श्री गुरु ग्रन्थ साहिबः

पुटः - 101


ਜੋ ਜੋ ਪੀਵੈ ਸੋ ਤ੍ਰਿਪਤਾਵੈ ॥
जो जो पीवै सो त्रिपतावै ॥

य इदं पिबति, सः तृप्तः भवति।

ਅਮਰੁ ਹੋਵੈ ਜੋ ਨਾਮ ਰਸੁ ਪਾਵੈ ॥
अमरु होवै जो नाम रसु पावै ॥

नाम उदात्ततत्त्वं यः प्राप्नोति सः अमरः भवति।

ਨਾਮ ਨਿਧਾਨ ਤਿਸਹਿ ਪਰਾਪਤਿ ਜਿਸੁ ਸਬਦੁ ਗੁਰੂ ਮਨਿ ਵੂਠਾ ਜੀਉ ॥੨॥
नाम निधान तिसहि परापति जिसु सबदु गुरू मनि वूठा जीउ ॥२॥

गुरुशब्दवचनेन यस्य मनः पूर्णं भवति तस्य नामनिधिः प्राप्यते। ||२||

ਜਿਨਿ ਹਰਿ ਰਸੁ ਪਾਇਆ ਸੋ ਤ੍ਰਿਪਤਿ ਅਘਾਨਾ ॥
जिनि हरि रसु पाइआ सो त्रिपति अघाना ॥

उदात्ततत्त्वं लभते तुष्टः पूर्णः च ।

ਜਿਨਿ ਹਰਿ ਸਾਦੁ ਪਾਇਆ ਸੋ ਨਾਹਿ ਡੁਲਾਨਾ ॥
जिनि हरि सादु पाइआ सो नाहि डुलाना ॥

योऽयं भगवतः रसं लभते न संचलति।

ਤਿਸਹਿ ਪਰਾਪਤਿ ਹਰਿ ਹਰਿ ਨਾਮਾ ਜਿਸੁ ਮਸਤਕਿ ਭਾਗੀਠਾ ਜੀਉ ॥੩॥
तिसहि परापति हरि हरि नामा जिसु मसतकि भागीठा जीउ ॥३॥

ललाटे लिखितं दैवमिदं हर हर इति नाम लभते । ||३||

ਹਰਿ ਇਕਸੁ ਹਥਿ ਆਇਆ ਵਰਸਾਣੇ ਬਹੁਤੇਰੇ ॥
हरि इकसु हथि आइआ वरसाणे बहुतेरे ॥

भगवतः एकस्य गुरुस्य हस्ते आगतः, यः एतावताभ्यः सौभाग्येन आशीर्वादं दत्तवान्।

ਤਿਸੁ ਲਗਿ ਮੁਕਤੁ ਭਏ ਘਣੇਰੇ ॥
तिसु लगि मुकतु भए घणेरे ॥

तस्मिन् सक्ताः बहूनां मुक्ताः अभवन् ।

ਨਾਮੁ ਨਿਧਾਨਾ ਗੁਰਮੁਖਿ ਪਾਈਐ ਕਹੁ ਨਾਨਕ ਵਿਰਲੀ ਡੀਠਾ ਜੀਉ ॥੪॥੧੫॥੨੨॥
नामु निधाना गुरमुखि पाईऐ कहु नानक विरली डीठा जीउ ॥४॥१५॥२२॥

गुरमुखः नाम निधिं प्राप्नोति; इति नानकः, ये भगवन्तं पश्यन्ति ते अतीव दुर्लभाः। ||४||१५||२२||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਨਿਧਿ ਸਿਧਿ ਰਿਧਿ ਹਰਿ ਹਰਿ ਹਰਿ ਮੇਰੈ ॥
निधि सिधि रिधि हरि हरि हरि मेरै ॥

मे भगवन् हर हर हर हर नव निधिः सिद्धानां अलौकिकाः अध्यात्मशक्तयः धनसमृद्धिः।

ਜਨਮੁ ਪਦਾਰਥੁ ਗਹਿਰ ਗੰਭੀਰੈ ॥
जनमु पदारथु गहिर गंभीरै ॥

सः जीवनस्य गहनः गहनः निधिः अस्ति।

ਲਾਖ ਕੋਟ ਖੁਸੀਆ ਰੰਗ ਰਾਵੈ ਜੋ ਗੁਰ ਲਾਗਾ ਪਾਈ ਜੀਉ ॥੧॥
लाख कोट खुसीआ रंग रावै जो गुर लागा पाई जीउ ॥१॥

