श्री गुरु ग्रन्थ साहिबः

पुटः - 796


ਐਸਾ ਨਾਮੁ ਨਿਰੰਜਨ ਦੇਉ ॥
ऐसा नामु निरंजन देउ ॥

तादृशं नाम अमलस्य दिव्यस्य भगवतः।

ਹਉ ਜਾਚਿਕੁ ਤੂ ਅਲਖ ਅਭੇਉ ॥੧॥ ਰਹਾਉ ॥
हउ जाचिकु तू अलख अभेउ ॥१॥ रहाउ ॥

अहं केवलं याचकः अस्मि; त्वं अदृश्यः अज्ञेयः च असि। ||१||विराम||

ਮਾਇਆ ਮੋਹੁ ਧਰਕਟੀ ਨਾਰਿ ॥
माइआ मोहु धरकटी नारि ॥

मायाप्रेम शाप्ता इव, .

ਭੂੰਡੀ ਕਾਮਣਿ ਕਾਮਣਿਆਰਿ ॥
भूंडी कामणि कामणिआरि ॥

कुरूपः, मलिनः, व्यभिचारी च ।

ਰਾਜੁ ਰੂਪੁ ਝੂਠਾ ਦਿਨ ਚਾਰਿ ॥
राजु रूपु झूठा दिन चारि ॥

शक्तिः सौन्दर्यं च मिथ्या, कतिपयान् दिनानि यावत् स्थास्यति।

ਨਾਮੁ ਮਿਲੈ ਚਾਨਣੁ ਅੰਧਿਆਰਿ ॥੨॥
नामु मिलै चानणु अंधिआरि ॥२॥

यदा तु नाम धन्यः भवति तदा अन्तः अन्धकारः प्रकाशते। ||२||

ਚਖਿ ਛੋਡੀ ਸਹਸਾ ਨਹੀ ਕੋਇ ॥
चखि छोडी सहसा नही कोइ ॥

मया माया आस्वाद्य त्यागः कृतः, अधुना, मम संशयः नास्ति।

ਬਾਪੁ ਦਿਸੈ ਵੇਜਾਤਿ ਨ ਹੋਇ ॥
बापु दिसै वेजाति न होइ ॥

यस्य पिता ज्ञातः, सः अवैधः न भवितुम् अर्हति।

ਏਕੇ ਕਉ ਨਾਹੀ ਭਉ ਕੋਇ ॥
एके कउ नाही भउ कोइ ॥

एकेश्वरस्य यस्य, तस्य भयं नास्ति।

ਕਰਤਾ ਕਰੇ ਕਰਾਵੈ ਸੋਇ ॥੩॥
करता करे करावै सोइ ॥३॥

प्रजापतिः कर्म करोति, सर्वान् कर्म करोति च। ||३||

ਸਬਦਿ ਮੁਏ ਮਨੁ ਮਨ ਤੇ ਮਾਰਿਆ ॥
सबदि मुए मनु मन ते मारिआ ॥

शबादवचने म्रियते यः मनः, मनसा माध्यमेन, जियते।

ਠਾਕਿ ਰਹੇ ਮਨੁ ਸਾਚੈ ਧਾਰਿਆ ॥
ठाकि रहे मनु साचै धारिआ ॥

मनः संयमितं कृत्वा सच्चिदानन्दं हृदये निक्षिपति ।

ਅਵਰੁ ਨ ਸੂਝੈ ਗੁਰ ਕਉ ਵਾਰਿਆ ॥
अवरु न सूझै गुर कउ वारिआ ॥

अन्यं न जानाति गुरवे यज्ञः |

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਨਿਸਤਾਰਿਆ ॥੪॥੩॥
नानक नामि रते निसतारिआ ॥४॥३॥

नानके नामानुरूपः स मुक्तो भवति। ||४||३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੧ ॥
बिलावलु महला १ ॥

बिलावल, प्रथम मेहल : १.

ਗੁਰ ਬਚਨੀ ਮਨੁ ਸਹਜ ਧਿਆਨੇ ॥
गुर बचनी मनु सहज धिआने ॥

गुरुशिक्षायाः वचनस्य माध्यमेन मनः सहजतया भगवतः ध्यानं करोति।

ਹਰਿ ਕੈ ਰੰਗਿ ਰਤਾ ਮਨੁ ਮਾਨੇ ॥
हरि कै रंगि रता मनु माने ॥

भगवत्प्रेमसंयुक्तं मनः तृप्तं भवति।

ਮਨਮੁਖ ਭਰਮਿ ਭੁਲੇ ਬਉਰਾਨੇ ॥
मनमुख भरमि भुले बउराने ॥

उन्मत्ताः स्वेच्छा मनुष्यमुखाः संशयमोहिताः परिभ्रमन्ति।

ਹਰਿ ਬਿਨੁ ਕਿਉ ਰਹੀਐ ਗੁਰ ਸਬਦਿ ਪਛਾਨੇ ॥੧॥
हरि बिनु किउ रहीऐ गुर सबदि पछाने ॥१॥

भगवन्तं विना कथं जीवति कश्चित् । गुरुस्य शबादस्य वचनेन सः साक्षात्कृतः भवति। ||१||

