श्री गुरु ग्रन्थ साहिबः

पुटः - 736


ਗੁਰਪਰਸਾਦੀ ਕੋ ਵਿਰਲਾ ਛੂਟੈ ਤਿਸੁ ਜਨ ਕਉ ਹਉ ਬਲਿਹਾਰੀ ॥੩॥
गुरपरसादी को विरला छूटै तिसु जन कउ हउ बलिहारी ॥३॥

गुरुप्रसादेन कतिपये दुर्लभाः उद्धारिताः भवन्ति; तेषां विनयशीलानाम् अहं यज्ञः अस्मि। ||३||

ਜਿਨਿ ਸਿਸਟਿ ਸਾਜੀ ਸੋਈ ਹਰਿ ਜਾਣੈ ਤਾ ਕਾ ਰੂਪੁ ਅਪਾਰੋ ॥
जिनि सिसटि साजी सोई हरि जाणै ता का रूपु अपारो ॥

विश्वं यः सृजत् स भगवान् एव वेत्ति। तस्य सौन्दर्यम् अतुलम्।

ਨਾਨਕ ਆਪੇ ਵੇਖਿ ਹਰਿ ਬਿਗਸੈ ਗੁਰਮੁਖਿ ਬ੍ਰਹਮ ਬੀਚਾਰੋ ॥੪॥੩॥੧੪॥
नानक आपे वेखि हरि बिगसै गुरमुखि ब्रहम बीचारो ॥४॥३॥१४॥

स्वयं नानक प्रेक्षते प्रसन्नो भवति । गुरमुखः ईश्वरस्य चिन्तनं करोति। ||४||३||१४||

ਸੂਹੀ ਮਹਲਾ ੪ ॥
सूही महला ४ ॥

सूही, चतुर्थ मेहलः : १.

ਕੀਤਾ ਕਰਣਾ ਸਰਬ ਰਜਾਈ ਕਿਛੁ ਕੀਚੈ ਜੇ ਕਰਿ ਸਕੀਐ ॥
कीता करणा सरब रजाई किछु कीचै जे करि सकीऐ ॥

यत् किमपि भवति, तत् सर्वं तस्य इच्छायाः कारणात् एव भवति। यदि वयं स्वयमेव किमपि कर्तुं शक्नुमः तर्हि करिष्यामः।

ਆਪਣਾ ਕੀਤਾ ਕਿਛੂ ਨ ਹੋਵੈ ਜਿਉ ਹਰਿ ਭਾਵੈ ਤਿਉ ਰਖੀਐ ॥੧॥
आपणा कीता किछू न होवै जिउ हरि भावै तिउ रखीऐ ॥१॥

स्वयमेव वयं किमपि कर्तुं न शक्नुमः । यथा प्रीतिं भगवन्तं रक्षति । ||१||

ਮੇਰੇ ਹਰਿ ਜੀਉ ਸਭੁ ਕੋ ਤੇਰੈ ਵਸਿ ॥
मेरे हरि जीउ सभु को तेरै वसि ॥

सर्वं तव शक्ते प्रभो मम प्रिये ।

ਅਸਾ ਜੋਰੁ ਨਾਹੀ ਜੇ ਕਿਛੁ ਕਰਿ ਹਮ ਸਾਕਹ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਬਖਸਿ ॥੧॥ ਰਹਾਉ ॥
असा जोरु नाही जे किछु करि हम साकह जिउ भावै तिवै बखसि ॥१॥ रहाउ ॥

मम किमपि कर्तुं सर्वथा शक्तिः नास्ति। यथा त्वां प्रसीदति तथा त्वं क्षमसि । ||१||विराम||

ਸਭੁ ਜੀਉ ਪਿੰਡੁ ਦੀਆ ਤੁਧੁ ਆਪੇ ਤੁਧੁ ਆਪੇ ਕਾਰੈ ਲਾਇਆ ॥
सभु जीउ पिंडु दीआ तुधु आपे तुधु आपे कारै लाइआ ॥

आत्मानं शरीरं सर्वं च त्वं स्वयमेव आशीर्वादं ददासि । त्वं स्वयमेव अस्मान् कर्म कर्तुं प्रेरयसि।

ਜੇਹਾ ਤੂੰ ਹੁਕਮੁ ਕਰਹਿ ਤੇਹੇ ਕੋ ਕਰਮ ਕਮਾਵੈ ਜੇਹਾ ਤੁਧੁ ਧੁਰਿ ਲਿਖਿ ਪਾਇਆ ॥੨॥
जेहा तूं हुकमु करहि तेहे को करम कमावै जेहा तुधु धुरि लिखि पाइआ ॥२॥

यथा यथा त्वं स्वाज्ञां निर्गच्छति तथा तथा वयं पूर्वनिर्धारितनियतिनुसारं कार्यं कुर्मः । ||२||

ਪੰਚ ਤਤੁ ਕਰਿ ਤੁਧੁ ਸ੍ਰਿਸਟਿ ਸਭ ਸਾਜੀ ਕੋਈ ਛੇਵਾ ਕਰਿਉ ਜੇ ਕਿਛੁ ਕੀਤਾ ਹੋਵੈ ॥
पंच ततु करि तुधु स्रिसटि सभ साजी कोई छेवा करिउ जे किछु कीता होवै ॥

