श्री गुरु ग्रन्थ साहिबः

पुटः - 441


ਧਾਵਤੁ ਥੰਮਿੑਆ ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਦਸਵਾ ਦੁਆਰੁ ਪਾਇਆ ॥
धावतु थंमिआ सतिगुरि मिलिऐ दसवा दुआरु पाइआ ॥

बहिर्मुखः, भ्रमणशीलः आत्मा, सत्यगुरुं मिलित्वा दशमद्वारं उद्घाटयति।

ਤਿਥੈ ਅੰਮ੍ਰਿਤ ਭੋਜਨੁ ਸਹਜ ਧੁਨਿ ਉਪਜੈ ਜਿਤੁ ਸਬਦਿ ਜਗਤੁ ਥੰਮਿੑ ਰਹਾਇਆ ॥
तिथै अंम्रित भोजनु सहज धुनि उपजै जितु सबदि जगतु थंमि रहाइआ ॥

तत्र अम्ब्रोसियल अमृतं भोजनं भवति, आकाशीयसङ्गीतं च प्रतिध्वन्यते; शब्दस्य सङ्गीतेन जगत् मन्त्रबद्धं भवति।

ਤਹ ਅਨੇਕ ਵਾਜੇ ਸਦਾ ਅਨਦੁ ਹੈ ਸਚੇ ਰਹਿਆ ਸਮਾਏ ॥
तह अनेक वाजे सदा अनदु है सचे रहिआ समाए ॥

अप्रहतरागस्य अनेकाः तनावाः तत्र प्रतिध्वनन्ति, यथा सत्ये विलीयते।

ਇਉ ਕਹੈ ਨਾਨਕੁ ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਧਾਵਤੁ ਥੰਮਿੑਆ ਨਿਜ ਘਰਿ ਵਸਿਆ ਆਏ ॥੪॥
इउ कहै नानकु सतिगुरि मिलिऐ धावतु थंमिआ निज घरि वसिआ आए ॥४॥

एवं वदति नानकः-सत्यगुरुसमागमात् भ्रमात्मा स्थिरः भवति, स्वस्य आत्मनः गृहे वसितुं आगच्छति। ||४||

ਮਨ ਤੂੰ ਜੋਤਿ ਸਰੂਪੁ ਹੈ ਆਪਣਾ ਮੂਲੁ ਪਛਾਣੁ ॥
मन तूं जोति सरूपु है आपणा मूलु पछाणु ॥

हे मम मनसि दिव्यज्योतिमूर्तिः - स्वोत्पत्तिं विजानीहि।

ਮਨ ਹਰਿ ਜੀ ਤੇਰੈ ਨਾਲਿ ਹੈ ਗੁਰਮਤੀ ਰੰਗੁ ਮਾਣੁ ॥
मन हरि जी तेरै नालि है गुरमती रंगु माणु ॥

हे मम मनसि प्रियेश्वरः त्वया सह अस्ति; गुरुशिक्षाणां माध्यमेन तस्य प्रेम्णः आनन्दं लभत।

ਮੂਲੁ ਪਛਾਣਹਿ ਤਾਂ ਸਹੁ ਜਾਣਹਿ ਮਰਣ ਜੀਵਣ ਕੀ ਸੋਝੀ ਹੋਈ ॥
मूलु पछाणहि तां सहु जाणहि मरण जीवण की सोझी होई ॥

स्वोत्पत्तिं स्वीकुरु ततः त्वं पतिं भगवन्तं ज्ञास्यसि, तथा मृत्युं जन्म च अवगच्छ।

ਗੁਰਪਰਸਾਦੀ ਏਕੋ ਜਾਣਹਿ ਤਾਂ ਦੂਜਾ ਭਾਉ ਨ ਹੋਈ ॥
गुरपरसादी एको जाणहि तां दूजा भाउ न होई ॥

