तादृशं नाम अमलस्य दिव्यस्य भगवतः।
अहं केवलं याचकः अस्मि; त्वं अदृश्यः अज्ञेयः च असि। ||१||विराम||
मायाप्रेम शाप्ता इव, .
कुरूपः, मलिनः, व्यभिचारी च ।
शक्तिः सौन्दर्यं च मिथ्या, कतिपयान् दिनानि यावत् स्थास्यति।
यदा तु नाम धन्यः भवति तदा अन्तः अन्धकारः प्रकाशते। ||२||
मया माया आस्वाद्य त्यागः कृतः, अधुना, मम संशयः नास्ति।
यस्य पिता ज्ञातः, सः अवैधः न भवितुम् अर्हति।
एकेश्वरस्य यस्य, तस्य भयं नास्ति।
प्रजापतिः कर्म करोति, सर्वान् कर्म करोति च। ||३||
शबादवचने म्रियते यः मनः, मनसा माध्यमेन, जियते।
मनः संयमितं कृत्वा सच्चिदानन्दं हृदये निक्षिपति ।
अन्यं न जानाति गुरवे यज्ञः |
नानके नामानुरूपः स मुक्तो भवति। ||४||३||
बिलावल, प्रथम मेहल : १.
गुरुशिक्षायाः वचनस्य माध्यमेन मनः सहजतया भगवतः ध्यानं करोति।
भगवत्प्रेमसंयुक्तं मनः तृप्तं भवति।
उन्मत्ताः स्वेच्छा मनुष्यमुखाः संशयमोहिताः परिभ्रमन्ति।
भगवन्तं विना कथं जीवति कश्चित् । गुरुस्य शबादस्य वचनेन सः साक्षात्कृतः भवति। ||१||
तस्य दर्शनस्य भगवद्दर्शनं विना कथं जीविष्यामि मातः।
भगवन्तं विना मम आत्मा क्षणमपि जीवितुं न शक्नोति; सत्यगुरुः मम एतत् अवगन्तुं साहाय्यं कृतवान्। ||१||विराम||
मम देवं विस्मृत्य अहं दुःखेन म्रियते।
प्रत्येकं निःश्वासेन अन्नखण्डेन च अहं भगवन्तं ध्यायामि, तं च अन्वेषयामि।
तिष्ठामि सदा विरक्तः, किन्तु भगवतः नाम्ना मोहितः अस्मि ।
अधुना गुरमुखत्वेन जानामि यत् भगवता मया सह सर्वदा अस्ति। ||२||
अवाच्यवाक्यं प्रोक्तं, गुरुस्य इच्छायाः।
सः अस्मान् दर्शयति यत् ईश्वरः अगम्यः अगाधः च अस्ति।
गुरुं विना वयं का जीवनशैलीं, किं कार्यं च कर्तुं शक्नुमः?
अहंकारं निर्मूलयन्, गुरु-इच्छा-सङ्गतिं च कुर्वन् अहं शाबादस्य वचने लीनः अस्मि। ||३||
स्वेच्छा मनमुखाः भगवतः विरक्ताः, मिथ्याधनसङ्ग्रहाः।
गुरमुखाः नाम भगवतः नाम महिमापूर्वकम् आचर्यन्ते।
भगवता मयि दयां वर्षिता, मां च दासदासः कृतः।
भृत्यस्य नानकस्य धनं राजधानी च भगवतः नाम। ||४||४||
बिलावल, तृतीय मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शापित, शापित अन्न; शापिता, शापिता निद्रा; शाप्ताः, शापिताः शरीरे धारिताः वस्त्राः।
शापितं शरीरं कुटुम्बमित्रैः सह यदा अस्मिन् जीवने स्वेश्वरं स्वामिनं च न लभते।
सः सीढ्याः पदं चूकति, अयं अवसरः पुनः तस्य हस्ते न आगमिष्यति; तस्य जीवनं व्यर्थं भवति, व्यर्थम्। ||१||
द्वैतप्रेम तस्य प्रेम्णा भगवते ध्यानं न केन्द्रीक्रियते; सः भगवतः पादौ विस्मरति।
विश्वजीवने महादाता त्वं विनयभृत्यानां दुःखानि निर्मूलयसि। ||१||विराम||
त्वं दयालुः महादयादाय; किम् एते दरिद्राः भूताः?
सर्वे त्वया मुक्ताः बन्धने वा स्थापिताः; एतत् एव वक्तुं शक्यते ।
गुरमुखः भवति मुक्तः उच्यते, दरिद्राः स्वेच्छा मनुष्यमुखाः बन्धने भवन्ति। ||२||
स एव मुक्तः, यः प्रेम्णा एकस्मिन् भगवते ध्यानं केन्द्रीक्रियते, सर्वदा भगवता सह निवसति।
तस्य गभीरता, स्थितिः च वर्णयितुं न शक्यते । सत्येश्वरः एव तं अलङ्कारयति।