आश्चर्य-विस्मय-आहत-विस्मय-विस्मितः, मम प्रियस्य गहन-किरमिष-वर्णेन रञ्जितः अस्मि।
नानकः वदति, सन्तः अस्य उदात्ततत्त्वस्य आस्वादं कुर्वन्ति, मूकः इव, यः मधुरं मिष्टान्नस्य स्वादनं करोति, परन्तु केवलं स्मितं करोति। ||२||१||२०||
कानरा, पञ्चम मेहलः १.
सन्ताः ईश्वरं विहाय अन्यं न जानन्ति।
ते सर्वान् समानरूपेण पश्यन्ति, उच्चान् नीचान् च; मुखेन तं वदन्ति, मनसा च तं सम्मानयन्ति। ||१||विराम||
सः प्रत्येकं हृदयं व्याप्तः व्याप्तः च अस्ति; स शान्तिसागरः भयनाशकः | स मम प्राणा - प्राणः प्राणः ।
मम मनः प्रबुद्धः, मम संशयः च निवृत्तः, यदा गुरुः मम कर्णयोः स्वमन्त्रं कुहूकुहू कृतवान्। ||१||
सः सर्वशक्तिमान् दयासागरः सर्वज्ञः हृदयान्वेषकः।
चतुर्विंशतिघण्टाः दिने नानकः स्वस्य स्तुतिं गायति, भगवतः दानं याचते च। ||२||२||२१||
कानरा, पञ्चम मेहलः १.
बहवः ईश्वरस्य विषये वदन्ति, वदन्ति च।
योगसारं तु यः विज्ञास्यति - तादृशः विनयशीलः भृत्यः सुदुर्लभः||१||विरामः||
तस्य कोऽपि वेदना नास्ति - सः सर्वथा शान्तिं प्राप्नोति। चक्षुषा सः केवलमेकेश्वरं पश्यति।
तस्य कश्चित् दुष्टः न दृश्यते - सर्वे भद्राः। न पराजयः - सः सर्वथा विजयी अस्ति। ||१||
सः कदापि दुःखे न भवति - सः सर्वदा सुखी भवति; किन्तु एतत् त्यजति, किमपि न गृह्णाति।
वदति नानकः भगवतः विनयः सेवकः स्वयं प्रभुः हरः हरः; पुनर्जन्मनि न आगच्छति गच्छति च। ||२||३||२२||
कानरा, पञ्चम मेहलः १.
प्रार्थयामि यत् मम हृदयं मम प्रियं कदापि न विस्मरतु।
तेन सह मे शरीरं मनः च प्रलोभयति मातः प्रलोभयति मातः । ||१||विराम||
येभ्यः अहं मम दुःखं कुण्ठां च वदामि - ते एव गृहीताः अटन्ति च।
सर्वविधरूपेण माया जालं क्षिप्तवती अस्ति; ग्रन्थिः शिथिलः कर्तुं न शक्यते। ||१||
भ्रमन् भ्रमन् च दास नानकः सन्तानाम् अभयारण्यम् आगतः।
अज्ञानस्य, संशयस्य, भावात्मकसङ्गस्य, मायाप्रेमस्य च बन्धनानि छिन्नानि सन्ति; ईश्वरः मां स्वस्य आलिंगने निकटतया आलिंगयति। ||२||४||२३||
कानरा, पञ्चम मेहलः १.
मम गृहं आनन्देन, आनन्देन, आनन्देन च परिपूर्णम् अस्ति।
नाम गायामि, नाम ध्यायामि च। नाम मम प्राणश्वासस्य आश्रयः अस्ति। ||१||विराम||
नाम आध्यात्मिकं प्रज्ञा, नाम मम शुद्धिकरणं स्नानम्। नाम मम सर्वेषां कार्याणां समाधानं करोति।
नाम भगवतः नाम गौरवपूर्णं भव्यता; नाम गौरवपूर्णं महत्त्वम् अस्ति। भगवतः नाम मां भयङ्करं जगत्-सागरं पारं वहति। ||१||
अगाहं निधिं, अमूल्यरत्नम् - मया प्राप्तं, गुरुचरणद्वारा।
कथयति नानकः, ईश्वरः दयालुः अभवत्; तस्य दर्शनस्य भगवद्दर्शनेन मम हृदयं मत्तम् अस्ति। ||२||५||२४||
कानरा, पञ्चम मेहलः १.
मित्रं मम परममित्रं प्रभुः गुरुः समीपे अस्ति।
सर्वं पश्यति शृणोति च; सः सर्वैः सह अस्ति। एतावता अल्पकालं यावत् अत्र असि - किमर्थं दुष्कृतं करोषि ? ||१||विराम||
नाम व्यतिरिक्तं यत्किमपि त्वं सम्बद्धः असि तत् किमपि न - किमपि तव नास्ति।
इतः परं भवतः दृष्टिः सर्वं प्रकाशितं भवति; लोके तु सर्वे संशयस्य तमः प्रलोभ्यन्ते। ||१||
जना मायां गृह्यन्ते सन्तानपत्न्यासक्ताः | ते विस्मृतवन्तः महान् उदारदाता।