श्री गुरु ग्रन्थ साहिबः

पुटः - 862


ਮਿਲੁ ਮਿਲੁ ਸਖੀ ਗੁਣ ਕਹੁ ਮੇਰੇ ਪ੍ਰਭ ਕੇ ਲੇ ਸਤਿਗੁਰ ਕੀ ਮਤਿ ਧੀਰ ॥੩॥
मिलु मिलु सखी गुण कहु मेरे प्रभ के ले सतिगुर की मति धीर ॥३॥

आगच्छन्तु, मिलित्वा, हे मम सहचराः; मम ईश्वरस्य महिमा स्तुतिं गायामः, सत्यगुरुस्य सान्त्वनात्मकं उपदेशं च अनुसृत्य.. ||३||

ਜਨ ਨਾਨਕ ਕੀ ਹਰਿ ਆਸ ਪੁਜਾਵਹੁ ਹਰਿ ਦਰਸਨਿ ਸਾਂਤਿ ਸਰੀਰ ॥੪॥੬॥ ਛਕਾ ੧ ॥
जन नानक की हरि आस पुजावहु हरि दरसनि सांति सरीर ॥४॥६॥ छका १ ॥

सेवकस्य नानकस्य आशां पूर्णं कुरु भगवन्; तस्य शरीरं भगवतः दर्शनस्य भगवतः दर्शने शान्तिं शान्तिं च प्राप्नोति। ||४||६|| षट्णां प्रथमः समुच्चयः। ||

ਰਾਗੁ ਗੋਂਡ ਮਹਲਾ ੫ ਚਉਪਦੇ ਘਰੁ ੧ ॥
रागु गोंड महला ५ चउपदे घरु १ ॥

राग गोण्ड, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਭੁ ਕਰਤਾ ਸਭੁ ਭੁਗਤਾ ॥੧॥ ਰਹਾਉ ॥
सभु करता सभु भुगता ॥१॥ रहाउ ॥

स सर्वस्य प्रजापतिः सर्वभोक्ता। ||१||विराम||

ਸੁਨਤੋ ਕਰਤਾ ਪੇਖਤ ਕਰਤਾ ॥
सुनतो करता पेखत करता ॥

प्रजापतिः शृणोति, प्रजापतिः पश्यति।

ਅਦ੍ਰਿਸਟੋ ਕਰਤਾ ਦ੍ਰਿਸਟੋ ਕਰਤਾ ॥
अद्रिसटो करता द्रिसटो करता ॥

प्रजापतिः अदृष्टः, प्रजापतिः च दृश्यते।

ਓਪਤਿ ਕਰਤਾ ਪਰਲਉ ਕਰਤਾ ॥
ओपति करता परलउ करता ॥

प्रजापतिः रूपं करोति, प्रजापतिः च नाशयति।

ਬਿਆਪਤ ਕਰਤਾ ਅਲਿਪਤੋ ਕਰਤਾ ॥੧॥
बिआपत करता अलिपतो करता ॥१॥

प्रजापतिः स्पृशति, प्रजापतिः विरक्तः भवति। ||१||

ਬਕਤੋ ਕਰਤਾ ਬੂਝਤ ਕਰਤਾ ॥
बकतो करता बूझत करता ॥

प्रजापतिः प्रजापतिः प्रजापतिर्बुध्यते ।

ਆਵਤੁ ਕਰਤਾ ਜਾਤੁ ਭੀ ਕਰਤਾ ॥
आवतु करता जातु भी करता ॥

प्रजापतिः आगच्छति, प्रजापतिः अपि गच्छति।

ਨਿਰਗੁਨ ਕਰਤਾ ਸਰਗੁਨ ਕਰਤਾ ॥
निरगुन करता सरगुन करता ॥

प्रजापतिः निरपेक्षः गुणहीनः च अस्ति; प्रजापतिः सम्बन्धितः, उत्तमगुणैः सह।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਸਮਦ੍ਰਿਸਟਾ ॥੨॥੧॥
गुरप्रसादि नानक समद्रिसटा ॥२॥१॥

गुरुप्रसादेन नानकः सर्वान् समानान् पश्यति। ||२||१||

ਗੋਂਡ ਮਹਲਾ ੫ ॥
गोंड महला ५ ॥

गोण्ड, पञ्चम मेहल : १.

