श्री गुरु ग्रन्थ साहिबः

पुटः - 284


ਨਾਨਕ ਕੈ ਮਨਿ ਇਹੁ ਅਨਰਾਉ ॥੧॥
नानक कै मनि इहु अनराउ ॥१॥

- एषा नानकस्य मनसः आकांक्षा। ||१||

ਮਨਸਾ ਪੂਰਨ ਸਰਨਾ ਜੋਗ ॥
मनसा पूरन सरना जोग ॥

सः इच्छापूरकः अस्ति, यः अस्मान् अभयारण्यं दातुं शक्नोति;

ਜੋ ਕਰਿ ਪਾਇਆ ਸੋਈ ਹੋਗੁ ॥
जो करि पाइआ सोई होगु ॥

यत् तेन लिखितं, तत् भवति।

ਹਰਨ ਭਰਨ ਜਾ ਕਾ ਨੇਤ੍ਰ ਫੋਰੁ ॥
हरन भरन जा का नेत्र फोरु ॥

नाशयति सृजति च नेत्रनिमिषे |

ਤਿਸ ਕਾ ਮੰਤ੍ਰੁ ਨ ਜਾਨੈ ਹੋਰੁ ॥
तिस का मंत्रु न जानै होरु ॥

तस्य मार्गस्य रहस्यं अन्यः कोऽपि न जानाति ।

ਅਨਦ ਰੂਪ ਮੰਗਲ ਸਦ ਜਾ ਕੈ ॥
अनद रूप मंगल सद जा कै ॥

आनन्दस्य नित्यानन्दस्य च मूर्तरूपः।

ਸਰਬ ਥੋਕ ਸੁਨੀਅਹਿ ਘਰਿ ਤਾ ਕੈ ॥
सरब थोक सुनीअहि घरि ता कै ॥

तस्य गृहे सर्वाणि वस्तूनि सन्ति इति मया श्रुतम्।

ਰਾਜ ਮਹਿ ਰਾਜੁ ਜੋਗ ਮਹਿ ਜੋਗੀ ॥
राज महि राजु जोग महि जोगी ॥

नृपेषु स एव राजा; योगिनां मध्ये स एव योगी ।

ਤਪ ਮਹਿ ਤਪੀਸਰੁ ਗ੍ਰਿਹਸਤ ਮਹਿ ਭੋਗੀ ॥
तप महि तपीसरु ग्रिहसत महि भोगी ॥

तपस्विषु सः तपस्वी; गृहस्थेषु स एव भोक्ता ।

ਧਿਆਇ ਧਿਆਇ ਭਗਤਹ ਸੁਖੁ ਪਾਇਆ ॥
धिआइ धिआइ भगतह सुखु पाइआ ॥

नित्यं ध्यानेन तस्य भक्तः शान्तिं लभते |

ਨਾਨਕ ਤਿਸੁ ਪੁਰਖ ਕਾ ਕਿਨੈ ਅੰਤੁ ਨ ਪਾਇਆ ॥੨॥
नानक तिसु पुरख का किनै अंतु न पाइआ ॥२॥

तस्य परमात्मनः सीमां न लब्धं नानक । ||२||

ਜਾ ਕੀ ਲੀਲਾ ਕੀ ਮਿਤਿ ਨਾਹਿ ॥
जा की लीला की मिति नाहि ॥

तस्य क्रीडायाः सीमा नास्ति।

ਸਗਲ ਦੇਵ ਹਾਰੇ ਅਵਗਾਹਿ ॥
सगल देव हारे अवगाहि ॥

तद्विवेचने श्रान्ताः सर्वे सुराः ।

ਪਿਤਾ ਕਾ ਜਨਮੁ ਕਿ ਜਾਨੈ ਪੂਤੁ ॥
पिता का जनमु कि जानै पूतु ॥

पुत्रः पितुः जन्मं किं जानाति ?

ਸਗਲ ਪਰੋਈ ਅਪੁਨੈ ਸੂਤਿ ॥
सगल परोई अपुनै सूति ॥

सर्वे तस्य तारस्य उपरि तारिताः सन्ति।

ਸੁਮਤਿ ਗਿਆਨੁ ਧਿਆਨੁ ਜਿਨ ਦੇਇ ॥
सुमति गिआनु धिआनु जिन देइ ॥

सद्बुद्धिः, आध्यात्मिकं प्रज्ञां, ध्यानं च ददाति,

ਜਨ ਦਾਸ ਨਾਮੁ ਧਿਆਵਹਿ ਸੇਇ ॥
जन दास नामु धिआवहि सेइ ॥

तस्य विनयदासानां दासानां च नाम ध्यायन्ते |

ਤਿਹੁ ਗੁਣ ਮਹਿ ਜਾ ਕਉ ਭਰਮਾਏ ॥
तिहु गुण महि जा कउ भरमाए ॥

गुणत्रये केचन पथभ्रष्टं करोति;