ਬਿਨੁ ਦਰਸਨ ਕੈਸੇ ਜੀਵਉ ਮੇਰੀ ਮਾਈ ॥
बिनु दरसन कैसे जीवउ मेरी माई ॥

तस्य दर्शनस्य भगवद्दर्शनं विना कथं जीविष्यामि मातः।

ਹਰਿ ਬਿਨੁ ਜੀਅਰਾ ਰਹਿ ਨ ਸਕੈ ਖਿਨੁ ਸਤਿਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥੧॥ ਰਹਾਉ ॥
हरि बिनु जीअरा रहि न सकै खिनु सतिगुरि बूझ बुझाई ॥१॥ रहाउ ॥

भगवन्तं विना मम आत्मा क्षणमपि जीवितुं न शक्नोति; सत्यगुरुः मम एतत् अवगन्तुं साहाय्यं कृतवान्। ||१||विराम||

ਮੇਰਾ ਪ੍ਰਭੁ ਬਿਸਰੈ ਹਉ ਮਰਉ ਦੁਖਾਲੀ ॥
मेरा प्रभु बिसरै हउ मरउ दुखाली ॥

मम देवं विस्मृत्य अहं दुःखेन म्रियते।

ਸਾਸਿ ਗਿਰਾਸਿ ਜਪਉ ਅਪੁਨੇ ਹਰਿ ਭਾਲੀ ॥
सासि गिरासि जपउ अपुने हरि भाली ॥

प्रत्येकं निःश्वासेन अन्नखण्डेन च अहं भगवन्तं ध्यायामि, तं च अन्वेषयामि।

ਸਦ ਬੈਰਾਗਨਿ ਹਰਿ ਨਾਮੁ ਨਿਹਾਲੀ ॥
सद बैरागनि हरि नामु निहाली ॥

तिष्ठामि सदा विरक्तः, किन्तु भगवतः नाम्ना मोहितः अस्मि ।

ਅਬ ਜਾਨੇ ਗੁਰਮੁਖਿ ਹਰਿ ਨਾਲੀ ॥੨॥
अब जाने गुरमुखि हरि नाली ॥२॥

अधुना गुरमुखत्वेन जानामि यत् भगवता मया सह सर्वदा अस्ति। ||२||

ਅਕਥ ਕਥਾ ਕਹੀਐ ਗੁਰ ਭਾਇ ॥
अकथ कथा कहीऐ गुर भाइ ॥

अवाच्यवाक्यं प्रोक्तं, गुरुस्य इच्छायाः।

ਪ੍ਰਭੁ ਅਗਮ ਅਗੋਚਰੁ ਦੇਇ ਦਿਖਾਇ ॥
प्रभु अगम अगोचरु देइ दिखाइ ॥

सः अस्मान् दर्शयति यत् ईश्वरः अगम्यः अगाधः च अस्ति।

ਬਿਨੁ ਗੁਰ ਕਰਣੀ ਕਿਆ ਕਾਰ ਕਮਾਇ ॥
बिनु गुर करणी किआ कार कमाइ ॥

गुरुं विना वयं का जीवनशैलीं, किं कार्यं च कर्तुं शक्नुमः?

ਹਉਮੈ ਮੇਟਿ ਚਲੈ ਗੁਰ ਸਬਦਿ ਸਮਾਇ ॥੩॥
हउमै मेटि चलै गुर सबदि समाइ ॥३॥

अहंकारं निर्मूलयन्, गुरु-इच्छा-सङ्गतिं च कुर्वन् अहं शाबादस्य वचने लीनः अस्मि। ||३||

ਮਨਮੁਖੁ ਵਿਛੁੜੈ ਖੋਟੀ ਰਾਸਿ ॥
मनमुखु विछुड़ै खोटी रासि ॥

स्वेच्छा मनमुखाः भगवतः विरक्ताः, मिथ्याधनसङ्ग्रहाः।

ਗੁਰਮੁਖਿ ਨਾਮਿ ਮਿਲੈ ਸਾਬਾਸਿ ॥
गुरमुखि नामि मिलै साबासि ॥

गुरमुखाः नाम भगवतः नाम महिमापूर्वकम् आचर्यन्ते।

ਹਰਿ ਕਿਰਪਾ ਧਾਰੀ ਦਾਸਨਿ ਦਾਸ ॥
हरि किरपा धारी दासनि दास ॥

भगवता मयि दयां वर्षिता, मां च दासदासः कृतः।

ਜਨ ਨਾਨਕ ਹਰਿ ਨਾਮ ਧਨੁ ਰਾਸਿ ॥੪॥੪॥
जन नानक हरि नाम धनु रासि ॥४॥४॥

भृत्यस्य नानकस्य धनं राजधानी च भगवतः नाम। ||४||४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
बिलावलु महला ३ घरु १ ॥