गुरुप्रसादेन एकं विद्धि; तदा, त्वं अन्यं कञ्चित् प्रेम न करिष्यसि।

ਮਨਿ ਸਾਂਤਿ ਆਈ ਵਜੀ ਵਧਾਈ ਤਾ ਹੋਆ ਪਰਵਾਣੁ ॥
मनि सांति आई वजी वधाई ता होआ परवाणु ॥

मनसि शान्तिः आगच्छति, आनन्दः च प्रतिध्वन्यते; तदा, त्वं प्रशंसितः भविष्यसि।

ਇਉ ਕਹੈ ਨਾਨਕੁ ਮਨ ਤੂੰ ਜੋਤਿ ਸਰੂਪੁ ਹੈ ਅਪਣਾ ਮੂਲੁ ਪਛਾਣੁ ॥੫॥
इउ कहै नानकु मन तूं जोति सरूपु है अपणा मूलु पछाणु ॥५॥

एवं वदति नानक- हे मम मनसि प्रकाशमानस्य प्रतिबिम्ब एव; स्वस्य आत्मनः यथार्थं उत्पत्तिं ज्ञातव्यम्। ||५||

ਮਨ ਤੂੰ ਗਾਰਬਿ ਅਟਿਆ ਗਾਰਬਿ ਲਦਿਆ ਜਾਹਿ ॥
मन तूं गारबि अटिआ गारबि लदिआ जाहि ॥

हे मनसि त्वं तावत् अभिमानपूर्णः असि; अभिमानभारयुक्तः, त्वं गमिष्यसि।

ਮਾਇਆ ਮੋਹਣੀ ਮੋਹਿਆ ਫਿਰਿ ਫਿਰਿ ਜੂਨੀ ਭਵਾਹਿ ॥
माइआ मोहणी मोहिआ फिरि फिरि जूनी भवाहि ॥

मनोहरमाया त्वां मुग्धा, पुनः पुनः, पुनर्जन्मं च प्रलोभयति।

ਗਾਰਬਿ ਲਾਗਾ ਜਾਹਿ ਮੁਗਧ ਮਨ ਅੰਤਿ ਗਇਆ ਪਛੁਤਾਵਹੇ ॥
गारबि लागा जाहि मुगध मन अंति गइआ पछुतावहे ॥

अभिमानं लसन् गमिष्यसि मूढचित्त अन्ते पश्चात्तापं कृत्वा पश्चात्तापं करिष्यसि।

ਅਹੰਕਾਰੁ ਤਿਸਨਾ ਰੋਗੁ ਲਗਾ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਵਹੇ ॥
अहंकारु तिसना रोगु लगा बिरथा जनमु गवावहे ॥

अहङ्कारकामव्याधिभिः पीडितः वृथा प्राणान् अपव्ययसि ।

ਮਨਮੁਖ ਮੁਗਧ ਚੇਤਹਿ ਨਾਹੀ ਅਗੈ ਗਇਆ ਪਛੁਤਾਵਹੇ ॥
मनमुख मुगध चेतहि नाही अगै गइआ पछुतावहे ॥

मूर्खः स्वेच्छा मनमुखः भगवन्तं न स्मरति, पश्चात्तापं कृत्वा पश्चात्तापं करिष्यति।

ਇਉ ਕਹੈ ਨਾਨਕੁ ਮਨ ਤੂੰ ਗਾਰਬਿ ਅਟਿਆ ਗਾਰਬਿ ਲਦਿਆ ਜਾਵਹੇ ॥੬॥
इउ कहै नानकु मन तूं गारबि अटिआ गारबि लदिआ जावहे ॥६॥

एवं वदति नानक- हे मनसि, अभिमानपूर्णा असि; अभिमानभारयुक्तः, त्वं गमिष्यसि। ||६||

ਮਨ ਤੂੰ ਮਤ ਮਾਣੁ ਕਰਹਿ ਜਿ ਹਉ ਕਿਛੁ ਜਾਣਦਾ ਗੁਰਮੁਖਿ ਨਿਮਾਣਾ ਹੋਹੁ ॥
मन तूं मत माणु करहि जि हउ किछु जाणदा गुरमुखि निमाणा होहु ॥

हे मनः, मा तावत् आत्मनः गर्वः, यथा त्वं सर्वं जानासि; गुरमुखः विनयशीलः विनयशीलः च अस्ति।

