श्री गुरु ग्रन्थ साहिबः

पुटः - 1302


ਬਿਸਮ ਬਿਸਮ ਬਿਸਮ ਹੀ ਭਈ ਹੈ ਲਾਲ ਗੁਲਾਲ ਰੰਗਾਰੈ ॥
बिसम बिसम बिसम ही भई है लाल गुलाल रंगारै ॥

आश्चर्य-विस्मय-आहत-विस्मय-विस्मितः, मम प्रियस्य गहन-किरमिष-वर्णेन रञ्जितः अस्मि।

ਕਹੁ ਨਾਨਕ ਸੰਤਨ ਰਸੁ ਆਈ ਹੈ ਜਿਉ ਚਾਖਿ ਗੂੰਗਾ ਮੁਸਕਾਰੈ ॥੨॥੧॥੨੦॥
कहु नानक संतन रसु आई है जिउ चाखि गूंगा मुसकारै ॥२॥१॥२०॥

नानकः वदति, सन्तः अस्य उदात्ततत्त्वस्य आस्वादं कुर्वन्ति, मूकः इव, यः मधुरं मिष्टान्नस्य स्वादनं करोति, परन्तु केवलं स्मितं करोति। ||२||१||२०||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਨ ਜਾਨੀ ਸੰਤਨ ਪ੍ਰਭ ਬਿਨੁ ਆਨ ॥
न जानी संतन प्रभ बिनु आन ॥

सन्ताः ईश्वरं विहाय अन्यं न जानन्ति।

ਊਚ ਨੀਚ ਸਭ ਪੇਖਿ ਸਮਾਨੋ ਮੁਖਿ ਬਕਨੋ ਮਨਿ ਮਾਨ ॥੧॥ ਰਹਾਉ ॥
ऊच नीच सभ पेखि समानो मुखि बकनो मनि मान ॥१॥ रहाउ ॥

ते सर्वान् समानरूपेण पश्यन्ति, उच्चान् नीचान् च; मुखेन तं वदन्ति, मनसा च तं सम्मानयन्ति। ||१||विराम||

ਘਟਿ ਘਟਿ ਪੂਰਿ ਰਹੇ ਸੁਖ ਸਾਗਰ ਭੈ ਭੰਜਨ ਮੇਰੇ ਪ੍ਰਾਨ ॥
घटि घटि पूरि रहे सुख सागर भै भंजन मेरे प्रान ॥

सः प्रत्येकं हृदयं व्याप्तः व्याप्तः च अस्ति; स शान्तिसागरः भयनाशकः | स मम प्राणा - प्राणः प्राणः ।

ਮਨਹਿ ਪ੍ਰਗਾਸੁ ਭਇਓ ਭ੍ਰਮੁ ਨਾਸਿਓ ਮੰਤ੍ਰੁ ਦੀਓ ਗੁਰ ਕਾਨ ॥੧॥
मनहि प्रगासु भइओ भ्रमु नासिओ मंत्रु दीओ गुर कान ॥१॥

मम मनः प्रबुद्धः, मम संशयः च निवृत्तः, यदा गुरुः मम कर्णयोः स्वमन्त्रं कुहूकुहू कृतवान्। ||१||

ਕਰਤ ਰਹੇ ਕ੍ਰਤਗੵ ਕਰੁਣਾ ਮੈ ਅੰਤਰਜਾਮੀ ਗੵਿਾਨ ॥
करत रहे क्रतग्य करुणा मै अंतरजामी ग्यिान ॥

सः सर्वशक्तिमान् दयासागरः सर्वज्ञः हृदयान्वेषकः।

ਆਠ ਪਹਰ ਨਾਨਕ ਜਸੁ ਗਾਵੈ ਮਾਂਗਨ ਕਉ ਹਰਿ ਦਾਨ ॥੨॥੨॥੨੧॥
आठ पहर नानक जसु गावै मांगन कउ हरि दान ॥२॥२॥२१॥

चतुर्विंशतिघण्टाः दिने नानकः स्वस्य स्तुतिं गायति, भगवतः दानं याचते च। ||२||२||२१||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਕਹਨ ਕਹਾਵਨ ਕਉ ਕਈ ਕੇਤੈ ॥
कहन कहावन कउ कई केतै ॥

बहवः ईश्वरस्य विषये वदन्ति, वदन्ति च।

ਐਸੋ ਜਨੁ ਬਿਰਲੋ ਹੈ ਸੇਵਕੁ ਜੋ ਤਤ ਜੋਗ ਕਉ ਬੇਤੈ ॥੧॥ ਰਹਾਉ ॥
ऐसो जनु बिरलो है सेवकु जो तत जोग कउ बेतै ॥१॥ रहाउ ॥

योगसारं तु यः विज्ञास्यति - तादृशः विनयशीलः भृत्यः सुदुर्लभः||१||विरामः||

ਦੁਖੁ ਨਾਹੀ ਸਭੁ ਸੁਖੁ ਹੀ ਹੈ ਰੇ ਏਕੈ ਏਕੀ ਨੇਤੈ ॥
दुखु नाही सभु सुखु ही है रे एकै एकी नेतै ॥