शतसहस्राणि, कोटिः अपि भोगाः, आनन्दाः च गुरुचरणेषु पतितस्य भोगाः भवन्ति। ||१||

ਦਰਸਨੁ ਪੇਖਤ ਭਏ ਪੁਨੀਤਾ ॥
दरसनु पेखत भए पुनीता ॥

तस्य दर्शनस्य भगवद्दर्शनं दृष्ट्वा सर्वे पवित्राः।

ਸਗਲ ਉਧਾਰੇ ਭਾਈ ਮੀਤਾ ॥
सगल उधारे भाई मीता ॥

तथा सर्वे कुटुम्बमित्राः तारिताः भवन्ति।

ਅਗਮ ਅਗੋਚਰੁ ਸੁਆਮੀ ਅਪੁਨਾ ਗੁਰ ਕਿਰਪਾ ਤੇ ਸਚੁ ਧਿਆਈ ਜੀਉ ॥੨॥
अगम अगोचरु सुआमी अपुना गुर किरपा ते सचु धिआई जीउ ॥२॥

गुरुप्रसादेन दुर्गमं अगाहं सत्यं भगवन्तं ध्यायामि। ||२||

ਜਾ ਕਉ ਖੋਜਹਿ ਸਰਬ ਉਪਾਏ ॥
जा कउ खोजहि सरब उपाए ॥

एकः गुरुः सर्व-मात्र-अल्पैः अन्विष्यमाणः,

ਵਡਭਾਗੀ ਦਰਸਨੁ ਕੋ ਵਿਰਲਾ ਪਾਏ ॥
वडभागी दरसनु को विरला पाए ॥

महासौभाग्येन तस्य दर्शनं प्राप्नुहि।

ਊਚ ਅਪਾਰ ਅਗੋਚਰ ਥਾਨਾ ਓਹੁ ਮਹਲੁ ਗੁਰੂ ਦੇਖਾਈ ਜੀਉ ॥੩॥
ऊच अपार अगोचर थाना ओहु महलु गुरू देखाई जीउ ॥३॥

तस्य स्थानं उदात्तं, अनन्तं, अगाधं च अस्ति; गुरुणा मह्यं तत् प्रासादं दर्शितम्। ||३||

ਗਹਿਰ ਗੰਭੀਰ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਤੇਰਾ ॥
गहिर गंभीर अंम्रित नामु तेरा ॥

भवतः अम्ब्रोसियलनाम गहनं गहनं च अस्ति।

ਮੁਕਤਿ ਭਇਆ ਜਿਸੁ ਰਿਦੈ ਵਸੇਰਾ ॥
मुकति भइआ जिसु रिदै वसेरा ॥

स मुक्तो यस्य हृदि त्वं निवससि ।

ਗੁਰਿ ਬੰਧਨ ਤਿਨ ਕੇ ਸਗਲੇ ਕਾਟੇ ਜਨ ਨਾਨਕ ਸਹਜਿ ਸਮਾਈ ਜੀਉ ॥੪॥੧੬॥੨੩॥
गुरि बंधन तिन के सगले काटे जन नानक सहजि समाई जीउ ॥४॥१६॥२३॥

गुरुः सर्वाणि बन्धनानि छिनत्ति; हे सेवक नानक, सः सहजशान्तिविश्वासे लीनः अस्ति। ||४||१६||२३||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਪ੍ਰਭ ਕਿਰਪਾ ਤੇ ਹਰਿ ਹਰਿ ਧਿਆਵਉ ॥
प्रभ किरपा ते हरि हरि धिआवउ ॥

ईश्वरप्रसादेन भगवन्तं हरं हरं ध्यायामि।

ਪ੍ਰਭੂ ਦਇਆ ਤੇ ਮੰਗਲੁ ਗਾਵਉ ॥
प्रभू दइआ ते मंगलु गावउ ॥

ईश्वरस्य कृपया आनन्दस्य गीतानि गायामि।

ਊਠਤ ਬੈਠਤ ਸੋਵਤ ਜਾਗਤ ਹਰਿ ਧਿਆਈਐ ਸਗਲ ਅਵਰਦਾ ਜੀਉ ॥੧॥
ऊठत बैठत सोवत जागत हरि धिआईऐ सगल अवरदा जीउ ॥१॥

स्थित्वा उपविष्टः सुप्तः जागृतः च भगवन्तं ध्याय आजीवनम्। ||१||

ਨਾਮੁ ਅਉਖਧੁ ਮੋ ਕਉ ਸਾਧੂ ਦੀਆ ॥
नामु अउखधु मो कउ साधू दीआ ॥

पवित्र सन्तो नाम औषधं दत्तवान्।

ਕਿਲਬਿਖ ਕਾਟੇ ਨਿਰਮਲੁ ਥੀਆ ॥
किलबिख काटे निरमलु थीआ ॥

मम पापानि छिन्नानि शुद्धानि च अभवम्।

ਅਨਦੁ ਭਇਆ ਨਿਕਸੀ ਸਭ ਪੀਰਾ ਸਗਲ ਬਿਨਾਸੇ ਦਰਦਾ ਜੀਉ ॥੨॥
अनदु भइआ निकसी सभ पीरा सगल बिनासे दरदा जीउ ॥२॥

