यावद् अन्येषु आशां स्थापयसि तावत् विद्धि ।
भगवतः सान्निध्यस्य भवनं न प्राप्स्यथ।
यदा त्वं भगवतः प्रेम आलिंगयसि,
वदति कबीरः तर्हि त्वं तन्तुषु एव शुद्धः भविष्यसि। ||८||१||
राग गौरी चायती, नाम दव जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ईश्वरः शिलाः अपि प्लवन्ति।
अतः भवतः विनयशीलः दासः अपि किमर्थं न प्लवति, भवतः नाम जपन् भगवन् । ||१||विराम||
त्वया वेश्याम्, कुरूपं कुब्जं च तारितवान्; त्वं लुब्धकस्य अजमालस्य च तरणं पारं कर्तुं साहाय्यं कृतवान्।
कृष्णस्य पादे यः लुब्धकः - सः अपि मुक्तः अभवत्।
अहं यज्ञः, भगवतः नाम जपतां यज्ञः। ||१||
दासीपुत्रं बिदुरं सुदामं च त्वया तारयसि; त्वया उग्रसैनं तस्य सिंहासने पुनः स्थापितं।
ध्यानं विना, तपस्यं विना, सुकुटुम्बं विना, सुकृतं विना, नाम दैवस्य प्रभुः गुरुः च तान् सर्वान् उद्धारितवान्। ||२||१||
राग गौरी, रवि दास जी के पढ़ाय, गौरी ग्वारायरी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । गुरुप्रसादेन : १.
अहं यत् सङ्गतिं धारयामि तत् कृपणं नीचं च अस्ति, अहं च दिवारात्रौ चिन्तितः अस्मि;
कुटिलानि कर्माणि मे नीचजन्मनि | ||१||
हे भगवन् पृथिवीपते, प्राणात्मनः।
कृपया मां मा विस्मरन्तु! अहं तव विनयशीलः सेवकः अस्मि। ||१||विराम||
मम दुःखानि हरतु, विनयशीलं सेवकं च स्वस्य उदात्तप्रेमेण आशीर्वादं ददातु।
न त्यक्ष्यामि तव पादौ विनश्यति चेदपि । ||२||
वदति रविदासः, अहं तव अभयारण्यस्य रक्षणं याचयामि;
कृपया, तव विनयशीलं सेवकं मिलतु - मा विलम्बं कुरु! ||३||१||
बायगुम्पुरा इति 'शोकहीनं नगरम्' इति नगरस्य नाम ।
तत्र दुःखं चिन्ता वा नास्ति।
तत्र वस्तुषु क्लेशाः करः वा नास्ति ।
न तत्र भयं कलङ्कं पतनं वा विद्यते। ||१||
अधुना, मया एतत् उत्तमं नगरं प्राप्तम्।
तत्र स्थायिशान्तिः अभयञ्च हे दैवभ्रातरः। ||१||विराम||
ईश्वरस्य राज्यं स्थिरं, स्थिरं, शाश्वतं च अस्ति।
द्वितीयं तृतीयं वा स्थितिः नास्ति; सर्वे तत्र समाः।
तत्पुरं जनसङ्ख्यायुक्तं नित्यप्रसिद्धं च ।
ये तत्र निवसन्ति ते धनिनः सन्तुष्टाः च भवन्ति। ||२||
ते स्वतन्त्रतया भ्रमन्ति यथा इच्छन्ति।
ते भगवतः सान्निध्यस्य भवनं जानन्ति, तेषां मार्गं कोऽपि न अवरुद्धयति।
मुक्तः जूताकारः रविदासः वदति-
यः तत्र नागरिकः, सः मम मित्रम् अस्ति। ||३||२||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गौरी बैरागन, रवि दास जी : १.
ईश्वरस्य मार्गः अतीव विश्वासघातकः पर्वतीयः च अस्ति, मम केवलं एषः निरर्थकः वृषभः एव अस्ति।
एतां एकं प्रार्थनां भगवते समर्पयामि, मम राजधानीरक्षणार्थम्। ||१||
भगवतः कश्चित् वणिक् मया सह सम्मिलितः अस्ति वा ? मम मालः भारितः अस्ति, अधुना अहं गच्छामि। ||१||विराम||