ਫਾਕਿਓ ਮੀਨ ਕਪਿਕ ਕੀ ਨਿਆਈ ਤੂ ਉਰਝਿ ਰਹਿਓ ਕਸੁੰਭਾਇਲੇ ॥
फाकिओ मीन कपिक की निआई तू उरझि रहिओ कसुंभाइले ॥

त्वं गृहीतः मत्स्यः वानरः इव; त्वं क्षणिकलोके उलझसे।

ਪਗ ਧਾਰਹਿ ਸਾਸੁ ਲੇਖੈ ਲੈ ਤਉ ਉਧਰਹਿ ਹਰਿ ਗੁਣ ਗਾਇਲੇ ॥੧॥
पग धारहि सासु लेखै लै तउ उधरहि हरि गुण गाइले ॥१॥

पादपदानि तव निःश्वासाः च सङ्ख्याताः; भगवतः महिमा स्तुतिगानमात्रेण भवन्तः मोक्षं प्राप्नुयुः। ||१||

ਮਨ ਸਮਝੁ ਛੋਡਿ ਆਵਾਇਲੇ ॥
मन समझु छोडि आवाइले ॥

मनः संशोधय त्वं त्यजस्व निरर्थकं भ्रमम् ।

ਅਪਨੇ ਰਹਨ ਕਉ ਠਉਰੁ ਨ ਪਾਵਹਿ ਕਾਏ ਪਰ ਕੈ ਜਾਇਲੇ ॥੧॥ ਰਹਾਉ ॥
अपने रहन कउ ठउरु न पावहि काए पर कै जाइले ॥१॥ रहाउ ॥

त्वया स्वस्य कृते विश्रामस्थानं न लब्धम्; अतः भवन्तः किमर्थं अन्येषां शिक्षणं कर्तुं प्रयतन्ते? ||१||विराम||

ਜਿਉ ਮੈਗਲੁ ਇੰਦ੍ਰੀ ਰਸਿ ਪ੍ਰੇਰਿਓ ਤੂ ਲਾਗਿ ਪਰਿਓ ਕੁਟੰਬਾਇਲੇ ॥
जिउ मैगलु इंद्री रसि प्रेरिओ तू लागि परिओ कुटंबाइले ॥

गजा इव मैथुनप्रेरितः कुटुम्बसक्तः ।

ਜਿਉ ਪੰਖੀ ਇਕਤ੍ਰ ਹੋਇ ਫਿਰਿ ਬਿਛੁਰੈ ਥਿਰੁ ਸੰਗਤਿ ਹਰਿ ਹਰਿ ਧਿਆਇਲੇ ॥੨॥
जिउ पंखी इकत्र होइ फिरि बिछुरै थिरु संगति हरि हरि धिआइले ॥२॥

जनाः पक्षिणः इव सन्ति ये एकत्र आगत्य पुनः विच्छिन्नाः भवन्ति; त्वं स्थिरः स्थिरः च भविष्यसि, यदा त्वं भगवन्तं हरं हरं पवित्रसङ्गमे ध्यायसि। ||२||

ਜੈਸੇ ਮੀਨੁ ਰਸਨ ਸਾਦਿ ਬਿਨਸਿਓ ਓਹੁ ਮੂਠੌ ਮੂੜ ਲੋਭਾਇਲੇ ॥
जैसे मीनु रसन सादि बिनसिओ ओहु मूठौ मूड़ लोभाइले ॥

यथा मत्स्यः रसकामात् विनश्यति, मूर्खः लोभेन नष्टः भवति।

ਤੂ ਹੋਆ ਪੰਚ ਵਾਸਿ ਵੈਰੀ ਕੈ ਛੂਟਹਿ ਪਰੁ ਸਰਨਾਇਲੇ ॥੩॥
तू होआ पंच वासि वैरी कै छूटहि परु सरनाइले ॥३॥

पञ्च चौराणां शक्तिना पतितः; पलायनं भगवतः अभयारण्ये एव सम्भवति। ||३||

ਹੋਹੁ ਕ੍ਰਿਪਾਲ ਦੀਨ ਦੁਖ ਭੰਜਨ ਸਭਿ ਤੁਮੑਰੇ ਜੀਅ ਜੰਤਾਇਲੇ ॥
होहु क्रिपाल दीन दुख भंजन सभि तुमरे जीअ जंताइले ॥

