥
गुरि राखे से उबरे होरु मरि जंमै आवै जाए ॥

ये गुरुणा रक्षिताः त्राता भवन्ति, अन्ये तु पुनर्जन्मार्थं म्रियन्ते; ते आगच्छन्ति गच्छन्ति च निरन्तरं कुर्वन्ति।

ਹੋਰਿ ਮਰਿ ਜੰਮਹਿ ਆਵਹਿ ਜਾਵਹਿ ਅੰਤਿ ਗਏ ਪਛੁਤਾਵਹਿ ਬਿਨੁ ਨਾਵੈ ਸੁਖੁ ਨ ਹੋਈ ॥
होरि मरि जंमहि आवहि जावहि अंति गए पछुतावहि बिनु नावै सुखु न होई ॥

अन्ये म्रियन्ते, पुनर्जन्मं कर्तुं; आगच्छन्तः गच्छन्ति च, अन्ते च पश्चात्तापेन गच्छन्ति। नाम विना शान्तिः नास्ति।

ਐਥੈ ਕਮਾਵੈ ਸੋ ਫਲੁ ਪਾਵੈ ਮਨਮੁਖਿ ਹੈ ਪਤਿ ਖੋਈ ॥
ऐथै कमावै सो फलु पावै मनमुखि है पति खोई ॥

यथा अत्र कर्म करोति तथा फलं लभते; स्वेच्छा मनमुखः मानं नष्टं करोति।

ਜਮ ਪੁਰਿ ਘੋਰ ਅੰਧਾਰੁ ਮਹਾ ਗੁਬਾਰੁ ਨਾ ਤਿਥੈ ਭੈਣ ਨ ਭਾਈ ॥
जम पुरि घोर अंधारु महा गुबारु ना तिथै भैण न भाई ॥

मृत्युनगरे अन्धकारः, विशालाः रजःमेघाः च सन्ति; न भगिनी न भ्राता तत्र अस्ति।

ਇਹੁ ਸਰੀਰੁ ਜਜਰੀ ਹੈ ਇਸ ਨੋ ਜਰੁ ਪਹੁਚੈ ਆਈ ॥੧॥
इहु सरीरु जजरी है इस नो जरु पहुचै आई ॥१॥

अयं शरीरः दुर्बलः अस्ति; जरा तत् अतिक्रमयति। ||१||

ਕਾਇਆ ਕੰਚਨੁ ਤਾਂ ਥੀਐ ਜਾਂ ਸਤਿਗੁਰੁ ਲਏ ਮਿਲਾਏ ॥
काइआ कंचनु तां थीऐ जां सतिगुरु लए मिलाए ॥

शरीरं हिरण्यमिव भवति, यदा सच्चः गुरुः स्वयमेव एकं संयोजयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430