- एषा नानकस्य मनसः आकांक्षा। ||१||
सः इच्छापूरकः अस्ति, यः अस्मान् अभयारण्यं दातुं शक्नोति;
यत् तेन लिखितं, तत् भवति।
नाशयति सृजति च नेत्रनिमिषे |
तस्य मार्गस्य रहस्यं अन्यः कोऽपि न जानाति ।
आनन्दस्य नित्यानन्दस्य च मूर्तरूपः।
तस्य गृहे सर्वाणि वस्तूनि सन्ति इति मया श्रुतम्।
नृपेषु स एव राजा; योगिनां मध्ये स एव योगी ।
तपस्विषु सः तपस्वी; गृहस्थेषु स एव भोक्ता ।
नित्यं ध्यानेन तस्य भक्तः शान्तिं लभते |
तस्य परमात्मनः सीमां न लब्धं नानक । ||२||
तस्य क्रीडायाः सीमा नास्ति।
तद्विवेचने श्रान्ताः सर्वे सुराः ।
पुत्रः पितुः जन्मं किं जानाति ?
सर्वे तस्य तारस्य उपरि तारिताः सन्ति।
सद्बुद्धिः, आध्यात्मिकं प्रज्ञां, ध्यानं च ददाति,
तस्य विनयदासानां दासानां च नाम ध्यायन्ते |
गुणत्रये केचन पथभ्रष्टं करोति;
जायन्ते म्रियन्ते च आगच्छन्ति गच्छन्ति च पुनः पुनः।
उच्चा नीचश्च तस्य स्थानानि सन्ति।
यथा तं विज्ञातुं प्रेरयति नानक तथा ज्ञायते। ||३||
अनेकानि तस्य रूपाणि सन्ति; अनेकाः तस्य वर्णाः सन्ति।
बहवः प्रादुर्भावाः कल्पयति तथापि सः अद्यापि एकः एव अस्ति।
एतावता प्रकारेण सः स्वस्य विस्तारं कृतवान् ।
सनातनः भगवान् ईश्वरः एकः एव प्रजापतिः।
सः स्वस्य अनेकानि नाटकानि क्षणमात्रेण करोति।
सिद्धः प्रभुः सर्वत्र व्याप्तः अस्ति।
एतावता प्रकारेण सृष्टिं सृष्टवान् ।
सः एव स्वस्य मूल्यस्य आकलनं कर्तुं शक्नोति।
सर्वाणि हृदयानि तस्य, सर्वाणि स्थानानि च तस्य।
नानकः जपं, भगवतः नाम जपं कृत्वा जीवति। ||४||
नाम सर्वेषां प्राणिनां समर्थनम् अस्ति।
नाम पृथिव्याः सौरमण्डलानां च आश्रयः ।
नाम सिमृतानां वेदानां पुराणानां च समर्थनम्।
नाम एव समर्थनं येन वयं आध्यात्मिकप्रज्ञां ध्यानं च शृणोमः।
नाम अकाशी-ईथर-अधः प्रदेशानां च समर्थनम् अस्ति ।
नाम सर्वशरीराणां आश्रयः ।
नाम सर्वेषां लोकानां क्षेत्राणां च आश्रयः।
नामसंसर्गं श्रोत्रेण शृण्वन् त्रायते ।
येषां भगवता करुणतया स्वनाम् आलम्बते
- हे नानक चतुर्थावस्थायां ते विनयशीलाः सेवकाः मोक्षं प्राप्नुवन्ति। ||५||
तस्य रूपं सत्यं सत्यं तस्य स्थानम्।
तस्य व्यक्तित्वं सत्यम् - स एव परमो भवति।
तस्य कर्माणि सत्यानि, तस्य वचनं सत्यम्।
सत्यः प्रभुः सर्वान् व्याप्तः अस्ति।
सत्यं तस्य कर्माणि; तस्य सृष्टिः सत्या अस्ति।
तस्य मूलं सत्यं सत्यं तस्मादुत्पद्यते ।
सत्यं तस्य जीवनशैली शुद्धतमा।
तं विदुषां कृते सर्वं सुष्ठु गच्छति।
ईश्वरस्य सत्यं नाम शान्तिदाता अस्ति।
नानकः गुरुतः सत्यं श्रद्धां प्राप्तवान् अस्ति। ||६||
सत्याः उपदेशाः, पवित्रस्य च निर्देशाः।
सत्यं येषां हृदयेषु सः प्रविशति।
सत्यं ज्ञात्वा प्रेम्णा च यः
नाम जपन् मोक्षं लभते।
स्वयं सत्यं तस्य कृतं सर्वं सत्यम् ।
स्वयमवस्थां च स्वयम् जानाति ।