शाबादवचने म्रियमाणः सदा जीविष्यसि, पुनः कदापि न म्रियसे।
नामस्य अम्ब्रोसियल अमृतं मनसि नित्यं मधुरं भवति; किन्तु शबादं प्राप्यमाणाः कियत् अल्पाः सन्ति। ||३||
महान् दाता स्वस्य दानं हस्ते एव स्थापयति; येषु प्रीतो भवति तेभ्यः प्रयच्छति।
हे नानक नामेन ओतप्रोता शान्तिं लभन्ते भगवतः प्राङ्गणे उच्छ्रिताः भवन्ति। ||४||११||
सोरत्'ह, तृतीय मेहल: १.
सत्यगुरुं सेवन् दिव्यः रागः अन्तः प्रवहति, प्रज्ञा मोक्षेण च धन्यः भवति।
भगवतः सत्यं नाम मनसि स्थातुं आगच्छति, नामद्वारा च नाम्नि विलीयते। ||१||
सत्यगुरुं विना सर्वं जगत् उन्मत्तं भवति।
अन्धाः स्वेच्छा मनमुखाः शब्दवचनं न अवगच्छन्ति; मिथ्यासंशयैः मोहिताः भवन्ति। ||विरामः||
त्रिवक्त्राः माया संशयेन भ्रष्टाः आसन्, ते अहङ्कारस्य पाशेन फसन्ति।
जन्म मृत्युः शिरसि लम्बन्ते, गर्भात् पुनर्जन्म प्राप्य दुःखं प्राप्नुवन्ति। ||२||
त्रयः गुणाः समग्रं जगत् व्याप्नुवन्ति; अहङ्कारं कृत्वा तस्य मानं नष्टं भवति।
किन्तु यः गुरमुखः भवति सः आकाशानन्दस्य चतुर्थं अवस्थां साक्षात्कर्तुं आगच्छति; सः भगवतः नामद्वारा शान्तिं प्राप्नोति। ||३||
त्रयः गुणाः सर्वे तव भगवन्; त्वमेव तान् सृष्टवान् । यत् त्वं करोषि, तत् सम्भवति।
हे नानक भगवन्नामद्वारा मुक्तः भवति; शबादस्य माध्यमेन सः अहङ्कारात् मुक्तः भवति। ||४||१२||
सोरत्'ह, चतुर्थ मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम प्रियः प्रभुः स्वयं सर्वान् व्याप्तः व्याप्तः च; सः एव, सर्वं स्वयमेव।
मम प्रियः एव अस्मिन् जगति व्यापारी अस्ति; सः एव सच्चः बैंकरः अस्ति।
मम प्रियः एव व्यापारः व्यापारी च; सः एव सत्यं श्रेयः अस्ति। ||१||
हर हर हरं ध्यात्वा नाम स्तुवन् मनसि।
गुरुप्रसादेन प्रियः अम्ब्रोसयः अगम्यः अगाह्यः प्रभुः प्राप्नोति। ||विरामः||
प्रियः स्वयं सर्वं पश्यति शृणोति च; स्वयं सर्वभूतानां मुखेन वदति।
प्रियः स्वयम् अस्मान् प्रान्तरे नयति, सः एव अस्मान् मार्गं दर्शयति।
प्रियः स्वयं सर्वः सर्वः; सः एव निश्चिन्तः अस्ति। ||२||
प्रियः एव सर्वं स्वयमेव सर्वं सृष्टवान्; सः एव सर्वान् तेषां कार्यैः सह सम्बध्दयति।
सृष्टिं सृजति स्वयम् प्रियः स एव विनाशयति ।
सः एव घाटः, सः एव नौकायानचालकः, यः अस्मान् पारं करोति । ||३||
प्रियः स्वयं समुद्रः, नौका च; सः एव गुरुः, नौकायानः तस्य चालकः
. प्रियः स्वयं प्रस्थाय तरति; स राजा तस्य अद्भुतं क्रीडां पश्यति।
प्रियः स्वयं दयालुः स्वामी; भृत्य नानक क्षमते, आत्मनः सह मिश्रयति च। ||४||१||
सोरत्'ह, चतुर्थ मेहल: १.
स एव अण्डात् गर्भात् स्वेदात् पृथिव्याः च जायते; स एव महाद्वीपाः सर्वे लोकाश्च।
स एव सूत्रं, स एव च बहुमणिः; स्वस्य सर्वशक्तिमायाः माध्यमेन सः लोकान् तारितवान्।