श्री गुरु ग्रन्थ साहिबः

पुटः - 53


ਭਾਈ ਰੇ ਸਾਚੀ ਸਤਿਗੁਰ ਸੇਵ ॥
भाई रे साची सतिगुर सेव ॥

हे दैवभ्रातरः सत्यगुरुसेवा एव सत्यम्।

ਸਤਿਗੁਰ ਤੁਠੈ ਪਾਈਐ ਪੂਰਨ ਅਲਖ ਅਭੇਵ ॥੧॥ ਰਹਾਉ ॥
सतिगुर तुठै पाईऐ पूरन अलख अभेव ॥१॥ रहाउ ॥

यदा सत्यगुरुः प्रसन्नः भवति तदा वयं सिद्धं अदृष्टं अज्ञेयं भगवन्तं प्राप्नुमः। ||१||विराम||

ਸਤਿਗੁਰ ਵਿਟਹੁ ਵਾਰਿਆ ਜਿਨਿ ਦਿਤਾ ਸਚੁ ਨਾਉ ॥
सतिगुर विटहु वारिआ जिनि दिता सचु नाउ ॥

सच्चिगुरवे यज्ञोऽस्मि सत्यनामप्रदाय नमः।

ਅਨਦਿਨੁ ਸਚੁ ਸਲਾਹਣਾ ਸਚੇ ਕੇ ਗੁਣ ਗਾਉ ॥
अनदिनु सचु सलाहणा सचे के गुण गाउ ॥

रात्रौ दिवा च सत्यं स्तुवामि; सत्यस्य महिमा स्तुतिं गायामि।

ਸਚੁ ਖਾਣਾ ਸਚੁ ਪੈਨਣਾ ਸਚੇ ਸਚਾ ਨਾਉ ॥੨॥
सचु खाणा सचु पैनणा सचे सचा नाउ ॥२॥

सत्यं अन्नं सत्यं च वस्त्रं सत्यनाम जपन्ति। ||२||

ਸਾਸਿ ਗਿਰਾਸਿ ਨ ਵਿਸਰੈ ਸਫਲੁ ਮੂਰਤਿ ਗੁਰੁ ਆਪਿ ॥
सासि गिरासि न विसरै सफलु मूरति गुरु आपि ॥

प्रत्येकं निःश्वासेन, अन्नस्य च कटाक्षेण, पूर्णतायाः स्वरूपं गुरुं मा विस्मरन्तु।

ਗੁਰ ਜੇਵਡੁ ਅਵਰੁ ਨ ਦਿਸਈ ਆਠ ਪਹਰ ਤਿਸੁ ਜਾਪਿ ॥
गुर जेवडु अवरु न दिसई आठ पहर तिसु जापि ॥

न कश्चित् गुरुवत् महान् दृश्यते। चतुर्विंशतिघण्टां तं ध्यायेत् ।।

ਨਦਰਿ ਕਰੇ ਤਾ ਪਾਈਐ ਸਚੁ ਨਾਮੁ ਗੁਣਤਾਸਿ ॥੩॥
नदरि करे ता पाईऐ सचु नामु गुणतासि ॥३॥

यथा यथा सः स्वस्य अनुग्रहदृष्टिं क्षिपति तथा तथा वयं सत्यं नाम, उत्कृष्टतायाः निधिं प्राप्नुमः। ||३||

ਗੁਰੁ ਪਰਮੇਸਰੁ ਏਕੁ ਹੈ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ॥
गुरु परमेसरु एकु है सभ महि रहिआ समाइ ॥

गुरुश्च पारमार्थिकः एक एव सर्वेषु व्याप्तः व्याप्तः।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਸੇਈ ਨਾਮੁ ਧਿਆਇ ॥
जिन कउ पूरबि लिखिआ सेई नामु धिआइ ॥

तादृशं पूर्वनिर्धारितं दैवं येषां ते नाम ध्यायन्ति।

ਨਾਨਕ ਗੁਰ ਸਰਣਾਗਤੀ ਮਰੈ ਨ ਆਵੈ ਜਾਇ ॥੪॥੩੦॥੧੦੦॥
नानक गुर सरणागती मरै न आवै जाइ ॥४॥३०॥१००॥

नानकः गुरुस्य अभयारण्यम् अन्विषति, यः न म्रियते, पुनर्जन्मनि आगत्य गच्छति वा। ||४||३०||१००||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੧ ਅਸਟਪਦੀਆ ॥
सिरीरागु महला १ घरु १ असटपदीआ ॥

सिरी राग, प्रथम मेहल, प्रथम गृह, अष्टपाधीया: १.