ਅੰਤਰਿ ਅਗਿਆਨੁ ਹਉ ਬੁਧਿ ਹੈ ਸਚਿ ਸਬਦਿ ਮਲੁ ਖੋਹੁ ॥
अंतरि अगिआनु हउ बुधि है सचि सबदि मलु खोहु ॥

बुद्धेः अन्तः अविद्या अहङ्कारः च भवति; शबादस्य सत्यवचनेन एषा मलिनता प्रक्षाल्यते।

ਹੋਹੁ ਨਿਮਾਣਾ ਸਤਿਗੁਰੂ ਅਗੈ ਮਤ ਕਿਛੁ ਆਪੁ ਲਖਾਵਹੇ ॥
होहु निमाणा सतिगुरू अगै मत किछु आपु लखावहे ॥

अतः विनयशीलाः भव, सत्यगुरुं समर्पणं च कुर्वन्तु; अहङ्कारे स्वस्य तादात्म्यं मा संलग्नं कुरु।

ਆਪਣੈ ਅਹੰਕਾਰਿ ਜਗਤੁ ਜਲਿਆ ਮਤ ਤੂੰ ਆਪਣਾ ਆਪੁ ਗਵਾਵਹੇ ॥
आपणै अहंकारि जगतु जलिआ मत तूं आपणा आपु गवावहे ॥

अहङ्कारेण आत्मतादात्म्येन च जगत् भक्षितं भवति; एतत् पश्यतु, मा भूत् स्वस्य अपि आत्मनः हानिः भवति।

ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ਕਰਹਿ ਕਾਰ ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ਲਾਗਿ ਰਹੁ ॥
सतिगुर कै भाणै करहि कार सतिगुर कै भाणै लागि रहु ॥

सच्चे गुरुस्य मधुर इच्छां अनुसरणं कुरुत; तस्य मधुर इच्छायां आसक्ताः तिष्ठन्तु।

ਇਉ ਕਹੈ ਨਾਨਕੁ ਆਪੁ ਛਡਿ ਸੁਖ ਪਾਵਹਿ ਮਨ ਨਿਮਾਣਾ ਹੋਇ ਰਹੁ ॥੭॥
इउ कहै नानकु आपु छडि सुख पावहि मन निमाणा होइ रहु ॥७॥

इति नानकः - अहङ्कारं स्वाभिमानं च परित्यज्य शान्तिं प्राप्नुहि; भवतः मनः विनयेन तिष्ठतु। ||७||

ਧੰਨੁ ਸੁ ਵੇਲਾ ਜਿਤੁ ਮੈ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਸੋ ਸਹੁ ਚਿਤਿ ਆਇਆ ॥
धंनु सु वेला जितु मै सतिगुरु मिलिआ सो सहु चिति आइआ ॥

धन्यः सः समयः यदा अहं सत्यगुरुं मिलितवान्, मम पतिः प्रभुः मम चेतने आगतः।

ਮਹਾ ਅਨੰਦੁ ਸਹਜੁ ਭਇਆ ਮਨਿ ਤਨਿ ਸੁਖੁ ਪਾਇਆ ॥
महा अनंदु सहजु भइआ मनि तनि सुखु पाइआ ॥

अहं तावत् अतीव आनन्दितः अभवम्, मम मनः शरीरं च तादृशं स्वाभाविकं शान्तिं प्राप्नोत् ।

ਸੋ ਸਹੁ ਚਿਤਿ ਆਇਆ ਮੰਨਿ ਵਸਾਇਆ ਅਵਗਣ ਸਭਿ ਵਿਸਾਰੇ ॥
सो सहु चिति आइआ मंनि वसाइआ अवगण सभि विसारे ॥

मम पतिः प्रभुः मम चेतनायां आगतः; तं मनसि निक्षिप्य सर्वान् दुष्टान् परित्यजम् ।

ਜਾ ਤਿਸੁ ਭਾਣਾ ਗੁਣ ਪਰਗਟ ਹੋਏ ਸਤਿਗੁਰ ਆਪਿ ਸਵਾਰੇ ॥
जा तिसु भाणा गुण परगट होए सतिगुर आपि सवारे ॥