आनन्देन पूर्णोऽस्मि सर्वा वेदनाः अपहृताः । मम सर्वं दुःखं निवृत्तम् अस्ति। ||२||

ਜਿਸ ਕਾ ਅੰਗੁ ਕਰੇ ਮੇਰਾ ਪਿਆਰਾ ॥
जिस का अंगु करे मेरा पिआरा ॥

यस्य पार्श्वे मम प्रियः अस्ति,

ਸੋ ਮੁਕਤਾ ਸਾਗਰ ਸੰਸਾਰਾ ॥
सो मुकता सागर संसारा ॥

विश्वसमुद्रात् मुक्तः भवति।

ਸਤਿ ਕਰੇ ਜਿਨਿ ਗੁਰੂ ਪਛਾਤਾ ਸੋ ਕਾਹੇ ਕਉ ਡਰਦਾ ਜੀਉ ॥੩॥
सति करे जिनि गुरू पछाता सो काहे कउ डरदा जीउ ॥३॥

गुरुं यः परिजानाति सः सत्यम् आचरति; किमर्थं भयं कुर्यात् ? ||३||

ਜਬ ਤੇ ਸਾਧੂ ਸੰਗਤਿ ਪਾਏ ॥
जब ते साधू संगति पाए ॥

यतः अहं पवित्रसङ्घं प्राप्य गुरुं मिलितवान्,

ਗੁਰ ਭੇਟਤ ਹਉ ਗਈ ਬਲਾਏ ॥
गुर भेटत हउ गई बलाए ॥

अभिमानस्य राक्षसः प्रस्थितः।

ਸਾਸਿ ਸਾਸਿ ਹਰਿ ਗਾਵੈ ਨਾਨਕੁ ਸਤਿਗੁਰ ਢਾਕਿ ਲੀਆ ਮੇਰਾ ਪੜਦਾ ਜੀਉ ॥੪॥੧੭॥੨੪॥
सासि सासि हरि गावै नानकु सतिगुर ढाकि लीआ मेरा पड़दा जीउ ॥४॥१७॥२४॥

एकैकं निःश्वासेन नानकः भगवतः स्तुतिं गायति। सत्यगुरुः मम पापं आच्छादितवान्। ||४||१७||२४||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਓਤਿ ਪੋਤਿ ਸੇਵਕ ਸੰਗਿ ਰਾਤਾ ॥
ओति पोति सेवक संगि राता ॥

माध्यमेन माध्यमेन च भगवान् स्वसेवकेन सह मिश्रितः भवति।

ਪ੍ਰਭ ਪ੍ਰਤਿਪਾਲੇ ਸੇਵਕ ਸੁਖਦਾਤਾ ॥
प्रभ प्रतिपाले सेवक सुखदाता ॥

ईश्वरः शान्तिदाता स्वस्य सेवकं पोषयति।

ਪਾਣੀ ਪਖਾ ਪੀਸਉ ਸੇਵਕ ਕੈ ਠਾਕੁਰ ਹੀ ਕਾ ਆਹਰੁ ਜੀਉ ॥੧॥
पाणी पखा पीसउ सेवक कै ठाकुर ही का आहरु जीउ ॥१॥

अहं जलं वहामि, व्यजनं क्षोभयामि, धान्यं च मम भगवतः स्वामिनः सेवकस्य कृते पिष्टयामि। ||१||

ਕਾਟਿ ਸਿਲਕ ਪ੍ਰਭਿ ਸੇਵਾ ਲਾਇਆ ॥
काटि सिलक प्रभि सेवा लाइआ ॥

ईश्वरः मम कण्ठात् पाशं छिनत्ति; तेन मां स्वसेवायां स्थापितं।

ਹੁਕਮੁ ਸਾਹਿਬ ਕਾ ਸੇਵਕ ਮਨਿ ਭਾਇਆ ॥
हुकमु साहिब का सेवक मनि भाइआ ॥

भगवतः स्वामिनः आज्ञा तस्य सेवकस्य मनः प्रियं भवति।

ਸੋਈ ਕਮਾਵੈ ਜੋ ਸਾਹਿਬ ਭਾਵੈ ਸੇਵਕੁ ਅੰਤਰਿ ਬਾਹਰਿ ਮਾਹਰੁ ਜੀਉ ॥੨॥
सोई कमावै जो साहिब भावै सेवकु अंतरि बाहरि माहरु जीउ ॥२॥

स करोति यत् स्वामिनः स्वामिनः च प्रीतिम्। अन्तः बहिश्च भृत्यः स्वेश्वरं जानाति | ||२||

ਤੂੰ ਦਾਨਾ ਠਾਕੁਰੁ ਸਭ ਬਿਧਿ ਜਾਨਹਿ ॥
तूं दाना ठाकुरु सभ बिधि जानहि ॥

त्वं सर्वज्ञः प्रभुः गुरुः च असि; त्वं सर्वान् मार्गान् साधनान् च जानासि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430