गुरुप्रसादेन कतिपये दुर्लभाः उद्धारिताः भवन्ति; तेषां विनयशीलानाम् अहं यज्ञः अस्मि। ||३||
विश्वं यः सृजत् स भगवान् एव वेत्ति। तस्य सौन्दर्यम् अतुलम्।
स्वयं नानक प्रेक्षते प्रसन्नो भवति । गुरमुखः ईश्वरस्य चिन्तनं करोति। ||४||३||१४||
सूही, चतुर्थ मेहलः : १.
यत् किमपि भवति, तत् सर्वं तस्य इच्छायाः कारणात् एव भवति। यदि वयं स्वयमेव किमपि कर्तुं शक्नुमः तर्हि करिष्यामः।
स्वयमेव वयं किमपि कर्तुं न शक्नुमः । यथा प्रीतिं भगवन्तं रक्षति । ||१||
सर्वं तव शक्ते प्रभो मम प्रिये ।
मम किमपि कर्तुं सर्वथा शक्तिः नास्ति। यथा त्वां प्रसीदति तथा त्वं क्षमसि । ||१||विराम||
आत्मानं शरीरं सर्वं च त्वं स्वयमेव आशीर्वादं ददासि । त्वं स्वयमेव अस्मान् कर्म कर्तुं प्रेरयसि।
यथा यथा त्वं स्वाज्ञां निर्गच्छति तथा तथा वयं पूर्वनिर्धारितनियतिनुसारं कार्यं कुर्मः । ||२||
त्वया पञ्चधातुभ्यः सम्पूर्णं ब्रह्माण्डं निर्मितम्; यदि कश्चित् षष्ठं सृजति तर्हि सः।
त्वं केषाञ्चन सत्यगुरुणा सह एकीकृत्य तान् अवगन्तुं करोषि, अन्ये तु स्वेच्छा मनमुखाः स्वकर्माणि कुर्वन्ति, दुःखेन च रोदन्ति। ||३||
भगवतः महिमामहात्म्यं वक्तुं न शक्नोमि; अहं मूर्खः, अविचारितः, मूर्खः, नीचः च अस्मि।
प्रसीदं क्षमस्व सेवकं नानकं मम भगवन् गुरु; अज्ञोऽस्मि तु तव अभयारण्यं प्रविष्टोऽस्मि । ||४||४||१५||२४||
राग सूही, पञ्चम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
नटः नाटकस्य मञ्चनं करोति,
विभिन्नवेषेषु अनेकपात्राणां अभिनयः;
किन्तु नाटकस्य समाप्तेः समये वेषं उद्धृत्य गच्छति,
ततः च एक एव, एक एव च। ||१||
कति रूपाणि बिम्बानि च प्रादुर्भूताः अन्तर्धानं च अभवन् ?
ते कुत्र गतवन्तः? ते कुतः आगताः ? ||१||विराम||
असंख्याकाः तरङ्गाः जलाद् उत्तिष्ठन्ति ।
रत्नानि भूषणानि च बहुविधाः सुवर्णात् निर्मिताः भवन्ति ।
मया दृष्टानि सर्वाणि बीजानि रोपितानि
- यदा फलं पक्वं भवति तदा बीजानि मूलस्य समानरूपेण दृश्यन्ते। ||२||
एकं आकाशं सहस्रशः जलकलशेषु प्रतिबिम्बितम्,
किन्तु कलशाः भग्नाः भवन्ति तदा केवलं आकाशः एव अवशिष्यते।
संशयः लोभात्, भावात्मकारागात्, मायायाः भ्रष्टाचारात् च आगच्छति।
संशयविमुक्तः एकेश्वरमेव साक्षात्करोति । ||३||
सः अविनाशी अस्ति; सः कदापि न गमिष्यति।
न आगच्छति, न च गच्छति।
अहङ्कारस्य मलिनतां प्रक्षालितं सिद्धगुरुः |
कथयति नानकं परमं पदं मया लब्धम्। ||४||१||
सूही, पञ्चम मेहलः : १.
ईश्वरः यत् इच्छति तत् एव भवति।
त्वया विना अन्यः सर्वथा नास्ति ।
विनयः तं सेवते तथा च तस्य सर्वाणि कार्याणि सम्यक् सफलानि भवन्ति।
दासानां मानं रक्षतु भगवन् । ||१||
अहं तव अभयारण्यम् अन्वेषयामि सिद्ध दयालु भगवन् |
त्वां विना को मां पोषयिष्यति, प्रेम्णा च करिष्यति स्म । ||१||विराम||
जलं भूमिं च व्योमं च व्याप्तं व्याप्तं च।
ईश्वरः समीपे एव निवसति; सः दूरं नास्ति।
परजनप्रीतिप्रयत्नेन किमपि न सिध्यति ।
यदा कश्चित् सत्येश्वरे सक्तः भवति तदा तस्य अहङ्कारः अपहृतः भवति । ||२||