श्री गुरु ग्रन्थ साहिबः

पुटः - 879


ਐਸਾ ਗਿਆਨੁ ਬੀਚਾਰੈ ਕੋਈ ॥
ऐसा गिआनु बीचारै कोई ॥

कथं दुर्लभाः सन्ति ये एतां आध्यात्मिकं प्रज्ञां चिन्तयन्ति।

ਤਿਸ ਤੇ ਮੁਕਤਿ ਪਰਮ ਗਤਿ ਹੋਈ ॥੧॥ ਰਹਾਉ ॥
तिस ते मुकति परम गति होई ॥१॥ रहाउ ॥

तेन परमा मुक्तिस्थितिः प्राप्यते । ||१||विराम||

ਦਿਨ ਮਹਿ ਰੈਣਿ ਰੈਣਿ ਮਹਿ ਦਿਨੀਅਰੁ ਉਸਨ ਸੀਤ ਬਿਧਿ ਸੋਈ ॥
दिन महि रैणि रैणि महि दिनीअरु उसन सीत बिधि सोई ॥

रात्रिः दिवा भवति, दिवा च रात्रौ भवति। उष्णशीतयोः अपि तथैव ।

ਤਾ ਕੀ ਗਤਿ ਮਿਤਿ ਅਵਰੁ ਨ ਜਾਣੈ ਗੁਰ ਬਿਨੁ ਸਮਝ ਨ ਹੋਈ ॥੨॥
ता की गति मिति अवरु न जाणै गुर बिनु समझ न होई ॥२॥

तस्य स्थितिं विस्तारं च अन्यः कोऽपि न जानाति; गुरुं विना एतत् न गम्यते। ||२||

ਪੁਰਖ ਮਹਿ ਨਾਰਿ ਨਾਰਿ ਮਹਿ ਪੁਰਖਾ ਬੂਝਹੁ ਬ੍ਰਹਮ ਗਿਆਨੀ ॥
पुरख महि नारि नारि महि पुरखा बूझहु ब्रहम गिआनी ॥

स्त्री पुंसि पुमान् स्त्रियां च । एतत् अवगच्छ हे ईश्वर-साक्षात्कृत जीव!

ਧੁਨਿ ਮਹਿ ਧਿਆਨੁ ਧਿਆਨ ਮਹਿ ਜਾਨਿਆ ਗੁਰਮੁਖਿ ਅਕਥ ਕਹਾਨੀ ॥੩॥
धुनि महि धिआनु धिआन महि जानिआ गुरमुखि अकथ कहानी ॥३॥

ध्यानं सङ्गीते, ज्ञानं ध्याने च। गुरमुखं भूत्वा, अवाच्यं वाक्यं वदतु। ||३||

ਮਨ ਮਹਿ ਜੋਤਿ ਜੋਤਿ ਮਹਿ ਮਨੂਆ ਪੰਚ ਮਿਲੇ ਗੁਰ ਭਾਈ ॥
मन महि जोति जोति महि मनूआ पंच मिले गुर भाई ॥

ज्योतिः मनसि, मनः प्रकाशे च। गुरुः पञ्चेन्द्रियाणि एकत्र आनयति भ्रातृवत् |

ਨਾਨਕ ਤਿਨ ਕੈ ਸਦ ਬਲਿਹਾਰੀ ਜਿਨ ਏਕ ਸਬਦਿ ਲਿਵ ਲਾਈ ॥੪॥੯॥
नानक तिन कै सद बलिहारी जिन एक सबदि लिव लाई ॥४॥९॥

शब्दस्य एकवचने प्रेम्णः निहितानाम् नानकः सदा यज्ञः अस्ति। ||४||९||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਜਾ ਹਰਿ ਪ੍ਰਭਿ ਕਿਰਪਾ ਧਾਰੀ ॥
जा हरि प्रभि किरपा धारी ॥

यदा भगवान् ईश्वरः स्वस्य कृपां वर्षितवान् तदा

ਤਾ ਹਉਮੈ ਵਿਚਹੁ ਮਾਰੀ ॥
ता हउमै विचहु मारी ॥

अहङ्कारः मम अन्तः निर्मूलितः अभवत्।

ਸੋ ਸੇਵਕਿ ਰਾਮ ਪਿਆਰੀ ॥
सो सेवकि राम पिआरी ॥

स विनयशीलः सेवकः यः चिन्तयति

ਜੋ ਗੁਰਸਬਦੀ ਬੀਚਾਰੀ ॥੧॥
जो गुरसबदी बीचारी ॥१॥

गुरुस्य शब्दस्य शब्दः, भगवतः अतीव प्रियः अस्ति। ||१||

ਸੋ ਹਰਿ ਜਨੁ ਹਰਿ ਪ੍ਰਭ ਭਾਵੈ ॥
सो हरि जनु हरि प्रभ भावै ॥

सः भगवतः विनयशीलः सेवकः स्वस्य भगवतः ईश्वरस्य प्रीतिकरः अस्ति;

