बहिर्मुखः, भ्रमणशीलः आत्मा, सत्यगुरुं मिलित्वा दशमद्वारं उद्घाटयति।
तत्र अम्ब्रोसियल अमृतं भोजनं भवति, आकाशीयसङ्गीतं च प्रतिध्वन्यते; शब्दस्य सङ्गीतेन जगत् मन्त्रबद्धं भवति।
अप्रहतरागस्य अनेकाः तनावाः तत्र प्रतिध्वनन्ति, यथा सत्ये विलीयते।
एवं वदति नानकः-सत्यगुरुसमागमात् भ्रमात्मा स्थिरः भवति, स्वस्य आत्मनः गृहे वसितुं आगच्छति। ||४||
हे मम मनसि दिव्यज्योतिमूर्तिः - स्वोत्पत्तिं विजानीहि।
हे मम मनसि प्रियेश्वरः त्वया सह अस्ति; गुरुशिक्षाणां माध्यमेन तस्य प्रेम्णः आनन्दं लभत।
स्वोत्पत्तिं स्वीकुरु ततः त्वं पतिं भगवन्तं ज्ञास्यसि, तथा मृत्युं जन्म च अवगच्छ।
गुरुप्रसादेन एकं विद्धि; तदा, त्वं अन्यं कञ्चित् प्रेम न करिष्यसि।
मनसि शान्तिः आगच्छति, आनन्दः च प्रतिध्वन्यते; तदा, त्वं प्रशंसितः भविष्यसि।
एवं वदति नानक- हे मम मनसि प्रकाशमानस्य प्रतिबिम्ब एव; स्वस्य आत्मनः यथार्थं उत्पत्तिं ज्ञातव्यम्। ||५||
हे मनसि त्वं तावत् अभिमानपूर्णः असि; अभिमानभारयुक्तः, त्वं गमिष्यसि।
मनोहरमाया त्वां मुग्धा, पुनः पुनः, पुनर्जन्मं च प्रलोभयति।
अभिमानं लसन् गमिष्यसि मूढचित्त अन्ते पश्चात्तापं कृत्वा पश्चात्तापं करिष्यसि।
अहङ्कारकामव्याधिभिः पीडितः वृथा प्राणान् अपव्ययसि ।
मूर्खः स्वेच्छा मनमुखः भगवन्तं न स्मरति, पश्चात्तापं कृत्वा पश्चात्तापं करिष्यति।
एवं वदति नानक- हे मनसि, अभिमानपूर्णा असि; अभिमानभारयुक्तः, त्वं गमिष्यसि। ||६||
हे मनः, मा तावत् आत्मनः गर्वः, यथा त्वं सर्वं जानासि; गुरमुखः विनयशीलः विनयशीलः च अस्ति।
बुद्धेः अन्तः अविद्या अहङ्कारः च भवति; शबादस्य सत्यवचनेन एषा मलिनता प्रक्षाल्यते।
अतः विनयशीलाः भव, सत्यगुरुं समर्पणं च कुर्वन्तु; अहङ्कारे स्वस्य तादात्म्यं मा संलग्नं कुरु।
अहङ्कारेण आत्मतादात्म्येन च जगत् भक्षितं भवति; एतत् पश्यतु, मा भूत् स्वस्य अपि आत्मनः हानिः भवति।
सच्चे गुरुस्य मधुर इच्छां अनुसरणं कुरुत; तस्य मधुर इच्छायां आसक्ताः तिष्ठन्तु।
इति नानकः - अहङ्कारं स्वाभिमानं च परित्यज्य शान्तिं प्राप्नुहि; भवतः मनः विनयेन तिष्ठतु। ||७||
धन्यः सः समयः यदा अहं सत्यगुरुं मिलितवान्, मम पतिः प्रभुः मम चेतने आगतः।
अहं तावत् अतीव आनन्दितः अभवम्, मम मनः शरीरं च तादृशं स्वाभाविकं शान्तिं प्राप्नोत् ।
मम पतिः प्रभुः मम चेतनायां आगतः; तं मनसि निक्षिप्य सर्वान् दुष्टान् परित्यजम् ।
यदा तस्य प्रीतिः अभवत् तदा मयि गुणाः प्रादुर्भूताः, सच्चः गुरुः एव मां अलङ्कृतवान्।
ते विनयशीलाः भवन्ति, ये एकनामलम्बन्ते, द्वन्द्वप्रेमत्यागं कुर्वन्ति।
एवं वदति नानक- धन्यः सः समयः यदा अहं सत्यगुरुं मिलितवान्, मम पतिः प्रभुः मम चेतनायां आगतः। ||८||
केचन जनाः संशयमोहिताः परिभ्रमन्ति; तेषां पतिः प्रभुः एव तान् भ्रमितवान्।
द्वन्द्वप्रेमेण भ्रमन्ति, अहङ्कारेण कर्माणि कुर्वन्ति।
तेषां पतिः प्रभुः एव तान् भ्रमितवान्, दुष्टमार्गे स्थापितवान् च। तेषां सामर्थ्ये किमपि न निहितम् अस्ति।
तेषां उत्थान-अवस्थां त्वमेव जानासि सृष्टिं सृजसि ।
भवतः इच्छायाः आज्ञा अतीव कठोरः अस्ति; कथं दुर्लभः गुरमुखः यः अवगच्छति।
एवं वदति नानकः-किं कर्तुं शक्नुवन्ति दरिद्राः प्राणिनः यदा भवन्तः तान् संशयेन भ्रमन्ति। ||९||