यदा तस्य प्रीतिः अभवत् तदा मयि गुणाः प्रादुर्भूताः, सच्चः गुरुः एव मां अलङ्कृतवान्।

ਸੇ ਜਨ ਪਰਵਾਣੁ ਹੋਏ ਜਿਨੑੀ ਇਕੁ ਨਾਮੁ ਦਿੜਿਆ ਦੁਤੀਆ ਭਾਉ ਚੁਕਾਇਆ ॥
से जन परवाणु होए जिनी इकु नामु दिड़िआ दुतीआ भाउ चुकाइआ ॥

ते विनयशीलाः भवन्ति, ये एकनामलम्बन्ते, द्वन्द्वप्रेमत्यागं कुर्वन्ति।

ਇਉ ਕਹੈ ਨਾਨਕੁ ਧੰਨੁ ਸੁ ਵੇਲਾ ਜਿਤੁ ਮੈ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਸੋ ਸਹੁ ਚਿਤਿ ਆਇਆ ॥੮॥
इउ कहै नानकु धंनु सु वेला जितु मै सतिगुरु मिलिआ सो सहु चिति आइआ ॥८॥

एवं वदति नानक- धन्यः सः समयः यदा अहं सत्यगुरुं मिलितवान्, मम पतिः प्रभुः मम चेतनायां आगतः। ||८||

ਇਕਿ ਜੰਤ ਭਰਮਿ ਭੁਲੇ ਤਿਨਿ ਸਹਿ ਆਪਿ ਭੁਲਾਏ ॥
इकि जंत भरमि भुले तिनि सहि आपि भुलाए ॥

केचन जनाः संशयमोहिताः परिभ्रमन्ति; तेषां पतिः प्रभुः एव तान् भ्रमितवान्।

ਦੂਜੈ ਭਾਇ ਫਿਰਹਿ ਹਉਮੈ ਕਰਮ ਕਮਾਏ ॥
दूजै भाइ फिरहि हउमै करम कमाए ॥

द्वन्द्वप्रेमेण भ्रमन्ति, अहङ्कारेण कर्माणि कुर्वन्ति।

ਤਿਨਿ ਸਹਿ ਆਪਿ ਭੁਲਾਏ ਕੁਮਾਰਗਿ ਪਾਏ ਤਿਨ ਕਾ ਕਿਛੁ ਨ ਵਸਾਈ ॥
तिनि सहि आपि भुलाए कुमारगि पाए तिन का किछु न वसाई ॥

तेषां पतिः प्रभुः एव तान् भ्रमितवान्, दुष्टमार्गे स्थापितवान् च। तेषां सामर्थ्ये किमपि न निहितम् अस्ति।

ਤਿਨ ਕੀ ਗਤਿ ਅਵਗਤਿ ਤੂੰਹੈ ਜਾਣਹਿ ਜਿਨਿ ਇਹ ਰਚਨ ਰਚਾਈ ॥
तिन की गति अवगति तूंहै जाणहि जिनि इह रचन रचाई ॥

तेषां उत्थान-अवस्थां त्वमेव जानासि सृष्टिं सृजसि ।

ਹੁਕਮੁ ਤੇਰਾ ਖਰਾ ਭਾਰਾ ਗੁਰਮੁਖਿ ਕਿਸੈ ਬੁਝਾਏ ॥
हुकमु तेरा खरा भारा गुरमुखि किसै बुझाए ॥

भवतः इच्छायाः आज्ञा अतीव कठोरः अस्ति; कथं दुर्लभः गुरमुखः यः अवगच्छति।

ਇਉ ਕਹੈ ਨਾਨਕੁ ਕਿਆ ਜੰਤ ਵਿਚਾਰੇ ਜਾ ਤੁਧੁ ਭਰਮਿ ਭੁਲਾਏ ॥੯॥
इउ कहै नानकु किआ जंत विचारे जा तुधु भरमि भुलाए ॥९॥

एवं वदति नानकः-किं कर्तुं शक्नुवन्ति दरिद्राः प्राणिनः यदा भवन्तः तान् संशयेन भ्रमन्ति। ||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430