य इदं पिबति, सः तृप्तः भवति।
नाम उदात्ततत्त्वं यः प्राप्नोति सः अमरः भवति।
गुरुशब्दवचनेन यस्य मनः पूर्णं भवति तस्य नामनिधिः प्राप्यते। ||२||
उदात्ततत्त्वं लभते तुष्टः पूर्णः च ।
योऽयं भगवतः रसं लभते न संचलति।
ललाटे लिखितं दैवमिदं हर हर इति नाम लभते । ||३||
भगवतः एकस्य गुरुस्य हस्ते आगतः, यः एतावताभ्यः सौभाग्येन आशीर्वादं दत्तवान्।
तस्मिन् सक्ताः बहूनां मुक्ताः अभवन् ।
गुरमुखः नाम निधिं प्राप्नोति; इति नानकः, ये भगवन्तं पश्यन्ति ते अतीव दुर्लभाः। ||४||१५||२२||
माझ, पंचम मेहलः १.
मे भगवन् हर हर हर हर नव निधिः सिद्धानां अलौकिकाः अध्यात्मशक्तयः धनसमृद्धिः।
सः जीवनस्य गहनः गहनः निधिः अस्ति।
शतसहस्राणि, कोटिः अपि भोगाः, आनन्दाः च गुरुचरणेषु पतितस्य भोगाः भवन्ति। ||१||
तस्य दर्शनस्य भगवद्दर्शनं दृष्ट्वा सर्वे पवित्राः।
तथा सर्वे कुटुम्बमित्राः तारिताः भवन्ति।
गुरुप्रसादेन दुर्गमं अगाहं सत्यं भगवन्तं ध्यायामि। ||२||
एकः गुरुः सर्व-मात्र-अल्पैः अन्विष्यमाणः,
महासौभाग्येन तस्य दर्शनं प्राप्नुहि।
तस्य स्थानं उदात्तं, अनन्तं, अगाधं च अस्ति; गुरुणा मह्यं तत् प्रासादं दर्शितम्। ||३||
भवतः अम्ब्रोसियलनाम गहनं गहनं च अस्ति।
स मुक्तो यस्य हृदि त्वं निवससि ।
गुरुः सर्वाणि बन्धनानि छिनत्ति; हे सेवक नानक, सः सहजशान्तिविश्वासे लीनः अस्ति। ||४||१६||२३||
माझ, पंचम मेहलः १.
ईश्वरप्रसादेन भगवन्तं हरं हरं ध्यायामि।
ईश्वरस्य कृपया आनन्दस्य गीतानि गायामि।
स्थित्वा उपविष्टः सुप्तः जागृतः च भगवन्तं ध्याय आजीवनम्। ||१||
पवित्र सन्तो नाम औषधं दत्तवान्।
मम पापानि छिन्नानि शुद्धानि च अभवम्।
आनन्देन पूर्णोऽस्मि सर्वा वेदनाः अपहृताः । मम सर्वं दुःखं निवृत्तम् अस्ति। ||२||
यस्य पार्श्वे मम प्रियः अस्ति,
विश्वसमुद्रात् मुक्तः भवति।
गुरुं यः परिजानाति सः सत्यम् आचरति; किमर्थं भयं कुर्यात् ? ||३||
यतः अहं पवित्रसङ्घं प्राप्य गुरुं मिलितवान्,
अभिमानस्य राक्षसः प्रस्थितः।
एकैकं निःश्वासेन नानकः भगवतः स्तुतिं गायति। सत्यगुरुः मम पापं आच्छादितवान्। ||४||१७||२४||
माझ, पंचम मेहलः १.
माध्यमेन माध्यमेन च भगवान् स्वसेवकेन सह मिश्रितः भवति।
ईश्वरः शान्तिदाता स्वस्य सेवकं पोषयति।
अहं जलं वहामि, व्यजनं क्षोभयामि, धान्यं च मम भगवतः स्वामिनः सेवकस्य कृते पिष्टयामि। ||१||
ईश्वरः मम कण्ठात् पाशं छिनत्ति; तेन मां स्वसेवायां स्थापितं।
भगवतः स्वामिनः आज्ञा तस्य सेवकस्य मनः प्रियं भवति।
स करोति यत् स्वामिनः स्वामिनः च प्रीतिम्। अन्तः बहिश्च भृत्यः स्वेश्वरं जानाति | ||२||
त्वं सर्वज्ञः प्रभुः गुरुः च असि; त्वं सर्वान् मार्गान् साधनान् च जानासि।