श्री गुरु ग्रन्थ साहिबः

पुटः - 1136


ਭੈਰਉ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
भैरउ महला ५ घरु १ ॥

भैरव, पंचम मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਗਲੀ ਥੀਤਿ ਪਾਸਿ ਡਾਰਿ ਰਾਖੀ ॥
सगली थीति पासि डारि राखी ॥

अन्ये सर्वान् दिवसान् विहाय, २.

ਅਸਟਮ ਥੀਤਿ ਗੋਵਿੰਦ ਜਨਮਾ ਸੀ ॥੧॥
असटम थीति गोविंद जनमा सी ॥१॥

अष्टम्यां चन्द्रदिने भगवान् जातः इति कथ्यते । ||१||

ਭਰਮਿ ਭੂਲੇ ਨਰ ਕਰਤ ਕਚਰਾਇਣ ॥
भरमि भूले नर करत कचराइण ॥

संशयसंमूढो मर्त्यः मिथ्याम् आचरति।

ਜਨਮ ਮਰਣ ਤੇ ਰਹਤ ਨਾਰਾਇਣ ॥੧॥ ਰਹਾਉ ॥
जनम मरण ते रहत नाराइण ॥१॥ रहाउ ॥

भगवान् जन्ममरणात् परः अस्ति। ||१||विराम||

ਕਰਿ ਪੰਜੀਰੁ ਖਵਾਇਓ ਚੋਰ ॥
करि पंजीरु खवाइओ चोर ॥

त्वं मधुराणि सज्जीकृत्य तानि शिलादेवं पोषयसि।

ਓਹੁ ਜਨਮਿ ਨ ਮਰੈ ਰੇ ਸਾਕਤ ਢੋਰ ॥੨॥
ओहु जनमि न मरै रे साकत ढोर ॥२॥

ईश्वरः न जायते, सः च न म्रियते, त्वं मूर्खः, अविश्वासः निन्दकः! ||२||

ਸਗਲ ਪਰਾਧ ਦੇਹਿ ਲੋਰੋਨੀ ॥
सगल पराध देहि लोरोनी ॥

त्वं तव पाषाणदेवस्य लोरी गायसि - एषः एव तव सर्वदोषाणां स्रोतः।

ਸੋ ਮੁਖੁ ਜਲਉ ਜਿਤੁ ਕਹਹਿ ਠਾਕੁਰੁ ਜੋਨੀ ॥੩॥
सो मुखु जलउ जितु कहहि ठाकुरु जोनी ॥३॥

तद् मुखं दग्धं भवतु, यत् अस्माकं प्रभुः गुरुः च जन्मवशः इति वदति। ||३||

ਜਨਮਿ ਨ ਮਰੈ ਨ ਆਵੈ ਨ ਜਾਇ ॥
जनमि न मरै न आवै न जाइ ॥

न जायते, न च म्रियते; पुनर्जन्मनि न आगच्छति गच्छति च।

ਨਾਨਕ ਕਾ ਪ੍ਰਭੁ ਰਹਿਓ ਸਮਾਇ ॥੪॥੧॥
नानक का प्रभु रहिओ समाइ ॥४॥१॥

नानकस्य देवः सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||४||१||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਊਠਤ ਸੁਖੀਆ ਬੈਠਤ ਸੁਖੀਆ ॥
ऊठत सुखीआ बैठत सुखीआ ॥

