श्री गुरु ग्रन्थ साहिबः

पुटः - 604


ਸਬਦਿ ਮਰਹੁ ਫਿਰਿ ਜੀਵਹੁ ਸਦ ਹੀ ਤਾ ਫਿਰਿ ਮਰਣੁ ਨ ਹੋਈ ॥
सबदि मरहु फिरि जीवहु सद ही ता फिरि मरणु न होई ॥

शाबादवचने म्रियमाणः सदा जीविष्यसि, पुनः कदापि न म्रियसे।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਸਦਾ ਮਨਿ ਮੀਠਾ ਸਬਦੇ ਪਾਵੈ ਕੋਈ ॥੩॥
अंम्रितु नामु सदा मनि मीठा सबदे पावै कोई ॥३॥

नामस्य अम्ब्रोसियल अमृतं मनसि नित्यं मधुरं भवति; किन्तु शबादं प्राप्यमाणाः कियत् अल्पाः सन्ति। ||३||

ਦਾਤੈ ਦਾਤਿ ਰਖੀ ਹਥਿ ਅਪਣੈ ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਦੇਈ ॥
दातै दाति रखी हथि अपणै जिसु भावै तिसु देई ॥

महान् दाता स्वस्य दानं हस्ते एव स्थापयति; येषु प्रीतो भवति तेभ्यः प्रयच्छति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸੁਖੁ ਪਾਇਆ ਦਰਗਹ ਜਾਪਹਿ ਸੇਈ ॥੪॥੧੧॥
नानक नामि रते सुखु पाइआ दरगह जापहि सेई ॥४॥११॥

हे नानक नामेन ओतप्रोता शान्तिं लभन्ते भगवतः प्राङ्गणे उच्छ्रिताः भवन्ति। ||४||११||

ਸੋਰਠਿ ਮਹਲਾ ੩ ॥
सोरठि महला ३ ॥

सोरत्'ह, तृतीय मेहल: १.

ਸਤਿਗੁਰ ਸੇਵੇ ਤਾ ਸਹਜ ਧੁਨਿ ਉਪਜੈ ਗਤਿ ਮਤਿ ਤਦ ਹੀ ਪਾਏ ॥
सतिगुर सेवे ता सहज धुनि उपजै गति मति तद ही पाए ॥

सत्यगुरुं सेवन् दिव्यः रागः अन्तः प्रवहति, प्रज्ञा मोक्षेण च धन्यः भवति।

ਹਰਿ ਕਾ ਨਾਮੁ ਸਚਾ ਮਨਿ ਵਸਿਆ ਨਾਮੇ ਨਾਮਿ ਸਮਾਏ ॥੧॥
हरि का नामु सचा मनि वसिआ नामे नामि समाए ॥१॥

भगवतः सत्यं नाम मनसि स्थातुं आगच्छति, नामद्वारा च नाम्नि विलीयते। ||१||

ਬਿਨੁ ਸਤਿਗੁਰ ਸਭੁ ਜਗੁ ਬਉਰਾਨਾ ॥
बिनु सतिगुर सभु जगु बउराना ॥

सत्यगुरुं विना सर्वं जगत् उन्मत्तं भवति।

ਮਨਮੁਖਿ ਅੰਧਾ ਸਬਦੁ ਨ ਜਾਣੈ ਝੂਠੈ ਭਰਮਿ ਭੁਲਾਨਾ ॥ ਰਹਾਉ ॥
मनमुखि अंधा सबदु न जाणै झूठै भरमि भुलाना ॥ रहाउ ॥

अन्धाः स्वेच्छा मनमुखाः शब्दवचनं न अवगच्छन्ति; मिथ्यासंशयैः मोहिताः भवन्ति। ||विरामः||

ਤ੍ਰੈ ਗੁਣ ਮਾਇਆ ਭਰਮਿ ਭੁਲਾਇਆ ਹਉਮੈ ਬੰਧਨ ਕਮਾਏ ॥
त्रै गुण माइआ भरमि भुलाइआ हउमै बंधन कमाए ॥

त्रिवक्त्राः माया संशयेन भ्रष्टाः आसन्, ते अहङ्कारस्य पाशेन फसन्ति।

ਜੰਮਣੁ ਮਰਣੁ ਸਿਰ ਊਪਰਿ ਊਭਉ ਗਰਭ ਜੋਨਿ ਦੁਖੁ ਪਾਏ ॥੨॥
जंमणु मरणु सिर ऊपरि ऊभउ गरभ जोनि दुखु पाए ॥२॥

