भैरव, पंचम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अन्ये सर्वान् दिवसान् विहाय, २.
अष्टम्यां चन्द्रदिने भगवान् जातः इति कथ्यते । ||१||
संशयसंमूढो मर्त्यः मिथ्याम् आचरति।
भगवान् जन्ममरणात् परः अस्ति। ||१||विराम||
त्वं मधुराणि सज्जीकृत्य तानि शिलादेवं पोषयसि।
ईश्वरः न जायते, सः च न म्रियते, त्वं मूर्खः, अविश्वासः निन्दकः! ||२||
त्वं तव पाषाणदेवस्य लोरी गायसि - एषः एव तव सर्वदोषाणां स्रोतः।
तद् मुखं दग्धं भवतु, यत् अस्माकं प्रभुः गुरुः च जन्मवशः इति वदति। ||३||
न जायते, न च म्रियते; पुनर्जन्मनि न आगच्छति गच्छति च।
नानकस्य देवः सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||४||१||
भैरव, पंचम मेहल: १.
उत्तिष्ठन् अहं शान्तिं प्राप्नोमि; उपविश्य अहं शान्तिं प्राप्नोमि।
अहं भयं न अनुभवामि, यतः एतत् एव अहं अवगच्छामि। ||१||
एकः प्रभुः मम प्रभुः गुरुः मम रक्षकः अस्ति।
सः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति। ||१||विराम||
अहं चिन्ताहीनः स्वपिमि, अहं च चिन्ताहीनः जागरामि।
त्वं देव सर्वत्र व्याप्तः। ||२||
गृहे शान्तिं वसामि बहिः शान्तं च ।
नानकः वदति, गुरुणा मम अन्तः स्वमन्त्रः रोपितः। ||३||२||
भैरव, पंचम मेहल: १.
अहं उपवासं न करोमि, न च रमजानमासम् आचरामि।
एकमेव सेवयामि, यः अन्ते मां रक्षिष्यति। ||१||
एकः प्रभुः विश्वस्य स्वामी मम ईश्वरः अल्लाहः अस्ति।
सः हिन्दुभ्यः मुसलमानेभ्यः च न्यायं प्रदाति । ||१||विराम||
अहं मक्कायात्राम् न करोमि, न च हिन्दुपवित्रतीर्थेषु पूजयामि।
अहं भगवन्तं सेवयामि, न तु अन्यत्। ||२||
अहं हिन्दुपूजां न करोमि, न च मुस्लिम प्रार्थनां करोमि।
एकं निराकारं प्रभुं हृदये गृहीतवान्; तत्र तं विनयेन पूजयामि। ||३||
अहं हिन्दुः नास्मि, न च मुस्लिमः।
मम शरीरं जीवनश्वासश्च अल्लाहस्य - रामस्य - उभयोः ईश्वरस्य अस्ति। ||४||
कबीरः वदति, एतत् अहं वदामि-
गुरुणा, मम आध्यात्मिकगुरुणा सह मिलित्वा अहं ईश्वरं, मम प्रभुं, गुरुं च साक्षात्करोमि। ||५||३||
भैरव, पंचम मेहल: १.
मृगं - दश इन्द्रियाङ्गं मया सहजतया बद्धम्।
अहं भगवतः बनिवचनेन पञ्च कामान् निपातितवान्। ||१||
अहं सन्तैः सह मृगयायै निर्गच्छामि,
मृगान् च गृह्णामः अश्वं शस्त्रं विना। ||१||विराम||
मम मनः बहिः मृगयायां धावति स्म ।
परन्तु अधुना, मम शरीरग्रामस्य गृहस्य अन्तः एव क्रीडा मया प्राप्ता। ||२||
अहं मृगान् गृहीत्वा गृहम् आनयम्।
तान् विभज्य अहं तान् साझां कृतवान्, शनैः शनैः। ||३||
ईश्वरः एतत् दानं दत्तवान्।
नानकस्य गृहं नाम भगवतः नाम पूर्णम् अस्ति। ||४||४||
भैरव, पंचम मेहल: १.
शतशः स्पृहैः तृष्णाभिः भोज्यते चेदपि ।
अद्यापि अविश्वासः निन्दकः भगवन्तं न स्मरति हरः हरः। ||१||
विनयशीलसन्तानाम् उपदेशं गृहाण।
साध-संगते पवित्र-सङ्घे परमं पदं प्राप्स्यसि । ||१||विराम||
शिलाः जलस्य अधः चिरकालं यावत् स्थापिताः भवेयुः ।
एवमपि ते जलं न अवशोषयन्ति; ते कठिनाः शुष्काः च तिष्ठन्ति। ||२||