श्री गुरु ग्रन्थ साहिबः

पुटः - 345


ਜਬ ਲਗੁ ਘਟ ਮਹਿ ਦੂਜੀ ਆਨ ॥
जब लगु घट महि दूजी आन ॥

यावद् अन्येषु आशां स्थापयसि तावत् विद्धि ।

ਤਉ ਲਉ ਮਹਲਿ ਨ ਲਾਭੈ ਜਾਨ ॥
तउ लउ महलि न लाभै जान ॥

भगवतः सान्निध्यस्य भवनं न प्राप्स्यथ।

ਰਮਤ ਰਾਮ ਸਿਉ ਲਾਗੋ ਰੰਗੁ ॥
रमत राम सिउ लागो रंगु ॥

यदा त्वं भगवतः प्रेम आलिंगयसि,

ਕਹਿ ਕਬੀਰ ਤਬ ਨਿਰਮਲ ਅੰਗ ॥੮॥੧॥
कहि कबीर तब निरमल अंग ॥८॥१॥

वदति कबीरः तर्हि त्वं तन्तुषु एव शुद्धः भविष्यसि। ||८||१||

ਰਾਗੁ ਗਉੜੀ ਚੇਤੀ ਬਾਣੀ ਨਾਮਦੇਉ ਜੀਉ ਕੀ ॥
रागु गउड़ी चेती बाणी नामदेउ जीउ की ॥

राग गौरी चायती, नाम दव जी का शब्द: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦੇਵਾ ਪਾਹਨ ਤਾਰੀਅਲੇ ॥
देवा पाहन तारीअले ॥

ईश्वरः शिलाः अपि प्लवन्ति।

ਰਾਮ ਕਹਤ ਜਨ ਕਸ ਨ ਤਰੇ ॥੧॥ ਰਹਾਉ ॥
राम कहत जन कस न तरे ॥१॥ रहाउ ॥

अतः भवतः विनयशीलः दासः अपि किमर्थं न प्लवति, भवतः नाम जपन् भगवन् । ||१||विराम||

ਤਾਰੀਲੇ ਗਨਿਕਾ ਬਿਨੁ ਰੂਪ ਕੁਬਿਜਾ ਬਿਆਧਿ ਅਜਾਮਲੁ ਤਾਰੀਅਲੇ ॥
तारीले गनिका बिनु रूप कुबिजा बिआधि अजामलु तारीअले ॥

त्वया वेश्याम्, कुरूपं कुब्जं च तारितवान्; त्वं लुब्धकस्य अजमालस्य च तरणं पारं कर्तुं साहाय्यं कृतवान्।

ਚਰਨ ਬਧਿਕ ਜਨ ਤੇਊ ਮੁਕਤਿ ਭਏ ॥
चरन बधिक जन तेऊ मुकति भए ॥

कृष्णस्य पादे यः लुब्धकः - सः अपि मुक्तः अभवत्।

ਹਉ ਬਲਿ ਬਲਿ ਜਿਨ ਰਾਮ ਕਹੇ ॥੧॥
हउ बलि बलि जिन राम कहे ॥१॥

अहं यज्ञः, भगवतः नाम जपतां यज्ञः। ||१||

ਦਾਸੀ ਸੁਤ ਜਨੁ ਬਿਦਰੁ ਸੁਦਾਮਾ ਉਗ੍ਰਸੈਨ ਕਉ ਰਾਜ ਦੀਏ ॥
दासी सुत जनु बिदरु सुदामा उग्रसैन कउ राज दीए ॥

दासीपुत्रं बिदुरं सुदामं च त्वया तारयसि; त्वया उग्रसैनं तस्य सिंहासने पुनः स्थापितं।

ਜਪ ਹੀਨ ਤਪ ਹੀਨ ਕੁਲ ਹੀਨ ਕ੍ਰਮ ਹੀਨ ਨਾਮੇ ਕੇ ਸੁਆਮੀ ਤੇਊ ਤਰੇ ॥੨॥੧॥
जप हीन तप हीन कुल हीन क्रम हीन नामे के सुआमी तेऊ तरे ॥२॥१॥

ध्यानं विना, तपस्यं विना, सुकुटुम्बं विना, सुकृतं विना, नाम दैवस्य प्रभुः गुरुः च तान् सर्वान् उद्धारितवान्। ||२||१||

ਰਾਗੁ ਗਉੜੀ ਰਵਿਦਾਸ ਜੀ ਕੇ ਪਦੇ ਗਉੜੀ ਗੁਆਰੇਰੀ ॥
रागु गउड़ी रविदास जी के पदे गउड़ी गुआरेरी ॥

राग गौरी, रवि दास जी के पढ़ाय, गौरी ग्वारायरी : १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । गुरुप्रसादेन : १.

