आगच्छन्तु, मिलित्वा, हे मम सहचराः; मम ईश्वरस्य महिमा स्तुतिं गायामः, सत्यगुरुस्य सान्त्वनात्मकं उपदेशं च अनुसृत्य.. ||३||
सेवकस्य नानकस्य आशां पूर्णं कुरु भगवन्; तस्य शरीरं भगवतः दर्शनस्य भगवतः दर्शने शान्तिं शान्तिं च प्राप्नोति। ||४||६|| षट्णां प्रथमः समुच्चयः। ||
राग गोण्ड, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स सर्वस्य प्रजापतिः सर्वभोक्ता। ||१||विराम||
प्रजापतिः शृणोति, प्रजापतिः पश्यति।
प्रजापतिः अदृष्टः, प्रजापतिः च दृश्यते।
प्रजापतिः रूपं करोति, प्रजापतिः च नाशयति।
प्रजापतिः स्पृशति, प्रजापतिः विरक्तः भवति। ||१||
प्रजापतिः प्रजापतिः प्रजापतिर्बुध्यते ।
प्रजापतिः आगच्छति, प्रजापतिः अपि गच्छति।
प्रजापतिः निरपेक्षः गुणहीनः च अस्ति; प्रजापतिः सम्बन्धितः, उत्तमगुणैः सह।
गुरुप्रसादेन नानकः सर्वान् समानान् पश्यति। ||२||१||
गोण्ड, पञ्चम मेहल : १.
त्वं गृहीतः मत्स्यः वानरः इव; त्वं क्षणिकलोके उलझसे।
पादपदानि तव निःश्वासाः च सङ्ख्याताः; भगवतः महिमा स्तुतिगानमात्रेण भवन्तः मोक्षं प्राप्नुयुः। ||१||
मनः संशोधय त्वं त्यजस्व निरर्थकं भ्रमम् ।
त्वया स्वस्य कृते विश्रामस्थानं न लब्धम्; अतः भवन्तः किमर्थं अन्येषां शिक्षणं कर्तुं प्रयतन्ते? ||१||विराम||
गजा इव मैथुनप्रेरितः कुटुम्बसक्तः ।
जनाः पक्षिणः इव सन्ति ये एकत्र आगत्य पुनः विच्छिन्नाः भवन्ति; त्वं स्थिरः स्थिरः च भविष्यसि, यदा त्वं भगवन्तं हरं हरं पवित्रसङ्गमे ध्यायसि। ||२||
यथा मत्स्यः रसकामात् विनश्यति, मूर्खः लोभेन नष्टः भवति।
पञ्च चौराणां शक्तिना पतितः; पलायनं भगवतः अभयारण्ये एव सम्भवति। ||३||
कृपालु मे भव मन्ददुःखनाशक; सर्वाणि भूतानि प्राणिश्च त्वदीय एव सन्ति।
तव दर्शनस्य भगवद्दर्शनस्य सदा दर्शनस्य दानं प्राप्नुयाम्; भवद्भिः सह मिलित्वा नानकः तव दासानां दासः | ||४||२||
राग गोण्ड, पंचम मेहल, चौ-पढ़ाय, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आत्मानं प्राणाश्वासं च निर्मितवान् ।
स्वस्य प्रकाशं च रजसि प्रविष्टवान्;
उच्छ्रयित्वा सर्वं प्रयोज्यभोजनं च दत्तवान्
तं देवं कथं परित्यज्य मूढ! अन्यत् कुत्र गमिष्यसि ? ||१||
परमेश्वरस्य सेवायां प्रतिबद्धः ।
गुरुद्वारा निर्मलं दिव्यं भगवन्तं ज्ञायते। ||१||विराम||
सः सर्वविध नाटकानि नाटकानि च निर्मितवान्;
सृजति नाशयति च क्षणमात्रेण;
तस्य स्थितिः, स्थितिः च वर्णयितुं न शक्यते ।
तं देवं ध्याय सदा मनसि। ||२||
अविचलः प्रभुः न आगच्छति न गच्छति।
तस्य गौरवगुणाः अनन्ताः सन्ति; तेषु कति गणयितुं शक्नोमि?