ਅਹਿਨਿਸਿ ਭਗਤਿ ਕਰੇ ਦਿਨੁ ਰਾਤੀ ਲਾਜ ਛੋਡਿ ਹਰਿ ਕੇ ਗੁਣ ਗਾਵੈ ॥੧॥ ਰਹਾਉ ॥
अहिनिसि भगति करे दिनु राती लाज छोडि हरि के गुण गावै ॥१॥ रहाउ ॥

अहोरात्रं भक्तिपूजनं करोति अहोरात्रम् | स्वसम्मानमपेक्ष्य भगवतः महिमा स्तुतिं गायति । ||१||विराम||

ਧੁਨਿ ਵਾਜੇ ਅਨਹਦ ਘੋਰਾ ॥
धुनि वाजे अनहद घोरा ॥

ध्वनिप्रवाहस्य अप्रहृतः रागः प्रतिध्वनितुं प्रतिध्वनितुं च शक्नोति;

ਮਨੁ ਮਾਨਿਆ ਹਰਿ ਰਸਿ ਮੋਰਾ ॥
मनु मानिआ हरि रसि मोरा ॥

भगवतः सूक्ष्मतत्त्वेन मम मनः शान्तं भवति।

ਗੁਰ ਪੂਰੈ ਸਚੁ ਸਮਾਇਆ ॥
गुर पूरै सचु समाइआ ॥

सिद्धगुरुद्वारा अहं सत्ये लीनः अस्मि।

ਗੁਰੁ ਆਦਿ ਪੁਰਖੁ ਹਰਿ ਪਾਇਆ ॥੨॥
गुरु आदि पुरखु हरि पाइआ ॥२॥

गुरुद्वारा मया लब्धः प्रभुः आदिभूतः। ||२||

ਸਭਿ ਨਾਦ ਬੇਦ ਗੁਰਬਾਣੀ ॥
सभि नाद बेद गुरबाणी ॥

गुरबाणी नादस्य, वेदस्य, सर्वस्य ध्वनिप्रवाहः।

ਮਨੁ ਰਾਤਾ ਸਾਰਿਗਪਾਣੀ ॥
मनु राता सारिगपाणी ॥

मम मनः विश्वेश्वरस्य अनुकूलम् अस्ति।

ਤਹ ਤੀਰਥ ਵਰਤ ਤਪ ਸਾਰੇ ॥
तह तीरथ वरत तप सारे ॥

सः मम तीर्थं तीर्थं, उपवासं, तपस्वी आत्मानुशासनं च।

ਗੁਰ ਮਿਲਿਆ ਹਰਿ ਨਿਸਤਾਰੇ ॥੩॥
गुर मिलिआ हरि निसतारे ॥३॥

भगवान् त्रायते, पारं च वहति, ये गुरुणा सह मिलन्ति। ||३||

ਜਹ ਆਪੁ ਗਇਆ ਭਉ ਭਾਗਾ ॥
जह आपु गइआ भउ भागा ॥

गतः स्वाभिमानो यस्य भयं पलायनं पश्यति।

ਗੁਰ ਚਰਣੀ ਸੇਵਕੁ ਲਾਗਾ ॥
गुर चरणी सेवकु लागा ॥

सः सेवकः गुरुपादं गृह्णाति।

ਗੁਰਿ ਸਤਿਗੁਰਿ ਭਰਮੁ ਚੁਕਾਇਆ ॥
गुरि सतिगुरि भरमु चुकाइआ ॥

गुरुः सत्यगुरुः मम संशयं बहिष्कृतवान्।

ਕਹੁ ਨਾਨਕ ਸਬਦਿ ਮਿਲਾਇਆ ॥੪॥੧੦॥
कहु नानक सबदि मिलाइआ ॥४॥१०॥

नानकः वदति, अहं शब्दवचने विलीनः अभवम्। ||४||१०||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਛਾਦਨੁ ਭੋਜਨੁ ਮਾਗਤੁ ਭਾਗੈ ॥
छादनु भोजनु मागतु भागै ॥