ਆਖਿ ਆਖਿ ਮਨੁ ਵਾਵਣਾ ਜਿਉ ਜਿਉ ਜਾਪੈ ਵਾਇ ॥
आखि आखि मनु वावणा जिउ जिउ जापै वाइ ॥

तस्य स्तुतिं वदामि जपामि च मनसः यन्त्रं स्पन्दयन्। यथा यथा तं जानामि तथा तथा स्पन्दयामि।

ਜਿਸ ਨੋ ਵਾਇ ਸੁਣਾਈਐ ਸੋ ਕੇਵਡੁ ਕਿਤੁ ਥਾਇ ॥
जिस नो वाइ सुणाईऐ सो केवडु कितु थाइ ॥

एकः, यस्मै वयं स्पन्दयामः, गायामः च-कियत् महत्, तस्य स्थानं क्व च।

ਆਖਣ ਵਾਲੇ ਜੇਤੜੇ ਸਭਿ ਆਖਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥੧॥
आखण वाले जेतड़े सभि आखि रहे लिव लाइ ॥१॥

ये तं वदन्ति स्तुवन्ति च-ते सर्वे प्रेम्णा वदन्ति एव। ||१||

ਬਾਬਾ ਅਲਹੁ ਅਗਮ ਅਪਾਰੁ ॥
बाबा अलहु अगम अपारु ॥

हे बाबा भगवान् अल्लाह दुर्गमः अनन्तश्च अस्ति।

ਪਾਕੀ ਨਾਈ ਪਾਕ ਥਾਇ ਸਚਾ ਪਰਵਦਿਗਾਰੁ ॥੧॥ ਰਹਾਉ ॥
पाकी नाई पाक थाइ सचा परवदिगारु ॥१॥ रहाउ ॥

पवित्रं तस्य नाम पवित्रं तस्य स्थानं च। सः सच्चः पोषकः अस्ति। ||१||विराम||

ਤੇਰਾ ਹੁਕਮੁ ਨ ਜਾਪੀ ਕੇਤੜਾ ਲਿਖਿ ਨ ਜਾਣੈ ਕੋਇ ॥
तेरा हुकमु न जापी केतड़ा लिखि न जाणै कोइ ॥

भवतः आज्ञायाः विस्तारः न दृश्यते; न कश्चित् लिखितुं जानाति।

ਜੇ ਸਉ ਸਾਇਰ ਮੇਲੀਅਹਿ ਤਿਲੁ ਨ ਪੁਜਾਵਹਿ ਰੋਇ ॥
जे सउ साइर मेलीअहि तिलु न पुजावहि रोइ ॥

शतं कवयः मिलित्वा अपि तस्य किञ्चित् अपि वर्णनं कर्तुं न शक्तवन्तः ।

ਕੀਮਤਿ ਕਿਨੈ ਨ ਪਾਈਆ ਸਭਿ ਸੁਣਿ ਸੁਣਿ ਆਖਹਿ ਸੋਇ ॥੨॥
कीमति किनै न पाईआ सभि सुणि सुणि आखहि सोइ ॥२॥

न कश्चित् तव मूल्यं प्राप्तवान्; ते सर्वे केवलं श्रुतं पुनः पुनः लिखन्ति। ||२||

ਪੀਰ ਪੈਕਾਮਰ ਸਾਲਕ ਸਾਦਕ ਸੁਹਦੇ ਅਉਰੁ ਸਹੀਦ ॥
पीर पैकामर सालक सादक सुहदे अउरु सहीद ॥

पीरः, नबी, आध्यात्मिकगुरुः, विश्वासिनः, निर्दोषाः, शहीदाः च,

ਸੇਖ ਮਸਾਇਕ ਕਾਜੀ ਮੁਲਾ ਦਰਿ ਦਰਵੇਸ ਰਸੀਦ ॥
सेख मसाइक काजी मुला दरि दरवेस रसीद ॥

शेखाः, मीमांसकाः, काजीः, मुल्लाः, दरवेशाः च तस्य द्वारे

ਬਰਕਤਿ ਤਿਨ ਕਉ ਅਗਲੀ ਪੜਦੇ ਰਹਨਿ ਦਰੂਦ ॥੩॥
बरकति तिन कउ अगली पड़दे रहनि दरूद ॥३॥

-तस्य स्तुतिं कुर्वन्तः ते अधिकं धन्याः भवन्ति। ||३||

ਪੁਛਿ ਨ ਸਾਜੇ ਪੁਛਿ ਨ ਢਾਹੇ ਪੁਛਿ ਨ ਦੇਵੈ ਲੇਇ ॥
पुछि न साजे पुछि न ढाहे पुछि न देवै लेइ ॥

सः यदा निर्माणं करोति तदा कोऽपि उपदेशं न याचते; सः नाशं कुर्वन् न उपदेशं याचते। सः दत्त्वा गृह्णन् वा न उपदेशं याचते।