जन्म मृत्युः शिरसि लम्बन्ते, गर्भात् पुनर्जन्म प्राप्य दुःखं प्राप्नुवन्ति। ||२||

ਤ੍ਰੈ ਗੁਣ ਵਰਤਹਿ ਸਗਲ ਸੰਸਾਰਾ ਹਉਮੈ ਵਿਚਿ ਪਤਿ ਖੋਈ ॥
त्रै गुण वरतहि सगल संसारा हउमै विचि पति खोई ॥

त्रयः गुणाः समग्रं जगत् व्याप्नुवन्ति; अहङ्कारं कृत्वा तस्य मानं नष्टं भवति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਚਉਥਾ ਪਦੁ ਚੀਨੈ ਰਾਮ ਨਾਮਿ ਸੁਖੁ ਹੋਈ ॥੩॥
गुरमुखि होवै चउथा पदु चीनै राम नामि सुखु होई ॥३॥

किन्तु यः गुरमुखः भवति सः आकाशानन्दस्य चतुर्थं अवस्थां साक्षात्कर्तुं आगच्छति; सः भगवतः नामद्वारा शान्तिं प्राप्नोति। ||३||

ਤ੍ਰੈ ਗੁਣ ਸਭਿ ਤੇਰੇ ਤੂ ਆਪੇ ਕਰਤਾ ਜੋ ਤੂ ਕਰਹਿ ਸੁ ਹੋਈ ॥
त्रै गुण सभि तेरे तू आपे करता जो तू करहि सु होई ॥

त्रयः गुणाः सर्वे तव भगवन्; त्वमेव तान् सृष्टवान् । यत् त्वं करोषि, तत् सम्भवति।

ਨਾਨਕ ਰਾਮ ਨਾਮਿ ਨਿਸਤਾਰਾ ਸਬਦੇ ਹਉਮੈ ਖੋਈ ॥੪॥੧੨॥
नानक राम नामि निसतारा सबदे हउमै खोई ॥४॥१२॥

हे नानक भगवन्नामद्वारा मुक्तः भवति; शबादस्य माध्यमेन सः अहङ्कारात् मुक्तः भवति। ||४||१२||

ਸੋਰਠਿ ਮਹਲਾ ੪ ਘਰੁ ੧ ॥
सोरठि महला ४ घरु १ ॥

सोरत्'ह, चतुर्थ मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਪਿਆਰਾ ਆਪੇ ਆਪਿ ਅਪਾਹੁ ॥
आपे आपि वरतदा पिआरा आपे आपि अपाहु ॥

मम प्रियः प्रभुः स्वयं सर्वान् व्याप्तः व्याप्तः च; सः एव, सर्वं स्वयमेव।

ਵਣਜਾਰਾ ਜਗੁ ਆਪਿ ਹੈ ਪਿਆਰਾ ਆਪੇ ਸਾਚਾ ਸਾਹੁ ॥
वणजारा जगु आपि है पिआरा आपे साचा साहु ॥

मम प्रियः एव अस्मिन् जगति व्यापारी अस्ति; सः एव सच्चः बैंकरः अस्ति।

ਆਪੇ ਵਣਜੁ ਵਾਪਾਰੀਆ ਪਿਆਰਾ ਆਪੇ ਸਚੁ ਵੇਸਾਹੁ ॥੧॥
आपे वणजु वापारीआ पिआरा आपे सचु वेसाहु ॥१॥

मम प्रियः एव व्यापारः व्यापारी च; सः एव सत्यं श्रेयः अस्ति। ||१||

ਜਪਿ ਮਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਲਾਹ ॥
जपि मन हरि हरि नामु सलाह ॥

हर हर हरं ध्यात्वा नाम स्तुवन् मनसि।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਪਾਈਐ ਪਿਆਰਾ ਅੰਮ੍ਰਿਤੁ ਅਗਮ ਅਥਾਹ ॥ ਰਹਾਉ ॥
गुर किरपा ते पाईऐ पिआरा अंम्रितु अगम अथाह ॥ रहाउ ॥

गुरुप्रसादेन प्रियः अम्ब्रोसयः अगम्यः अगाह्यः प्रभुः प्राप्नोति। ||विरामः||

ਆਪੇ ਸੁਣਿ ਸਭ ਵੇਖਦਾ ਪਿਆਰਾ ਮੁਖਿ ਬੋਲੇ ਆਪਿ ਮੁਹਾਹੁ ॥
आपे सुणि सभ वेखदा पिआरा मुखि बोले आपि मुहाहु ॥