ਮੇਰੀ ਸੰਗਤਿ ਪੋਚ ਸੋਚ ਦਿਨੁ ਰਾਤੀ ॥
मेरी संगति पोच सोच दिनु राती ॥

अहं यत् सङ्गतिं धारयामि तत् कृपणं नीचं च अस्ति, अहं च दिवारात्रौ चिन्तितः अस्मि;

ਮੇਰਾ ਕਰਮੁ ਕੁਟਿਲਤਾ ਜਨਮੁ ਕੁਭਾਂਤੀ ॥੧॥
मेरा करमु कुटिलता जनमु कुभांती ॥१॥

कुटिलानि कर्माणि मे नीचजन्मनि | ||१||

ਰਾਮ ਗੁਸਈਆ ਜੀਅ ਕੇ ਜੀਵਨਾ ॥
राम गुसईआ जीअ के जीवना ॥

हे भगवन् पृथिवीपते, प्राणात्मनः।

ਮੋਹਿ ਨ ਬਿਸਾਰਹੁ ਮੈ ਜਨੁ ਤੇਰਾ ॥੧॥ ਰਹਾਉ ॥
मोहि न बिसारहु मै जनु तेरा ॥१॥ रहाउ ॥

कृपया मां मा विस्मरन्तु! अहं तव विनयशीलः सेवकः अस्मि। ||१||विराम||

ਮੇਰੀ ਹਰਹੁ ਬਿਪਤਿ ਜਨ ਕਰਹੁ ਸੁਭਾਈ ॥
मेरी हरहु बिपति जन करहु सुभाई ॥

मम दुःखानि हरतु, विनयशीलं सेवकं च स्वस्य उदात्तप्रेमेण आशीर्वादं ददातु।

ਚਰਣ ਨ ਛਾਡਉ ਸਰੀਰ ਕਲ ਜਾਈ ॥੨॥
चरण न छाडउ सरीर कल जाई ॥२॥

न त्यक्ष्यामि तव पादौ विनश्यति चेदपि । ||२||

ਕਹੁ ਰਵਿਦਾਸ ਪਰਉ ਤੇਰੀ ਸਾਭਾ ॥
कहु रविदास परउ तेरी साभा ॥

वदति रविदासः, अहं तव अभयारण्यस्य रक्षणं याचयामि;