तस्य कोऽपि वेदना नास्ति - सः सर्वथा शान्तिं प्राप्नोति। चक्षुषा सः केवलमेकेश्वरं पश्यति।

ਬੁਰਾ ਨਹੀ ਸਭੁ ਭਲਾ ਹੀ ਹੈ ਰੇ ਹਾਰ ਨਹੀ ਸਭ ਜੇਤੈ ॥੧॥
बुरा नही सभु भला ही है रे हार नही सभ जेतै ॥१॥

तस्य कश्चित् दुष्टः न दृश्यते - सर्वे भद्राः। न पराजयः - सः सर्वथा विजयी अस्ति। ||१||

ਸੋਗੁ ਨਾਹੀ ਸਦਾ ਹਰਖੀ ਹੈ ਰੇ ਛੋਡਿ ਨਾਹੀ ਕਿਛੁ ਲੇਤੈ ॥
सोगु नाही सदा हरखी है रे छोडि नाही किछु लेतै ॥

सः कदापि दुःखे न भवति - सः सर्वदा सुखी भवति; किन्तु एतत् त्यजति, किमपि न गृह्णाति।

ਕਹੁ ਨਾਨਕ ਜਨੁ ਹਰਿ ਹਰਿ ਹਰਿ ਹੈ ਕਤ ਆਵੈ ਕਤ ਰਮਤੈ ॥੨॥੩॥੨੨॥
कहु नानक जनु हरि हरि हरि है कत आवै कत रमतै ॥२॥३॥२२॥

वदति नानकः भगवतः विनयः सेवकः स्वयं प्रभुः हरः हरः; पुनर्जन्मनि न आगच्छति गच्छति च। ||२||३||२२||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਹੀਏ ਕੋ ਪ੍ਰੀਤਮੁ ਬਿਸਰਿ ਨ ਜਾਇ ॥
हीए को प्रीतमु बिसरि न जाइ ॥

प्रार्थयामि यत् मम हृदयं मम प्रियं कदापि न विस्मरतु।

ਤਨ ਮਨ ਗਲਤ ਭਏ ਤਿਹ ਸੰਗੇ ਮੋਹਨੀ ਮੋਹਿ ਰਹੀ ਮੋਰੀ ਮਾਇ ॥੧॥ ਰਹਾਉ ॥
तन मन गलत भए तिह संगे मोहनी मोहि रही मोरी माइ ॥१॥ रहाउ ॥

तेन सह मे शरीरं मनः च प्रलोभयति मातः प्रलोभयति मातः । ||१||विराम||

ਜੈ ਜੈ ਪਹਿ ਕਹਉ ਬ੍ਰਿਥਾ ਹਉ ਅਪੁਨੀ ਤੇਊ ਤੇਊ ਗਹੇ ਰਹੇ ਅਟਕਾਇ ॥
जै जै पहि कहउ ब्रिथा हउ अपुनी तेऊ तेऊ गहे रहे अटकाइ ॥

येभ्यः अहं मम दुःखं कुण्ठां च वदामि - ते एव गृहीताः अटन्ति च।

ਅਨਿਕ ਭਾਂਤਿ ਕੀ ਏਕੈ ਜਾਲੀ ਤਾ ਕੀ ਗੰਠਿ ਨਹੀ ਛੋਰਾਇ ॥੧॥
अनिक भांति की एकै जाली ता की गंठि नही छोराइ ॥१॥

सर्वविधरूपेण माया जालं क्षिप्तवती अस्ति; ग्रन्थिः शिथिलः कर्तुं न शक्यते। ||१||

ਫਿਰਤ ਫਿਰਤ ਨਾਨਕ ਦਾਸੁ ਆਇਓ ਸੰਤਨ ਹੀ ਸਰਨਾਇ ॥
फिरत फिरत नानक दासु आइओ संतन ही सरनाइ ॥

भ्रमन् भ्रमन् च दास नानकः सन्तानाम् अभयारण्यम् आगतः।

ਕਾਟੇ ਅਗਿਆਨ ਭਰਮ ਮੋਹ ਮਾਇਆ ਲੀਓ ਕੰਠਿ ਲਗਾਇ ॥੨॥੪॥੨੩॥
काटे अगिआन भरम मोह माइआ लीओ कंठि लगाइ ॥२॥४॥२३॥

अज्ञानस्य, संशयस्य, भावात्मकसङ्गस्य, मायाप्रेमस्य च बन्धनानि छिन्नानि सन्ति; ईश्वरः मां स्वस्य आलिंगने निकटतया आलिंगयति। ||२||४||२३||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਆਨਦ ਰੰਗ ਬਿਨੋਦ ਹਮਾਰੈ ॥
आनद रंग बिनोद हमारै ॥

