हे दैवभ्रातरः सत्यगुरुसेवा एव सत्यम्।
यदा सत्यगुरुः प्रसन्नः भवति तदा वयं सिद्धं अदृष्टं अज्ञेयं भगवन्तं प्राप्नुमः। ||१||विराम||
सच्चिगुरवे यज्ञोऽस्मि सत्यनामप्रदाय नमः।
रात्रौ दिवा च सत्यं स्तुवामि; सत्यस्य महिमा स्तुतिं गायामि।
सत्यं अन्नं सत्यं च वस्त्रं सत्यनाम जपन्ति। ||२||
प्रत्येकं निःश्वासेन, अन्नस्य च कटाक्षेण, पूर्णतायाः स्वरूपं गुरुं मा विस्मरन्तु।
न कश्चित् गुरुवत् महान् दृश्यते। चतुर्विंशतिघण्टां तं ध्यायेत् ।।
यथा यथा सः स्वस्य अनुग्रहदृष्टिं क्षिपति तथा तथा वयं सत्यं नाम, उत्कृष्टतायाः निधिं प्राप्नुमः। ||३||
गुरुश्च पारमार्थिकः एक एव सर्वेषु व्याप्तः व्याप्तः।
तादृशं पूर्वनिर्धारितं दैवं येषां ते नाम ध्यायन्ति।
नानकः गुरुस्य अभयारण्यम् अन्विषति, यः न म्रियते, पुनर्जन्मनि आगत्य गच्छति वा। ||४||३०||१००||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सिरी राग, प्रथम मेहल, प्रथम गृह, अष्टपाधीया: १.
तस्य स्तुतिं वदामि जपामि च मनसः यन्त्रं स्पन्दयन्। यथा यथा तं जानामि तथा तथा स्पन्दयामि।
एकः, यस्मै वयं स्पन्दयामः, गायामः च-कियत् महत्, तस्य स्थानं क्व च।
ये तं वदन्ति स्तुवन्ति च-ते सर्वे प्रेम्णा वदन्ति एव। ||१||
हे बाबा भगवान् अल्लाह दुर्गमः अनन्तश्च अस्ति।
पवित्रं तस्य नाम पवित्रं तस्य स्थानं च। सः सच्चः पोषकः अस्ति। ||१||विराम||
भवतः आज्ञायाः विस्तारः न दृश्यते; न कश्चित् लिखितुं जानाति।
शतं कवयः मिलित्वा अपि तस्य किञ्चित् अपि वर्णनं कर्तुं न शक्तवन्तः ।
न कश्चित् तव मूल्यं प्राप्तवान्; ते सर्वे केवलं श्रुतं पुनः पुनः लिखन्ति। ||२||
पीरः, नबी, आध्यात्मिकगुरुः, विश्वासिनः, निर्दोषाः, शहीदाः च,
शेखाः, मीमांसकाः, काजीः, मुल्लाः, दरवेशाः च तस्य द्वारे
-तस्य स्तुतिं कुर्वन्तः ते अधिकं धन्याः भवन्ति। ||३||
सः यदा निर्माणं करोति तदा कोऽपि उपदेशं न याचते; सः नाशं कुर्वन् न उपदेशं याचते। सः दत्त्वा गृह्णन् वा न उपदेशं याचते।
सः एव स्वस्य सृजनात्मकशक्तिं जानाति; स्वयं सर्वाणि कर्माणि करोति।
सः सर्वान् स्वदृष्टौ पश्यति। येषु प्रसन्नः भवति तेभ्यः ददाति। ||४||
तस्य स्थानं तस्य नाम च न ज्ञायते, तस्य नाम कियत् महत् इति कोऽपि न जानाति।
कियत् महत् तत् स्थानं यत्र मम सार्वभौमः निवसति ।
न कश्चित् तत् प्राप्तुं शक्नोति; कम् गत्वा पृच्छामि? ||५||
एकः जनः वर्गः अन्यः न रोचते, यदा एकः महान् कृतः ।
महत्त्वं केवलं तस्य महान् हस्तेषु एव अस्ति; येषु प्रसन्नः भवति तेभ्यः ददाति।
आज्ञायाः हुकमेण सः स्वयं पुनर्जन्म करोति, क्षणं विलम्बं विना। ||६||
सर्वे "अधिकं! अधिकं!", इति क्रन्दन्ति, प्राप्तुं विचारेण।
कियत् महत् दाता इति वक्तव्यम् ? तस्य उपहाराः अनुमानात् पराः सन्ति।
हे नानक, अभावः नास्ति; भवतः भण्डारगृहाणि अतिप्रवाहपर्यन्तं पूरितानि सन्ति, युगस्य पश्चात् युगस्य। ||७||१||
प्रथमः मेहलः : १.
सर्वे भर्तुः भगवतः वधूः; सर्वे तस्य कृते स्वयमेव अलङ्कृताः भवन्ति।