सारंग, पंचम मेहल, धो-पाधय, चतुर्थ गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
प्रार्थये त्वां मनोहरं भगवन् मम गृहं प्रविशतु ।
अहं अभिमानेन अभिनयं करोमि, अभिमानेन च वदामि। भ्रष्टाऽहं भ्रष्टाऽहं तु तव हस्तकन्यायाः प्रिये । ||१||विराम||
समीपं शृणोमि त्वां न पश्यामि । अहं संशयमोहितः दुःखे भ्रमामि।
गुरुः मयि दयालुः अभवत्; तेन आवरणानि अपसारितानि। प्रियेन सह मिलित्वा मम मनः प्रचुरं प्रफुल्लते। ||१||
यदि अहं मम प्रभुं गुरुं च क्षणमात्रमपि विस्मरिष्यामि तर्हि कोटिदिनानि दशसहस्राणि वर्षाणि इव स्यात्।
यदा अहं पवित्रसङ्घस्य साधसंगतस्य सदस्यः अभवम्, हे नानक, तदा अहं मम भगवन्तं मिलितवान्। ||२||१||२४||
सारङ्ग, पञ्चम मेहलः १.
अधुना मया किं चिन्तनीयम् ? अहं चिन्तनं त्यक्तवान्।
त्वं यत् कर्तुम् इच्छसि तत् करोषि । तव नाम्ना आशीर्वादं ददातु - अहं ते यज्ञः अस्मि । ||१||विराम||
भ्रष्टाचारविषं चतुर्दिक्षु पुष्पितम् अस्ति; गुरमन्त्रं मया प्रतिषेधं गृहीतम् |
हस्तं दत्त्वा मां स्वस्य इति तारितवान्; जले पद्मवत् असक्तोऽहं तिष्ठामि | ||१||
अहं किमपि नास्मि। अहं किम् ? त्वं सर्वं स्वशक्त्या धारयसि।
नानकः तव अभयारण्यं प्रति धावितवान् भगवन्; तं त्राहि, तव सन्तानाम् कृते। ||२||२||२५||
सारङ्ग, पञ्चम मेहलः १.
इदानीं मया सर्वे प्रयत्नाः यन्त्राणि च त्यक्ताः ।
मम प्रभुः स्वामी च सर्वशक्तिमान् प्रजापतिः, कारणहेतुः, मम एकमात्रः त्राणकृपा। ||१||विराम||
असंख्यरूपं मया दृष्टं न तु त्वत्सदृशं किञ्चन ।
त्वं सर्वेभ्यः स्वसमर्थनं ददासि, हे मम भगवन्, गुरो च; त्वं शान्तिदायात्मनः प्राणस्य च । ||१||
भ्रमन्, भ्रमन्, अहं तावत् श्रान्तः अभवम्; गुरुं मिलित्वा अहं तस्य पादयोः पतितः।
नानकः वदति, मया सर्वथा शान्तिः प्राप्ता; इयं मम जीवनरात्रिः शान्तिपूर्वकं गच्छति। ||२||३||२६||
सारङ्ग, पञ्चम मेहलः १.
इदानीं मया भगवतः समर्थनं प्राप्तम्।
गुरुः शान्तिदाता मम कृपालुः अभवत्। अहं अन्धः आसम् - भगवतः रत्नम् पश्यामि। ||१||विराम||
अज्ञानस्य तमः छित्त्वा निर्मलः अभवम्; मम विवेकबुद्धिः प्रफुल्लिता अस्ति।
यथा जलस्य फेनस्य च तरङ्गः पुनः जलं भवति तथा भगवान् तस्य सेवकः च एकः भवति। ||१||
सः पुनः गृह्यते, यस्मात् सः आगतः; सर्वं एकस्मिन् भगवति एकम्।
सर्वत्र सर्वव्यापीं प्राणनाथं द्रष्टुम् आगतोऽस्मि नानक । ||२||४||२७||
सारङ्ग, पञ्चम मेहलः १.
मम मनः एकप्रियं भगवन्तं स्पृहति।
मया सर्वत्र देशे सर्वत्र पश्यितं, किन्तु मम प्रियस्य केशमपि समं किमपि नास्ति । ||१||विराम||
सर्वविधाः स्वादिष्टाः, स्वादिष्टाः च मम पुरतः स्थापिताः, परन्तु अहं तान् द्रष्टुम् अपि न इच्छामि ।
"प्री-ओ! प्री-ओ! - प्रिय! प्रिय!" ||१||