प्रियः स्वयं सर्वं पश्यति शृणोति च; स्वयं सर्वभूतानां मुखेन वदति।

ਆਪੇ ਉਝੜਿ ਪਾਇਦਾ ਪਿਆਰਾ ਆਪਿ ਵਿਖਾਲੇ ਰਾਹੁ ॥
आपे उझड़ि पाइदा पिआरा आपि विखाले राहु ॥

प्रियः स्वयम् अस्मान् प्रान्तरे नयति, सः एव अस्मान् मार्गं दर्शयति।

ਆਪੇ ਹੀ ਸਭੁ ਆਪਿ ਹੈ ਪਿਆਰਾ ਆਪੇ ਵੇਪਰਵਾਹੁ ॥੨॥
आपे ही सभु आपि है पिआरा आपे वेपरवाहु ॥२॥

प्रियः स्वयं सर्वः सर्वः; सः एव निश्चिन्तः अस्ति। ||२||

ਆਪੇ ਆਪਿ ਉਪਾਇਦਾ ਪਿਆਰਾ ਸਿਰਿ ਆਪੇ ਧੰਧੜੈ ਲਾਹੁ ॥
आपे आपि उपाइदा पिआरा सिरि आपे धंधड़ै लाहु ॥

प्रियः एव सर्वं स्वयमेव सर्वं सृष्टवान्; सः एव सर्वान् तेषां कार्यैः सह सम्बध्दयति।

ਆਪਿ ਕਰਾਏ ਸਾਖਤੀ ਪਿਆਰਾ ਆਪਿ ਮਾਰੇ ਮਰਿ ਜਾਹੁ ॥
आपि कराए साखती पिआरा आपि मारे मरि जाहु ॥

सृष्टिं सृजति स्वयम् प्रियः स एव विनाशयति ।

ਆਪੇ ਪਤਣੁ ਪਾਤਣੀ ਪਿਆਰਾ ਆਪੇ ਪਾਰਿ ਲੰਘਾਹੁ ॥੩॥
आपे पतणु पातणी पिआरा आपे पारि लंघाहु ॥३॥

सः एव घाटः, सः एव नौकायानचालकः, यः अस्मान् पारं करोति । ||३||

ਆਪੇ ਸਾਗਰੁ ਬੋਹਿਥਾ ਪਿਆਰਾ ਗੁਰੁ ਖੇਵਟੁ ਆਪਿ ਚਲਾਹੁ ॥
आपे सागरु बोहिथा पिआरा गुरु खेवटु आपि चलाहु ॥

प्रियः स्वयं समुद्रः, नौका च; सः एव गुरुः, नौकायानः तस्य चालकः

ਆਪੇ ਹੀ ਚੜਿ ਲੰਘਦਾ ਪਿਆਰਾ ਕਰਿ ਚੋਜ ਵੇਖੈ ਪਾਤਿਸਾਹੁ ॥
आपे ही चड़ि लंघदा पिआरा करि चोज वेखै पातिसाहु ॥

. प्रियः स्वयं प्रस्थाय तरति; स राजा तस्य अद्भुतं क्रीडां पश्यति।

ਆਪੇ ਆਪਿ ਦਇਆਲੁ ਹੈ ਪਿਆਰਾ ਜਨ ਨਾਨਕ ਬਖਸਿ ਮਿਲਾਹੁ ॥੪॥੧॥
आपे आपि दइआलु है पिआरा जन नानक बखसि मिलाहु ॥४॥१॥

प्रियः स्वयं दयालुः स्वामी; भृत्य नानक क्षमते, आत्मनः सह मिश्रयति च। ||४||१||

ਸੋਰਠਿ ਮਹਲਾ ੪ ਚਉਥਾ ॥
सोरठि महला ४ चउथा ॥

सोरत्'ह, चतुर्थ मेहल: १.

ਆਪੇ ਅੰਡਜ ਜੇਰਜ ਸੇਤਜ ਉਤਭੁਜ ਆਪੇ ਖੰਡ ਆਪੇ ਸਭ ਲੋਇ ॥
आपे अंडज जेरज सेतज उतभुज आपे खंड आपे सभ लोइ ॥

स एव अण्डात् गर्भात् स्वेदात् पृथिव्याः च जायते; स एव महाद्वीपाः सर्वे लोकाश्च।

ਆਪੇ ਸੂਤੁ ਆਪੇ ਬਹੁ ਮਣੀਆ ਕਰਿ ਸਕਤੀ ਜਗਤੁ ਪਰੋਇ ॥
आपे सूतु आपे बहु मणीआ करि सकती जगतु परोइ ॥

स एव सूत्रं, स एव च बहुमणिः; स्वस्य सर्वशक्तिमायाः माध्यमेन सः लोकान् तारितवान्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430