ਜਨਮਿ ਮਰੈ ਫਿਰਿ ਆਵੈ ਜਾਏ ॥
जनमि मरै फिरि आवै जाए ॥

जायन्ते म्रियन्ते च आगच्छन्ति गच्छन्ति च पुनः पुनः।

ਊਚ ਨੀਚ ਤਿਸ ਕੇ ਅਸਥਾਨ ॥
ऊच नीच तिस के असथान ॥

उच्चा नीचश्च तस्य स्थानानि सन्ति।

ਜੈਸਾ ਜਨਾਵੈ ਤੈਸਾ ਨਾਨਕ ਜਾਨ ॥੩॥
जैसा जनावै तैसा नानक जान ॥३॥

यथा तं विज्ञातुं प्रेरयति नानक तथा ज्ञायते। ||३||

ਨਾਨਾ ਰੂਪ ਨਾਨਾ ਜਾ ਕੇ ਰੰਗ ॥
नाना रूप नाना जा के रंग ॥

अनेकानि तस्य रूपाणि सन्ति; अनेकाः तस्य वर्णाः सन्ति।

ਨਾਨਾ ਭੇਖ ਕਰਹਿ ਇਕ ਰੰਗ ॥
नाना भेख करहि इक रंग ॥

बहवः प्रादुर्भावाः कल्पयति तथापि सः अद्यापि एकः एव अस्ति।

ਨਾਨਾ ਬਿਧਿ ਕੀਨੋ ਬਿਸਥਾਰੁ ॥
नाना बिधि कीनो बिसथारु ॥

एतावता प्रकारेण सः स्वस्य विस्तारं कृतवान् ।

ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ਏਕੰਕਾਰੁ ॥
प्रभु अबिनासी एकंकारु ॥