वस्त्रं भोजनं च याचन् परितः धावति।

ਖੁਧਿਆ ਦੁਸਟ ਜਲੈ ਦੁਖੁ ਆਗੈ ॥
खुधिआ दुसट जलै दुखु आगै ॥

बुभुक्षया भ्रष्टा च दहति, परत्र लोके दुःखं भोक्ष्यति।

ਗੁਰਮਤਿ ਨਹੀ ਲੀਨੀ ਦੁਰਮਤਿ ਪਤਿ ਖੋਈ ॥
गुरमति नही लीनी दुरमति पति खोई ॥

गुरुशिक्षां न अनुवर्तते; दुर्भावनाद्वारा सः स्वस्य गौरवं नष्टं करोति।

ਗੁਰਮਤਿ ਭਗਤਿ ਪਾਵੈ ਜਨੁ ਕੋਈ ॥੧॥
गुरमति भगति पावै जनु कोई ॥१॥

गुरुशिक्षाद्वारा एव तादृशः व्यक्तिः भक्तः भविष्यति। ||१||

ਜੋਗੀ ਜੁਗਤਿ ਸਹਜ ਘਰਿ ਵਾਸੈ ॥
जोगी जुगति सहज घरि वासै ॥

योगिनः मार्गः आनन्दस्य दिव्यगृहे वसतिः।

ਏਕ ਦ੍ਰਿਸਟਿ ਏਕੋ ਕਰਿ ਦੇਖਿਆ ਭੀਖਿਆ ਭਾਇ ਸਬਦਿ ਤ੍ਰਿਪਤਾਸੈ ॥੧॥ ਰਹਾਉ ॥
एक द्रिसटि एको करि देखिआ भीखिआ भाइ सबदि त्रिपतासै ॥१॥ रहाउ ॥

सः निष्पक्षतया पश्यति, समं सर्वान्। सः भगवतः प्रेमस्य दानं प्राप्नोति, शब्दस्य च वचनं प्राप्नोति, अतः सः तृप्तः भवति। ||१||विराम||

ਪੰਚ ਬੈਲ ਗਡੀਆ ਦੇਹ ਧਾਰੀ ॥
पंच बैल गडीआ देह धारी ॥

पञ्च वृषभाः इन्द्रियाणि शरीरस्य शकटं परितः कर्षन्ति।

ਰਾਮ ਕਲਾ ਨਿਬਹੈ ਪਤਿ ਸਾਰੀ ॥
राम कला निबहै पति सारी ॥

भगवतः सामर्थ्येन गौरवः रक्षितः भवति।

ਧਰ ਤੂਟੀ ਗਾਡੋ ਸਿਰ ਭਾਰਿ ॥
धर तूटी गाडो सिर भारि ॥

परन्तु यदा अक्षः भग्नः भवति तदा शकटः पतति, दुर्घटना च भवति ।

ਲਕਰੀ ਬਿਖਰਿ ਜਰੀ ਮੰਝ ਭਾਰਿ ॥੨॥
लकरी बिखरि जरी मंझ भारि ॥२॥

पतति, काष्ठराशिवत् । ||२||

ਗੁਰ ਕਾ ਸਬਦੁ ਵੀਚਾਰਿ ਜੋਗੀ ॥
गुर का सबदु वीचारि जोगी ॥

गुरु के शब्द के चिंतन योगी।

ਦੁਖੁ ਸੁਖੁ ਸਮ ਕਰਣਾ ਸੋਗ ਬਿਓਗੀ ॥
दुखु सुखु सम करणा सोग बिओगी ॥

दुःखं सुखं च एकमेव पश्य शोकविरहम्।

ਭੁਗਤਿ ਨਾਮੁ ਗੁਰ ਸਬਦਿ ਬੀਚਾਰੀ ॥
भुगति नामु गुर सबदि बीचारी ॥

भवतः भोजनं नाम, भगवतः नाम, गुरुशब्दवचनं च चिन्तनात्मकं ध्यानं भवतु।

ਅਸਥਿਰੁ ਕੰਧੁ ਜਪੈ ਨਿਰੰਕਾਰੀ ॥੩॥
असथिरु कंधु जपै निरंकारी ॥३॥

ते भित्तिः स्थायित्वं स्यात्, निराकारं भगवन्तं ध्यात्वा। ||३||

ਸਹਜ ਜਗੋਟਾ ਬੰਧਨ ਤੇ ਛੂਟਾ ॥
सहज जगोटा बंधन ते छूटा ॥

संयमस्य कटिवस्त्रं धारयन्तु, उलझनरहिताः भवन्तु।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਗੁਰਸਬਦੀ ਲੂਟਾ ॥
कामु क्रोधु गुरसबदी लूटा ॥

गुरुवचनं त्वां कामकामक्रोधात् मुक्तं करिष्यति।

ਮਨ ਮਹਿ ਮੁੰਦ੍ਰਾ ਹਰਿ ਗੁਰ ਸਰਣਾ ॥
मन महि मुंद्रा हरि गुर सरणा ॥

मनसि तव कुण्डलं गुरु भगवतः अभयारण्यं भवतु।

ਨਾਨਕ ਰਾਮ ਭਗਤਿ ਜਨ ਤਰਣਾ ॥੪॥੧੧॥
नानक राम भगति जन तरणा ॥४॥११॥

गभीरभक्त्या भगवन्तं पूजयन् नानक विनयाः पारं वहन्ति। ||४||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430