कृपालु मे भव मन्ददुःखनाशक; सर्वाणि भूतानि प्राणिश्च त्वदीय एव सन्ति।

ਪਾਵਉ ਦਾਨੁ ਸਦਾ ਦਰਸੁ ਪੇਖਾ ਮਿਲੁ ਨਾਨਕ ਦਾਸ ਦਸਾਇਲੇ ॥੪॥੨॥
पावउ दानु सदा दरसु पेखा मिलु नानक दास दसाइले ॥४॥२॥

तव दर्शनस्य भगवद्दर्शनस्य सदा दर्शनस्य दानं प्राप्नुयाम्; भवद्भिः सह मिलित्वा नानकः तव दासानां दासः | ||४||२||

ਰਾਗੁ ਗੋਂਡ ਮਹਲਾ ੫ ਚਉਪਦੇ ਘਰੁ ੨ ॥
रागु गोंड महला ५ चउपदे घरु २ ॥

राग गोण्ड, पंचम मेहल, चौ-पढ़ाय, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੀਅ ਪ੍ਰਾਨ ਕੀਏ ਜਿਨਿ ਸਾਜਿ ॥
जीअ प्रान कीए जिनि साजि ॥

आत्मानं प्राणाश्वासं च निर्मितवान् ।

ਮਾਟੀ ਮਹਿ ਜੋਤਿ ਰਖੀ ਨਿਵਾਜਿ ॥
माटी महि जोति रखी निवाजि ॥

स्वस्य प्रकाशं च रजसि प्रविष्टवान्;

ਬਰਤਨ ਕਉ ਸਭੁ ਕਿਛੁ ਭੋਜਨ ਭੋਗਾਇ ॥
बरतन कउ सभु किछु भोजन भोगाइ ॥

उच्छ्रयित्वा सर्वं प्रयोज्यभोजनं च दत्तवान्

ਸੋ ਪ੍ਰਭੁ ਤਜਿ ਮੂੜੇ ਕਤ ਜਾਇ ॥੧॥
सो प्रभु तजि मूड़े कत जाइ ॥१॥

तं देवं कथं परित्यज्य मूढ! अन्यत् कुत्र गमिष्यसि ? ||१||

ਪਾਰਬ੍ਰਹਮ ਕੀ ਲਾਗਉ ਸੇਵ ॥
पारब्रहम की लागउ सेव ॥

परमेश्वरस्य सेवायां प्रतिबद्धः ।

ਗੁਰ ਤੇ ਸੁਝੈ ਨਿਰੰਜਨ ਦੇਵ ॥੧॥ ਰਹਾਉ ॥
गुर ते सुझै निरंजन देव ॥१॥ रहाउ ॥

गुरुद्वारा निर्मलं दिव्यं भगवन्तं ज्ञायते। ||१||विराम||

ਜਿਨਿ ਕੀਏ ਰੰਗ ਅਨਿਕ ਪਰਕਾਰ ॥
जिनि कीए रंग अनिक परकार ॥

सः सर्वविध नाटकानि नाटकानि च निर्मितवान्;

ਓਪਤਿ ਪਰਲਉ ਨਿਮਖ ਮਝਾਰ ॥
ओपति परलउ निमख मझार ॥

सृजति नाशयति च क्षणमात्रेण;

ਜਾ ਕੀ ਗਤਿ ਮਿਤਿ ਕਹੀ ਨ ਜਾਇ ॥
जा की गति मिति कही न जाइ ॥

तस्य स्थितिः, स्थितिः च वर्णयितुं न शक्यते ।

ਸੋ ਪ੍ਰਭੁ ਮਨ ਮੇਰੇ ਸਦਾ ਧਿਆਇ ॥੨॥
सो प्रभु मन मेरे सदा धिआइ ॥२॥

तं देवं ध्याय सदा मनसि। ||२||

ਆਇ ਨ ਜਾਵੈ ਨਿਹਚਲੁ ਧਨੀ ॥
आइ न जावै निहचलु धनी ॥

अविचलः प्रभुः न आगच्छति न गच्छति।

ਬੇਅੰਤ ਗੁਨਾ ਤਾ ਕੇ ਕੇਤਕ ਗਨੀ ॥
बेअंत गुना ता के केतक गनी ॥

तस्य गौरवगुणाः अनन्ताः सन्ति; तेषु कति गणयितुं शक्नोमि?


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430