ਬੇਗਿ ਮਿਲਹੁ ਜਨ ਕਰਿ ਨ ਬਿਲਾਂਬਾ ॥੩॥੧॥
बेगि मिलहु जन करि न बिलांबा ॥३॥१॥

कृपया, तव विनयशीलं सेवकं मिलतु - मा विलम्बं कुरु! ||३||१||

ਬੇਗਮ ਪੁਰਾ ਸਹਰ ਕੋ ਨਾਉ ॥
बेगम पुरा सहर को नाउ ॥

बायगुम्पुरा इति 'शोकहीनं नगरम्' इति नगरस्य नाम ।

ਦੂਖੁ ਅੰਦੋਹੁ ਨਹੀ ਤਿਹਿ ਠਾਉ ॥
दूखु अंदोहु नही तिहि ठाउ ॥

तत्र दुःखं चिन्ता वा नास्ति।

ਨਾਂ ਤਸਵੀਸ ਖਿਰਾਜੁ ਨ ਮਾਲੁ ॥
नां तसवीस खिराजु न मालु ॥

तत्र वस्तुषु क्लेशाः करः वा नास्ति ।

ਖਉਫੁ ਨ ਖਤਾ ਨ ਤਰਸੁ ਜਵਾਲੁ ॥੧॥
खउफु न खता न तरसु जवालु ॥१॥

न तत्र भयं कलङ्कं पतनं वा विद्यते। ||१||

ਅਬ ਮੋਹਿ ਖੂਬ ਵਤਨ ਗਹ ਪਾਈ ॥
अब मोहि खूब वतन गह पाई ॥

अधुना, मया एतत् उत्तमं नगरं प्राप्तम्।

ਊਹਾਂ ਖੈਰਿ ਸਦਾ ਮੇਰੇ ਭਾਈ ॥੧॥ ਰਹਾਉ ॥
ऊहां खैरि सदा मेरे भाई ॥१॥ रहाउ ॥

तत्र स्थायिशान्तिः अभयञ्च हे दैवभ्रातरः। ||१||विराम||

ਕਾਇਮੁ ਦਾਇਮੁ ਸਦਾ ਪਾਤਿਸਾਹੀ ॥
काइमु दाइमु सदा पातिसाही ॥

ईश्वरस्य राज्यं स्थिरं, स्थिरं, शाश्वतं च अस्ति।

ਦੋਮ ਨ ਸੇਮ ਏਕ ਸੋ ਆਹੀ ॥
दोम न सेम एक सो आही ॥

द्वितीयं तृतीयं वा स्थितिः नास्ति; सर्वे तत्र समाः।

ਆਬਾਦਾਨੁ ਸਦਾ ਮਸਹੂਰ ॥
आबादानु सदा मसहूर ॥

तत्पुरं जनसङ्ख्यायुक्तं नित्यप्रसिद्धं च ।

ਊਹਾਂ ਗਨੀ ਬਸਹਿ ਮਾਮੂਰ ॥੨॥
ऊहां गनी बसहि मामूर ॥२॥

ये तत्र निवसन्ति ते धनिनः सन्तुष्टाः च भवन्ति। ||२||

ਤਿਉ ਤਿਉ ਸੈਲ ਕਰਹਿ ਜਿਉ ਭਾਵੈ ॥
तिउ तिउ सैल करहि जिउ भावै ॥

ते स्वतन्त्रतया भ्रमन्ति यथा इच्छन्ति।

ਮਹਰਮ ਮਹਲ ਨ ਕੋ ਅਟਕਾਵੈ ॥
महरम महल न को अटकावै ॥

ते भगवतः सान्निध्यस्य भवनं जानन्ति, तेषां मार्गं कोऽपि न अवरुद्धयति।

ਕਹਿ ਰਵਿਦਾਸ ਖਲਾਸ ਚਮਾਰਾ ॥
कहि रविदास खलास चमारा ॥

मुक्तः जूताकारः रविदासः वदति-

ਜੋ ਹਮ ਸਹਰੀ ਸੁ ਮੀਤੁ ਹਮਾਰਾ ॥੩॥੨॥
जो हम सहरी सु मीतु हमारा ॥३॥२॥

यः तत्र नागरिकः, सः मम मित्रम् अस्ति। ||३||२||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗਉੜੀ ਬੈਰਾਗਣਿ ਰਵਿਦਾਸ ਜੀਉ ॥
गउड़ी बैरागणि रविदास जीउ ॥

गौरी बैरागन, रवि दास जी : १.

ਘਟ ਅਵਘਟ ਡੂਗਰ ਘਣਾ ਇਕੁ ਨਿਰਗੁਣੁ ਬੈਲੁ ਹਮਾਰ ॥
घट अवघट डूगर घणा इकु निरगुणु बैलु हमार ॥

ईश्वरस्य मार्गः अतीव विश्वासघातकः पर्वतीयः च अस्ति, मम केवलं एषः निरर्थकः वृषभः एव अस्ति।

ਰਮਈਏ ਸਿਉ ਇਕ ਬੇਨਤੀ ਮੇਰੀ ਪੂੰਜੀ ਰਾਖੁ ਮੁਰਾਰਿ ॥੧॥
रमईए सिउ इक बेनती मेरी पूंजी राखु मुरारि ॥१॥

एतां एकं प्रार्थनां भगवते समर्पयामि, मम राजधानीरक्षणार्थम्। ||१||

ਕੋ ਬਨਜਾਰੋ ਰਾਮ ਕੋ ਮੇਰਾ ਟਾਂਡਾ ਲਾਦਿਆ ਜਾਇ ਰੇ ॥੧॥ ਰਹਾਉ ॥
को बनजारो राम को मेरा टांडा लादिआ जाइ रे ॥१॥ रहाउ ॥

भगवतः कश्चित् वणिक् मया सह सम्मिलितः अस्ति वा ? मम मालः भारितः अस्ति, अधुना अहं गच्छामि। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430