त्वया पञ्चधातुभ्यः सम्पूर्णं ब्रह्माण्डं निर्मितम्; यदि कश्चित् षष्ठं सृजति तर्हि सः।

ਇਕਨਾ ਸਤਿਗੁਰੁ ਮੇਲਿ ਤੂੰ ਬੁਝਾਵਹਿ ਇਕਿ ਮਨਮੁਖਿ ਕਰਹਿ ਸਿ ਰੋਵੈ ॥੩॥
इकना सतिगुरु मेलि तूं बुझावहि इकि मनमुखि करहि सि रोवै ॥३॥

त्वं केषाञ्चन सत्यगुरुणा सह एकीकृत्य तान् अवगन्तुं करोषि, अन्ये तु स्वेच्छा मनमुखाः स्वकर्माणि कुर्वन्ति, दुःखेन च रोदन्ति। ||३||

ਹਰਿ ਕੀ ਵਡਿਆਈ ਹਉ ਆਖਿ ਨ ਸਾਕਾ ਹਉ ਮੂਰਖੁ ਮੁਗਧੁ ਨੀਚਾਣੁ ॥
हरि की वडिआई हउ आखि न साका हउ मूरखु मुगधु नीचाणु ॥

भगवतः महिमामहात्म्यं वक्तुं न शक्नोमि; अहं मूर्खः, अविचारितः, मूर्खः, नीचः च अस्मि।

ਜਨ ਨਾਨਕ ਕਉ ਹਰਿ ਬਖਸਿ ਲੈ ਮੇਰੇ ਸੁਆਮੀ ਸਰਣਾਗਤਿ ਪਇਆ ਅਜਾਣੁ ॥੪॥੪॥੧੫॥੨੪॥
जन नानक कउ हरि बखसि लै मेरे सुआमी सरणागति पइआ अजाणु ॥४॥४॥१५॥२४॥

प्रसीदं क्षमस्व सेवकं नानकं मम भगवन् गुरु; अज्ञोऽस्मि तु तव अभयारण्यं प्रविष्टोऽस्मि । ||४||४||१५||२४||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
रागु सूही महला ५ घरु १ ॥

राग सूही, पञ्चम मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਬਾਜੀਗਰਿ ਜੈਸੇ ਬਾਜੀ ਪਾਈ ॥
बाजीगरि जैसे बाजी पाई ॥

नटः नाटकस्य मञ्चनं करोति,

ਨਾਨਾ ਰੂਪ ਭੇਖ ਦਿਖਲਾਈ ॥
नाना रूप भेख दिखलाई ॥

विभिन्नवेषेषु अनेकपात्राणां अभिनयः;

ਸਾਂਗੁ ਉਤਾਰਿ ਥੰਮਿੑਓ ਪਾਸਾਰਾ ॥
सांगु उतारि थंमिओ पासारा ॥

किन्तु नाटकस्य समाप्तेः समये वेषं उद्धृत्य गच्छति,

ਤਬ ਏਕੋ ਏਕੰਕਾਰਾ ॥੧॥
तब एको एकंकारा ॥१॥

ततः च एक एव, एक एव च। ||१||

ਕਵਨ ਰੂਪ ਦ੍ਰਿਸਟਿਓ ਬਿਨਸਾਇਓ ॥
कवन रूप द्रिसटिओ बिनसाइओ ॥

कति रूपाणि बिम्बानि च प्रादुर्भूताः अन्तर्धानं च अभवन् ?