सनातनः भगवान् ईश्वरः एकः एव प्रजापतिः।

ਨਾਨਾ ਚਲਿਤ ਕਰੇ ਖਿਨ ਮਾਹਿ ॥
नाना चलित करे खिन माहि ॥

सः स्वस्य अनेकानि नाटकानि क्षणमात्रेण करोति।

ਪੂਰਿ ਰਹਿਓ ਪੂਰਨੁ ਸਭ ਠਾਇ ॥
पूरि रहिओ पूरनु सभ ठाइ ॥

सिद्धः प्रभुः सर्वत्र व्याप्तः अस्ति।

ਨਾਨਾ ਬਿਧਿ ਕਰਿ ਬਨਤ ਬਨਾਈ ॥
नाना बिधि करि बनत बनाई ॥

एतावता प्रकारेण सृष्टिं सृष्टवान् ।

ਅਪਨੀ ਕੀਮਤਿ ਆਪੇ ਪਾਈ ॥
अपनी कीमति आपे पाई ॥

सः एव स्वस्य मूल्यस्य आकलनं कर्तुं शक्नोति।

ਸਭ ਘਟ ਤਿਸ ਕੇ ਸਭ ਤਿਸ ਕੇ ਠਾਉ ॥
सभ घट तिस के सभ तिस के ठाउ ॥

सर्वाणि हृदयानि तस्य, सर्वाणि स्थानानि च तस्य।

ਜਪਿ ਜਪਿ ਜੀਵੈ ਨਾਨਕ ਹਰਿ ਨਾਉ ॥੪॥
जपि जपि जीवै नानक हरि नाउ ॥४॥

नानकः जपं, भगवतः नाम जपं कृत्वा जीवति। ||४||

ਨਾਮ ਕੇ ਧਾਰੇ ਸਗਲੇ ਜੰਤ ॥
नाम के धारे सगले जंत ॥

नाम सर्वेषां प्राणिनां समर्थनम् अस्ति।

ਨਾਮ ਕੇ ਧਾਰੇ ਖੰਡ ਬ੍ਰਹਮੰਡ ॥
नाम के धारे खंड ब्रहमंड ॥

नाम पृथिव्याः सौरमण्डलानां च आश्रयः ।

ਨਾਮ ਕੇ ਧਾਰੇ ਸਿਮ੍ਰਿਤਿ ਬੇਦ ਪੁਰਾਨ ॥
नाम के धारे सिम्रिति बेद पुरान ॥

नाम सिमृतानां वेदानां पुराणानां च समर्थनम्।

ਨਾਮ ਕੇ ਧਾਰੇ ਸੁਨਨ ਗਿਆਨ ਧਿਆਨ ॥
नाम के धारे सुनन गिआन धिआन ॥

नाम एव समर्थनं येन वयं आध्यात्मिकप्रज्ञां ध्यानं च शृणोमः।

ਨਾਮ ਕੇ ਧਾਰੇ ਆਗਾਸ ਪਾਤਾਲ ॥
नाम के धारे आगास पाताल ॥

नाम अकाशी-ईथर-अधः प्रदेशानां च समर्थनम् अस्ति ।

ਨਾਮ ਕੇ ਧਾਰੇ ਸਗਲ ਆਕਾਰ ॥
नाम के धारे सगल आकार ॥

नाम सर्वशरीराणां आश्रयः ।

ਨਾਮ ਕੇ ਧਾਰੇ ਪੁਰੀਆ ਸਭ ਭਵਨ ॥
नाम के धारे पुरीआ सभ भवन ॥

नाम सर्वेषां लोकानां क्षेत्राणां च आश्रयः।

ਨਾਮ ਕੈ ਸੰਗਿ ਉਧਰੇ ਸੁਨਿ ਸ੍ਰਵਨ ॥
नाम कै संगि उधरे सुनि स्रवन ॥

नामसंसर्गं श्रोत्रेण शृण्वन् त्रायते ।

ਕਰਿ ਕਿਰਪਾ ਜਿਸੁ ਆਪਨੈ ਨਾਮਿ ਲਾਏ ॥
करि किरपा जिसु आपनै नामि लाए ॥

येषां भगवता करुणतया स्वनाम् आलम्बते

ਨਾਨਕ ਚਉਥੇ ਪਦ ਮਹਿ ਸੋ ਜਨੁ ਗਤਿ ਪਾਏ ॥੫॥
नानक चउथे पद महि सो जनु गति पाए ॥५॥

- हे नानक चतुर्थावस्थायां ते विनयशीलाः सेवकाः मोक्षं प्राप्नुवन्ति। ||५||

ਰੂਪੁ ਸਤਿ ਜਾ ਕਾ ਸਤਿ ਅਸਥਾਨੁ ॥
रूपु सति जा का सति असथानु ॥

तस्य रूपं सत्यं सत्यं तस्य स्थानम्।

ਪੁਰਖੁ ਸਤਿ ਕੇਵਲ ਪਰਧਾਨੁ ॥
पुरखु सति केवल परधानु ॥

तस्य व्यक्तित्वं सत्यम् - स एव परमो भवति।

ਕਰਤੂਤਿ ਸਤਿ ਸਤਿ ਜਾ ਕੀ ਬਾਣੀ ॥
करतूति सति सति जा की बाणी ॥

तस्य कर्माणि सत्यानि, तस्य वचनं सत्यम्।

ਸਤਿ ਪੁਰਖ ਸਭ ਮਾਹਿ ਸਮਾਣੀ ॥
सति पुरख सभ माहि समाणी ॥

सत्यः प्रभुः सर्वान् व्याप्तः अस्ति।

ਸਤਿ ਕਰਮੁ ਜਾ ਕੀ ਰਚਨਾ ਸਤਿ ॥
सति करमु जा की रचना सति ॥

सत्यं तस्य कर्माणि; तस्य सृष्टिः सत्या अस्ति।

ਮੂਲੁ ਸਤਿ ਸਤਿ ਉਤਪਤਿ ॥
मूलु सति सति उतपति ॥

तस्य मूलं सत्यं सत्यं तस्मादुत्पद्यते ।

ਸਤਿ ਕਰਣੀ ਨਿਰਮਲ ਨਿਰਮਲੀ ॥
सति करणी निरमल निरमली ॥

सत्यं तस्य जीवनशैली शुद्धतमा।

ਜਿਸਹਿ ਬੁਝਾਏ ਤਿਸਹਿ ਸਭ ਭਲੀ ॥
जिसहि बुझाए तिसहि सभ भली ॥

तं विदुषां कृते सर्वं सुष्ठु गच्छति।

ਸਤਿ ਨਾਮੁ ਪ੍ਰਭ ਕਾ ਸੁਖਦਾਈ ॥
सति नामु प्रभ का सुखदाई ॥

ईश्वरस्य सत्यं नाम शान्तिदाता अस्ति।

ਬਿਸ੍ਵਾਸੁ ਸਤਿ ਨਾਨਕ ਗੁਰ ਤੇ ਪਾਈ ॥੬॥
बिस्वासु सति नानक गुर ते पाई ॥६॥

नानकः गुरुतः सत्यं श्रद्धां प्राप्तवान् अस्ति। ||६||

ਸਤਿ ਬਚਨ ਸਾਧੂ ਉਪਦੇਸ ॥
सति बचन साधू उपदेस ॥

सत्याः उपदेशाः, पवित्रस्य च निर्देशाः।

ਸਤਿ ਤੇ ਜਨ ਜਾ ਕੈ ਰਿਦੈ ਪ੍ਰਵੇਸ ॥
सति ते जन जा कै रिदै प्रवेस ॥

सत्यं येषां हृदयेषु सः प्रविशति।

ਸਤਿ ਨਿਰਤਿ ਬੂਝੈ ਜੇ ਕੋਇ ॥
सति निरति बूझै जे कोइ ॥

सत्यं ज्ञात्वा प्रेम्णा च यः

ਨਾਮੁ ਜਪਤ ਤਾ ਕੀ ਗਤਿ ਹੋਇ ॥
नामु जपत ता की गति होइ ॥

नाम जपन् मोक्षं लभते।

ਆਪਿ ਸਤਿ ਕੀਆ ਸਭੁ ਸਤਿ ॥
आपि सति कीआ सभु सति ॥

स्वयं सत्यं तस्य कृतं सर्वं सत्यम् ।

ਆਪੇ ਜਾਨੈ ਅਪਨੀ ਮਿਤਿ ਗਤਿ ॥
आपे जानै अपनी मिति गति ॥

स्वयमवस्थां च स्वयम् जानाति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430