उत्तिष्ठन् अहं शान्तिं प्राप्नोमि; उपविश्य अहं शान्तिं प्राप्नोमि।

ਭਉ ਨਹੀ ਲਾਗੈ ਜਾਂ ਐਸੇ ਬੁਝੀਆ ॥੧॥
भउ नही लागै जां ऐसे बुझीआ ॥१॥

अहं भयं न अनुभवामि, यतः एतत् एव अहं अवगच्छामि। ||१||

ਰਾਖਾ ਏਕੁ ਹਮਾਰਾ ਸੁਆਮੀ ॥
राखा एकु हमारा सुआमी ॥

एकः प्रभुः मम प्रभुः गुरुः मम रक्षकः अस्ति।

ਸਗਲ ਘਟਾ ਕਾ ਅੰਤਰਜਾਮੀ ॥੧॥ ਰਹਾਉ ॥
सगल घटा का अंतरजामी ॥१॥ रहाउ ॥

सः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति। ||१||विराम||

ਸੋਇ ਅਚਿੰਤਾ ਜਾਗਿ ਅਚਿੰਤਾ ॥
सोइ अचिंता जागि अचिंता ॥

अहं चिन्ताहीनः स्वपिमि, अहं च चिन्ताहीनः जागरामि।

ਜਹਾ ਕਹਾਂ ਪ੍ਰਭੁ ਤੂੰ ਵਰਤੰਤਾ ॥੨॥
जहा कहां प्रभु तूं वरतंता ॥२॥

त्वं देव सर्वत्र व्याप्तः। ||२||

ਘਰਿ ਸੁਖਿ ਵਸਿਆ ਬਾਹਰਿ ਸੁਖੁ ਪਾਇਆ ॥
घरि सुखि वसिआ बाहरि सुखु पाइआ ॥

गृहे शान्तिं वसामि बहिः शान्तं च ।

ਕਹੁ ਨਾਨਕ ਗੁਰਿ ਮੰਤ੍ਰੁ ਦ੍ਰਿੜਾਇਆ ॥੩॥੨॥
कहु नानक गुरि मंत्रु द्रिड़ाइआ ॥३॥२॥

नानकः वदति, गुरुणा मम अन्तः स्वमन्त्रः रोपितः। ||३||२||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਵਰਤ ਨ ਰਹਉ ਨ ਮਹ ਰਮਦਾਨਾ ॥
वरत न रहउ न मह रमदाना ॥

अहं उपवासं न करोमि, न च रमजानमासम् आचरामि।

ਤਿਸੁ ਸੇਵੀ ਜੋ ਰਖੈ ਨਿਦਾਨਾ ॥੧॥
तिसु सेवी जो रखै निदाना ॥१॥

एकमेव सेवयामि, यः अन्ते मां रक्षिष्यति। ||१||

ਏਕੁ ਗੁਸਾਈ ਅਲਹੁ ਮੇਰਾ ॥
एकु गुसाई अलहु मेरा ॥

एकः प्रभुः विश्वस्य स्वामी मम ईश्वरः अल्लाहः अस्ति।

ਹਿੰਦੂ ਤੁਰਕ ਦੁਹਾਂ ਨੇਬੇਰਾ ॥੧॥ ਰਹਾਉ ॥
हिंदू तुरक दुहां नेबेरा ॥१॥ रहाउ ॥

सः हिन्दुभ्यः मुसलमानेभ्यः च न्यायं प्रदाति । ||१||विराम||

ਹਜ ਕਾਬੈ ਜਾਉ ਨ ਤੀਰਥ ਪੂਜਾ ॥
हज काबै जाउ न तीरथ पूजा ॥

अहं मक्कायात्राम् न करोमि, न च हिन्दुपवित्रतीर्थेषु पूजयामि।

ਏਕੋ ਸੇਵੀ ਅਵਰੁ ਨ ਦੂਜਾ ॥੨॥
एको सेवी अवरु न दूजा ॥२॥

अहं भगवन्तं सेवयामि, न तु अन्यत्। ||२||

ਪੂਜਾ ਕਰਉ ਨ ਨਿਵਾਜ ਗੁਜਾਰਉ ॥
पूजा करउ न निवाज गुजारउ ॥

अहं हिन्दुपूजां न करोमि, न च मुस्लिम प्रार्थनां करोमि।

ਏਕ ਨਿਰੰਕਾਰ ਲੇ ਰਿਦੈ ਨਮਸਕਾਰਉ ॥੩॥
एक निरंकार ले रिदै नमसकारउ ॥३॥

एकं निराकारं प्रभुं हृदये गृहीतवान्; तत्र तं विनयेन पूजयामि। ||३||

ਨਾ ਹਮ ਹਿੰਦੂ ਨ ਮੁਸਲਮਾਨ ॥
ना हम हिंदू न मुसलमान ॥

अहं हिन्दुः नास्मि, न च मुस्लिमः।

ਅਲਹ ਰਾਮ ਕੇ ਪਿੰਡੁ ਪਰਾਨ ॥੪॥
अलह राम के पिंडु परान ॥४॥

मम शरीरं जीवनश्वासश्च अल्लाहस्य - रामस्य - उभयोः ईश्वरस्य अस्ति। ||४||

ਕਹੁ ਕਬੀਰ ਇਹੁ ਕੀਆ ਵਖਾਨਾ ॥
कहु कबीर इहु कीआ वखाना ॥

कबीरः वदति, एतत् अहं वदामि-

ਗੁਰ ਪੀਰ ਮਿਲਿ ਖੁਦਿ ਖਸਮੁ ਪਛਾਨਾ ॥੫॥੩॥
गुर पीर मिलि खुदि खसमु पछाना ॥५॥३॥

गुरुणा, मम आध्यात्मिकगुरुणा सह मिलित्वा अहं ईश्वरं, मम प्रभुं, गुरुं च साक्षात्करोमि। ||५||३||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਦਸ ਮਿਰਗੀ ਸਹਜੇ ਬੰਧਿ ਆਨੀ ॥
दस मिरगी सहजे बंधि आनी ॥