ਕਤਹਿ ਗਇਓ ਉਹੁ ਕਤ ਤੇ ਆਇਓ ॥੧॥ ਰਹਾਉ ॥
कतहि गइओ उहु कत ते आइओ ॥१॥ रहाउ ॥

ते कुत्र गतवन्तः? ते कुतः आगताः ? ||१||विराम||

ਜਲ ਤੇ ਊਠਹਿ ਅਨਿਕ ਤਰੰਗਾ ॥
जल ते ऊठहि अनिक तरंगा ॥

असंख्याकाः तरङ्गाः जलाद् उत्तिष्ठन्ति ।

ਕਨਿਕ ਭੂਖਨ ਕੀਨੇ ਬਹੁ ਰੰਗਾ ॥
कनिक भूखन कीने बहु रंगा ॥

रत्नानि भूषणानि च बहुविधाः सुवर्णात् निर्मिताः भवन्ति ।

ਬੀਜੁ ਬੀਜਿ ਦੇਖਿਓ ਬਹੁ ਪਰਕਾਰਾ ॥
बीजु बीजि देखिओ बहु परकारा ॥

मया दृष्टानि सर्वाणि बीजानि रोपितानि

ਫਲ ਪਾਕੇ ਤੇ ਏਕੰਕਾਰਾ ॥੨॥
फल पाके ते एकंकारा ॥२॥

- यदा फलं पक्वं भवति तदा बीजानि मूलस्य समानरूपेण दृश्यन्ते। ||२||

ਸਹਸ ਘਟਾ ਮਹਿ ਏਕੁ ਆਕਾਸੁ ॥
सहस घटा महि एकु आकासु ॥

एकं आकाशं सहस्रशः जलकलशेषु प्रतिबिम्बितम्,

ਘਟ ਫੂਟੇ ਤੇ ਓਹੀ ਪ੍ਰਗਾਸੁ ॥
घट फूटे ते ओही प्रगासु ॥

किन्तु कलशाः भग्नाः भवन्ति तदा केवलं आकाशः एव अवशिष्यते।

ਭਰਮ ਲੋਭ ਮੋਹ ਮਾਇਆ ਵਿਕਾਰ ॥
भरम लोभ मोह माइआ विकार ॥

संशयः लोभात्, भावात्मकारागात्, मायायाः भ्रष्टाचारात् च आगच्छति।

ਭ੍ਰਮ ਛੂਟੇ ਤੇ ਏਕੰਕਾਰ ॥੩॥
भ्रम छूटे ते एकंकार ॥३॥

संशयविमुक्तः एकेश्वरमेव साक्षात्करोति । ||३||

ਓਹੁ ਅਬਿਨਾਸੀ ਬਿਨਸਤ ਨਾਹੀ ॥
ओहु अबिनासी बिनसत नाही ॥

सः अविनाशी अस्ति; सः कदापि न गमिष्यति।

ਨਾ ਕੋ ਆਵੈ ਨਾ ਕੋ ਜਾਹੀ ॥
ना को आवै ना को जाही ॥

न आगच्छति, न च गच्छति।

ਗੁਰਿ ਪੂਰੈ ਹਉਮੈ ਮਲੁ ਧੋਈ ॥
गुरि पूरै हउमै मलु धोई ॥

अहङ्कारस्य मलिनतां प्रक्षालितं सिद्धगुरुः |

ਕਹੁ ਨਾਨਕ ਮੇਰੀ ਪਰਮ ਗਤਿ ਹੋਈ ॥੪॥੧॥
कहु नानक मेरी परम गति होई ॥४॥१॥

कथयति नानकं परमं पदं मया लब्धम्। ||४||१||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਕੀਤਾ ਲੋੜਹਿ ਸੋ ਪ੍ਰਭ ਹੋਇ ॥
कीता लोड़हि सो प्रभ होइ ॥

ईश्वरः यत् इच्छति तत् एव भवति।

ਤੁਝ ਬਿਨੁ ਦੂਜਾ ਨਾਹੀ ਕੋਇ ॥
तुझ बिनु दूजा नाही कोइ ॥

त्वया विना अन्यः सर्वथा नास्ति ।

ਜੋ ਜਨੁ ਸੇਵੇ ਤਿਸੁ ਪੂਰਨ ਕਾਜ ॥
जो जनु सेवे तिसु पूरन काज ॥

विनयः तं सेवते तथा च तस्य सर्वाणि कार्याणि सम्यक् सफलानि भवन्ति।

ਦਾਸ ਅਪੁਨੇ ਕੀ ਰਾਖਹੁ ਲਾਜ ॥੧॥
दास अपुने की राखहु लाज ॥१॥

दासानां मानं रक्षतु भगवन् । ||१||

ਤੇਰੀ ਸਰਣਿ ਪੂਰਨ ਦਇਆਲਾ ॥
तेरी सरणि पूरन दइआला ॥

अहं तव अभयारण्यम् अन्वेषयामि सिद्ध दयालु भगवन् |

ਤੁਝ ਬਿਨੁ ਕਵਨੁ ਕਰੇ ਪ੍ਰਤਿਪਾਲਾ ॥੧॥ ਰਹਾਉ ॥
तुझ बिनु कवनु करे प्रतिपाला ॥१॥ रहाउ ॥

त्वां विना को मां पोषयिष्यति, प्रेम्णा च करिष्यति स्म । ||१||विराम||

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਰਹਿਆ ਭਰਪੂਰਿ ॥
जलि थलि महीअलि रहिआ भरपूरि ॥

जलं भूमिं च व्योमं च व्याप्तं व्याप्तं च।

ਨਿਕਟਿ ਵਸੈ ਨਾਹੀ ਪ੍ਰਭੁ ਦੂਰਿ ॥
निकटि वसै नाही प्रभु दूरि ॥

ईश्वरः समीपे एव निवसति; सः दूरं नास्ति।

ਲੋਕ ਪਤੀਆਰੈ ਕਛੂ ਨ ਪਾਈਐ ॥
लोक पतीआरै कछू न पाईऐ ॥

परजनप्रीतिप्रयत्नेन किमपि न सिध्यति ।

ਸਾਚਿ ਲਗੈ ਤਾ ਹਉਮੈ ਜਾਈਐ ॥੨॥
साचि लगै ता हउमै जाईऐ ॥२॥

यदा कश्चित् सत्येश्वरे सक्तः भवति तदा तस्य अहङ्कारः अपहृतः भवति । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430