बिलावल, तृतीय मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਖਾਇਆ ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਸੋਇਆ ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਕਾਪੜੁ ਅੰਗਿ ਚੜਾਇਆ ॥
ध्रिगु ध्रिगु खाइआ ध्रिगु ध्रिगु सोइआ ध्रिगु ध्रिगु कापड़ु अंगि चड़ाइआ ॥

शापित, शापित अन्न; शापिता, शापिता निद्रा; शाप्ताः, शापिताः शरीरे धारिताः वस्त्राः।

ਧ੍ਰਿਗੁ ਸਰੀਰੁ ਕੁਟੰਬ ਸਹਿਤ ਸਿਉ ਜਿਤੁ ਹੁਣਿ ਖਸਮੁ ਨ ਪਾਇਆ ॥
ध्रिगु सरीरु कुटंब सहित सिउ जितु हुणि खसमु न पाइआ ॥

शापितं शरीरं कुटुम्बमित्रैः सह यदा अस्मिन् जीवने स्वेश्वरं स्वामिनं च न लभते।

ਪਉੜੀ ਛੁੜਕੀ ਫਿਰਿ ਹਾਥਿ ਨ ਆਵੈ ਅਹਿਲਾ ਜਨਮੁ ਗਵਾਇਆ ॥੧॥
पउड़ी छुड़की फिरि हाथि न आवै अहिला जनमु गवाइआ ॥१॥

सः सीढ्याः पदं चूकति, अयं अवसरः पुनः तस्य हस्ते न आगमिष्यति; तस्य जीवनं व्यर्थं भवति, व्यर्थम्। ||१||

ਦੂਜਾ ਭਾਉ ਨ ਦੇਈ ਲਿਵ ਲਾਗਣਿ ਜਿਨਿ ਹਰਿ ਕੇ ਚਰਣ ਵਿਸਾਰੇ ॥
दूजा भाउ न देई लिव लागणि जिनि हरि के चरण विसारे ॥

द्वैतप्रेम तस्य प्रेम्णा भगवते ध्यानं न केन्द्रीक्रियते; सः भगवतः पादौ विस्मरति।

ਜਗਜੀਵਨ ਦਾਤਾ ਜਨ ਸੇਵਕ ਤੇਰੇ ਤਿਨ ਕੇ ਤੈ ਦੂਖ ਨਿਵਾਰੇ ॥੧॥ ਰਹਾਉ ॥
जगजीवन दाता जन सेवक तेरे तिन के तै दूख निवारे ॥१॥ रहाउ ॥

विश्वजीवने महादाता त्वं विनयभृत्यानां दुःखानि निर्मूलयसि। ||१||विराम||

ਤੂ ਦਇਆਲੁ ਦਇਆਪਤਿ ਦਾਤਾ ਕਿਆ ਏਹਿ ਜੰਤ ਵਿਚਾਰੇ ॥
तू दइआलु दइआपति दाता किआ एहि जंत विचारे ॥

त्वं दयालुः महादयादाय; किम् एते दरिद्राः भूताः?

ਮੁਕਤ ਬੰਧ ਸਭਿ ਤੁਝ ਤੇ ਹੋਏ ਐਸਾ ਆਖਿ ਵਖਾਣੇ ॥
मुकत बंध सभि तुझ ते होए ऐसा आखि वखाणे ॥

सर्वे त्वया मुक्ताः बन्धने वा स्थापिताः; एतत् एव वक्तुं शक्यते ।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਮੁਕਤੁ ਕਹੀਐ ਮਨਮੁਖ ਬੰਧ ਵਿਚਾਰੇ ॥੨॥
गुरमुखि होवै सो मुकतु कहीऐ मनमुख बंध विचारे ॥२॥

गुरमुखः भवति मुक्तः उच्यते, दरिद्राः स्वेच्छा मनुष्यमुखाः बन्धने भवन्ति। ||२||

ਸੋ ਜਨੁ ਮੁਕਤੁ ਜਿਸੁ ਏਕ ਲਿਵ ਲਾਗੀ ਸਦਾ ਰਹੈ ਹਰਿ ਨਾਲੇ ॥
सो जनु मुकतु जिसु एक लिव लागी सदा रहै हरि नाले ॥

स एव मुक्तः, यः प्रेम्णा एकस्मिन् भगवते ध्यानं केन्द्रीक्रियते, सर्वदा भगवता सह निवसति।

ਤਿਨ ਕੀ ਗਹਣ ਗਤਿ ਕਹੀ ਨ ਜਾਈ ਸਚੈ ਆਪਿ ਸਵਾਰੇ ॥
तिन की गहण गति कही न जाई सचै आपि सवारे ॥

तस्य गभीरता, स्थितिः च वर्णयितुं न शक्यते । सत्येश्वरः एव तं अलङ्कारयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430