मम गृहं आनन्देन, आनन्देन, आनन्देन च परिपूर्णम् अस्ति।

ਨਾਮੋ ਗਾਵਨੁ ਨਾਮੁ ਧਿਆਵਨੁ ਨਾਮੁ ਹਮਾਰੇ ਪ੍ਰਾਨ ਅਧਾਰੈ ॥੧॥ ਰਹਾਉ ॥
नामो गावनु नामु धिआवनु नामु हमारे प्रान अधारै ॥१॥ रहाउ ॥

नाम गायामि, नाम ध्यायामि च। नाम मम प्राणश्वासस्य आश्रयः अस्ति। ||१||विराम||

ਨਾਮੋ ਗਿਆਨੁ ਨਾਮੁ ਇਸਨਾਨਾ ਹਰਿ ਨਾਮੁ ਹਮਾਰੇ ਕਾਰਜ ਸਵਾਰੈ ॥
नामो गिआनु नामु इसनाना हरि नामु हमारे कारज सवारै ॥

नाम आध्यात्मिकं प्रज्ञा, नाम मम शुद्धिकरणं स्नानम्। नाम मम सर्वेषां कार्याणां समाधानं करोति।

ਹਰਿ ਨਾਮੋ ਸੋਭਾ ਨਾਮੁ ਬਡਾਈ ਭਉਜਲੁ ਬਿਖਮੁ ਨਾਮੁ ਹਰਿ ਤਾਰੈ ॥੧॥
हरि नामो सोभा नामु बडाई भउजलु बिखमु नामु हरि तारै ॥१॥

नाम भगवतः नाम गौरवपूर्णं भव्यता; नाम गौरवपूर्णं महत्त्वम् अस्ति। भगवतः नाम मां भयङ्करं जगत्-सागरं पारं वहति। ||१||

ਅਗਮ ਪਦਾਰਥ ਲਾਲ ਅਮੋਲਾ ਭਇਓ ਪਰਾਪਤਿ ਗੁਰ ਚਰਨਾਰੈ ॥
अगम पदारथ लाल अमोला भइओ परापति गुर चरनारै ॥

अगाहं निधिं, अमूल्यरत्नम् - मया प्राप्तं, गुरुचरणद्वारा।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਭਏ ਕ੍ਰਿਪਾਲਾ ਮਗਨ ਭਏ ਹੀਅਰੈ ਦਰਸਾਰੈ ॥੨॥੫॥੨੪॥
कहु नानक प्रभ भए क्रिपाला मगन भए हीअरै दरसारै ॥२॥५॥२४॥

कथयति नानकः, ईश्वरः दयालुः अभवत्; तस्य दर्शनस्य भगवद्दर्शनेन मम हृदयं मत्तम् अस्ति। ||२||५||२४||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਸਾਜਨ ਮੀਤ ਸੁਆਮੀ ਨੇਰੋ ॥
साजन मीत सुआमी नेरो ॥

मित्रं मम परममित्रं प्रभुः गुरुः समीपे अस्ति।

ਪੇਖਤ ਸੁਨਤ ਸਭਨ ਕੈ ਸੰਗੇ ਥੋਰੈ ਕਾਜ ਬੁਰੋ ਕਹ ਫੇਰੋ ॥੧॥ ਰਹਾਉ ॥
पेखत सुनत सभन कै संगे थोरै काज बुरो कह फेरो ॥१॥ रहाउ ॥

सर्वं पश्यति शृणोति च; सः सर्वैः सह अस्ति। एतावता अल्पकालं यावत् अत्र असि - किमर्थं दुष्कृतं करोषि ? ||१||विराम||

ਨਾਮ ਬਿਨਾ ਜੇਤੋ ਲਪਟਾਇਓ ਕਛੂ ਨਹੀ ਨਾਹੀ ਕਛੁ ਤੇਰੋ ॥
नाम बिना जेतो लपटाइओ कछू नही नाही कछु तेरो ॥

नाम व्यतिरिक्तं यत्किमपि त्वं सम्बद्धः असि तत् किमपि न - किमपि तव नास्ति।

ਆਗੈ ਦ੍ਰਿਸਟਿ ਆਵਤ ਸਭ ਪਰਗਟ ਈਹਾ ਮੋਹਿਓ ਭਰਮ ਅੰਧੇਰੋ ॥੧॥
आगै द्रिसटि आवत सभ परगट ईहा मोहिओ भरम अंधेरो ॥१॥

इतः परं भवतः दृष्टिः सर्वं प्रकाशितं भवति; लोके तु सर्वे संशयस्य तमः प्रलोभ्यन्ते। ||१||

ਅਟਕਿਓ ਸੁਤ ਬਨਿਤਾ ਸੰਗ ਮਾਇਆ ਦੇਵਨਹਾਰੁ ਦਾਤਾਰੁ ਬਿਸੇਰੋ ॥
अटकिओ सुत बनिता संग माइआ देवनहारु दातारु बिसेरो ॥

जना मायां गृह्यन्ते सन्तानपत्न्यासक्ताः | ते विस्मृतवन्तः महान् उदारदाता।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430