मृगं - दश इन्द्रियाङ्गं मया सहजतया बद्धम्।

ਪਾਂਚ ਮਿਰਗ ਬੇਧੇ ਸਿਵ ਕੀ ਬਾਨੀ ॥੧॥
पांच मिरग बेधे सिव की बानी ॥१॥

अहं भगवतः बनिवचनेन पञ्च कामान् निपातितवान्। ||१||

ਸੰਤਸੰਗਿ ਲੇ ਚੜਿਓ ਸਿਕਾਰ ॥
संतसंगि ले चड़िओ सिकार ॥

अहं सन्तैः सह मृगयायै निर्गच्छामि,

ਮ੍ਰਿਗ ਪਕਰੇ ਬਿਨੁ ਘੋਰ ਹਥੀਆਰ ॥੧॥ ਰਹਾਉ ॥
म्रिग पकरे बिनु घोर हथीआर ॥१॥ रहाउ ॥

मृगान् च गृह्णामः अश्वं शस्त्रं विना। ||१||विराम||

ਆਖੇਰ ਬਿਰਤਿ ਬਾਹਰਿ ਆਇਓ ਧਾਇ ॥
आखेर बिरति बाहरि आइओ धाइ ॥

मम मनः बहिः मृगयायां धावति स्म ।

ਅਹੇਰਾ ਪਾਇਓ ਘਰ ਕੈ ਗਾਂਇ ॥੨॥
अहेरा पाइओ घर कै गांइ ॥२॥

परन्तु अधुना, मम शरीरग्रामस्य गृहस्य अन्तः एव क्रीडा मया प्राप्ता। ||२||

ਮ੍ਰਿਗ ਪਕਰੇ ਘਰਿ ਆਣੇ ਹਾਟਿ ॥
म्रिग पकरे घरि आणे हाटि ॥

अहं मृगान् गृहीत्वा गृहम् आनयम्।

ਚੁਖ ਚੁਖ ਲੇ ਗਏ ਬਾਂਢੇ ਬਾਟਿ ॥੩॥
चुख चुख ले गए बांढे बाटि ॥३॥

तान् विभज्य अहं तान् साझां कृतवान्, शनैः शनैः। ||३||

ਏਹੁ ਅਹੇਰਾ ਕੀਨੋ ਦਾਨੁ ॥
एहु अहेरा कीनो दानु ॥

ईश्वरः एतत् दानं दत्तवान्।

ਨਾਨਕ ਕੈ ਘਰਿ ਕੇਵਲ ਨਾਮੁ ॥੪॥੪॥
नानक कै घरि केवल नामु ॥४॥४॥

नानकस्य गृहं नाम भगवतः नाम पूर्णम् अस्ति। ||४||४||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਜੇ ਸਉ ਲੋਚਿ ਲੋਚਿ ਖਾਵਾਇਆ ॥
जे सउ लोचि लोचि खावाइआ ॥

शतशः स्पृहैः तृष्णाभिः भोज्यते चेदपि ।

ਸਾਕਤ ਹਰਿ ਹਰਿ ਚੀਤਿ ਨ ਆਇਆ ॥੧॥
साकत हरि हरि चीति न आइआ ॥१॥

अद्यापि अविश्वासः निन्दकः भगवन्तं न स्मरति हरः हरः। ||१||

ਸੰਤ ਜਨਾ ਕੀ ਲੇਹੁ ਮਤੇ ॥
संत जना की लेहु मते ॥

विनयशीलसन्तानाम् उपदेशं गृहाण।

ਸਾਧਸੰਗਿ ਪਾਵਹੁ ਪਰਮ ਗਤੇ ॥੧॥ ਰਹਾਉ ॥
साधसंगि पावहु परम गते ॥१॥ रहाउ ॥

साध-संगते पवित्र-सङ्घे परमं पदं प्राप्स्यसि । ||१||विराम||

ਪਾਥਰ ਕਉ ਬਹੁ ਨੀਰੁ ਪਵਾਇਆ ॥
पाथर कउ बहु नीरु पवाइआ ॥

शिलाः जलस्य अधः चिरकालं यावत् स्थापिताः भवेयुः ।

ਨਹ ਭੀਗੈ ਅਧਿਕ ਸੂਕਾਇਆ ॥੨॥
नह भीगै अधिक सूकाइआ ॥२॥

एवमपि ते जलं न अवशोषयन्ति; ते कठिनाः शुष्काः च तिष्ठन्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430