ਆਪਣੀ ਕੁਦਰਤਿ ਆਪੇ ਜਾਣੈ ਆਪੇ ਕਰਣੁ ਕਰੇਇ ॥
आपणी कुदरति आपे जाणै आपे करणु करेइ ॥

सः एव स्वस्य सृजनात्मकशक्तिं जानाति; स्वयं सर्वाणि कर्माणि करोति।

ਸਭਨਾ ਵੇਖੈ ਨਦਰਿ ਕਰਿ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥੪॥
सभना वेखै नदरि करि जै भावै तै देइ ॥४॥

सः सर्वान् स्वदृष्टौ पश्यति। येषु प्रसन्नः भवति तेभ्यः ददाति। ||४||

ਥਾਵਾ ਨਾਵ ਨ ਜਾਣੀਅਹਿ ਨਾਵਾ ਕੇਵਡੁ ਨਾਉ ॥
थावा नाव न जाणीअहि नावा केवडु नाउ ॥

तस्य स्थानं तस्य नाम च न ज्ञायते, तस्य नाम कियत् महत् इति कोऽपि न जानाति।

ਜਿਥੈ ਵਸੈ ਮੇਰਾ ਪਾਤਿਸਾਹੁ ਸੋ ਕੇਵਡੁ ਹੈ ਥਾਉ ॥
जिथै वसै मेरा पातिसाहु सो केवडु है थाउ ॥

कियत् महत् तत् स्थानं यत्र मम सार्वभौमः निवसति ।

ਅੰਬੜਿ ਕੋਇ ਨ ਸਕਈ ਹਉ ਕਿਸ ਨੋ ਪੁਛਣਿ ਜਾਉ ॥੫॥
अंबड़ि कोइ न सकई हउ किस नो पुछणि जाउ ॥५॥

न कश्चित् तत् प्राप्तुं शक्नोति; कम् गत्वा पृच्छामि? ||५||

ਵਰਨਾ ਵਰਨ ਨ ਭਾਵਨੀ ਜੇ ਕਿਸੈ ਵਡਾ ਕਰੇਇ ॥
वरना वरन न भावनी जे किसै वडा करेइ ॥

एकः जनः वर्गः अन्यः न रोचते, यदा एकः महान् कृतः ।

ਵਡੇ ਹਥਿ ਵਡਿਆਈਆ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥
वडे हथि वडिआईआ जै भावै तै देइ ॥

महत्त्वं केवलं तस्य महान् हस्तेषु एव अस्ति; येषु प्रसन्नः भवति तेभ्यः ददाति।

ਹੁਕਮਿ ਸਵਾਰੇ ਆਪਣੈ ਚਸਾ ਨ ਢਿਲ ਕਰੇਇ ॥੬॥
हुकमि सवारे आपणै चसा न ढिल करेइ ॥६॥

आज्ञायाः हुकमेण सः स्वयं पुनर्जन्म करोति, क्षणं विलम्बं विना। ||६||

ਸਭੁ ਕੋ ਆਖੈ ਬਹੁਤੁ ਬਹੁਤੁ ਲੈਣੈ ਕੈ ਵੀਚਾਰਿ ॥
सभु को आखै बहुतु बहुतु लैणै कै वीचारि ॥

सर्वे "अधिकं! अधिकं!", इति क्रन्दन्ति, प्राप्तुं विचारेण।

ਕੇਵਡੁ ਦਾਤਾ ਆਖੀਐ ਦੇ ਕੈ ਰਹਿਆ ਸੁਮਾਰਿ ॥
केवडु दाता आखीऐ दे कै रहिआ सुमारि ॥

कियत् महत् दाता इति वक्तव्यम् ? तस्य उपहाराः अनुमानात् पराः सन्ति।

ਨਾਨਕ ਤੋਟਿ ਨ ਆਵਈ ਤੇਰੇ ਜੁਗਹ ਜੁਗਹ ਭੰਡਾਰ ॥੭॥੧॥
नानक तोटि न आवई तेरे जुगह जुगह भंडार ॥७॥१॥

हे नानक, अभावः नास्ति; भवतः भण्डारगृहाणि अतिप्रवाहपर्यन्तं पूरितानि सन्ति, युगस्य पश्चात् युगस्य। ||७||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਸਭੇ ਕੰਤ ਮਹੇਲੀਆ ਸਗਲੀਆ ਕਰਹਿ ਸੀਗਾਰੁ ॥
सभे कंत महेलीआ सगलीआ करहि सीगारु ॥

सर्वे भर्तुः भगवतः वधूः; सर्वे तस्य कृते स्वयमेव अलङ्कृताः भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430