भगवतः विनयशीलस्य सेवकस्य जीवनशैली उदात्तं उदात्तं च भवति। सः भगवतः स्तुतिकीर्तनं जगति प्रसारयति। ||३||
भगवन् गुरो दयालुः दयालुः भव, येन अहं भगवन्तं हरं हरं हरं हृदयान्तरे स्थापयामि।
नानकः सिद्धसत्यगुरुं प्राप्तवान्; मनसि भगवतः नाम जपति। ||४||९||
मलार, तृतीय मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
किम् इदम् मनः गृहस्थः, उत विरक्तः संन्यासः इति मनः।
किम् एतत् मनः सामाजिकवर्गात् परं, शाश्वतं अपरिवर्तनीयं च ?
किं चपलमिदं मनः विरक्तं वा ?
कथं एतत् मनः स्वामित्वेन गृहीतम् ? ||१||
मनसि एतत् चिन्तय पण्डित धर्मविद्वान |
किमर्थम् एतावन्तः अन्ये वस्तूनि पठन्ति, एतादृशं गुरुं भारं वहन्ति च? ||१||विराम||
प्रजापतिना मायां स्वामित्वं च सक्तम्।
स्वस्य आदेशं प्रवर्तयन् सः जगत् निर्मितवान्।
गुरुप्रसादेन एतत् अवगच्छन्तु दैवभ्रातरः |
भगवतः अभयारण्ये सदा तिष्ठन्तु। ||२||
स एव पण्डितो गुणत्रयभारं पातयति।
रात्रौ दिवा च एकेश्वरस्य नाम जपेत् ।
सः सत्यगुरुस्य उपदेशं स्वीकुर्वति।
सच्चिगुरुं शिरः समर्पयति।
निर्वाणावस्थायां सदा असक्तः तिष्ठति।
एतादृशः पण्डितः भगवतः न्यायालये स्वीक्रियते। ||३||
एकेश्वरः सर्वभूतानां अन्तः अस्ति इति उपदिशति।
एकेश्वरं यथा पश्यति तथा एकेश्वरं जानाति।
यं भगवता क्षमते स तेन सह संयुज्यते ।
शाश्वतं शान्तिं लभते, इह परतः। ||४||
नानकः वदति, कोऽपि किं कर्तुं शक्नोति?
स एव मुक्तः, यं भगवतः प्रसादेन आशीर्वादं ददाति।
रात्रौ दिवा च भगवतः महिमा स्तुतिं गायति।
अथ, न पुनः शास्त्राणां वेदानां वा घोषणाभिः कष्टं करोति। ||५||१||१०||
मलार, तृतीय मेहल : १.
स्वेच्छा मनुष्यमुखाः पुनर्जन्मनष्टाः भ्रमिताः संशयमोहाः च भ्रमन्ति।
ताडयति मृत्युदूतः सततं ताडयति अपमानयति च ।
सच्चिगुरुं सेवन् मर्त्यस्य मृत्युवश्यं समाप्तं भवति।
सः भगवन्तं ईश्वरं मिलति, तस्य सान्निध्यस्य भवनं च प्रविशति। ||१||
गुरमुख इव मर्त्य नाम भगवतः नाम ध्याय।
द्वन्द्वे त्वं एतत् अमूल्यं मानवजीवनं नाशयसि अपव्यययसि च । त्वं तस्य व्यापारं शंखस्य विनिमयरूपेण दूरं करोषि। ||१||विराम||
गुरमुखः भगवतः प्रेम्णा पतति, तस्य प्रसादात्।
सः भगवतः प्रेमपूर्णं भक्तिं, हर, हरं, हृदयस्य अन्तः गभीरं निहितं करोति।
शाबादस्य वचनं तं भयानकं जगत्-समुद्रं पारं वहति।
सः भगवतः सत्याङ्गणे सत्यः दृश्यते। ||२||
सर्वविधं संस्कारं कुर्वन्तः सत्यगुरुं न विन्दन्ति।
गुरुं विना एतावन्तः परिभ्रमन्ति नष्टाः भ्रान्ताः च मायाम्।
अहङ्कारः स्वामित्वं च आसक्तिश्च तेषु उत्तिष्ठन्ति वर्धन्ते च।
द्वन्द्वप्रेमेषु स्वेच्छा मनमुखाः दुःखं प्राप्नुवन्ति। ||३||
प्रजापतिः स्वयं दुर्गमः अनन्तश्च।
गुरु शब्द जप, सच्चे लाभ अर्जित करें।
प्रभुः स्वतन्त्रः, नित्यः, अत्र इदानीं च।