श्री गुरु ग्रन्थ साहिबः

पुटः - 1371


ਕਬੀਰ ਚੁਗੈ ਚਿਤਾਰੈ ਭੀ ਚੁਗੈ ਚੁਗਿ ਚੁਗਿ ਚਿਤਾਰੇ ॥
कबीर चुगै चितारै भी चुगै चुगि चुगि चितारे ॥

कबीर्, फ्लेमिंगो चोदति, भोजनं च करोति, तस्याः पिण्डिकान् स्मरति च।

ਜੈਸੇ ਬਚਰਹਿ ਕੂੰਜ ਮਨ ਮਾਇਆ ਮਮਤਾ ਰੇ ॥੧੨੩॥
जैसे बचरहि कूंज मन माइआ ममता रे ॥१२३॥

सा चोदति च चोदति च पोषयति, तान् स्मरति च सर्वदा। तस्याः पिण्डिकाः अतीव प्रियाः यथा धनप्रेममाया मर्त्यस्य मनसि प्रियाः। ||१२३||

ਕਬੀਰ ਅੰਬਰ ਘਨਹਰੁ ਛਾਇਆ ਬਰਖਿ ਭਰੇ ਸਰ ਤਾਲ ॥
कबीर अंबर घनहरु छाइआ बरखि भरे सर ताल ॥

कबीर, आकाशः मेघयुक्तः, मेघयुक्तः च अस्ति; तडागाः सरोवराणि च जलेन अतिक्रान्ताः सन्ति।

ਚਾਤ੍ਰਿਕ ਜਿਉ ਤਰਸਤ ਰਹੈ ਤਿਨ ਕੋ ਕਉਨੁ ਹਵਾਲੁ ॥੧੨੪॥
चात्रिक जिउ तरसत रहै तिन को कउनु हवालु ॥१२४॥

वर्षपक्षी इव केचन तृषिताः तिष्ठन्ति - तेषां का स्थितिः ? ||१२४||

ਕਬੀਰ ਚਕਈ ਜਉ ਨਿਸਿ ਬੀਛੁਰੈ ਆਇ ਮਿਲੈ ਪਰਭਾਤਿ ॥
कबीर चकई जउ निसि बीछुरै आइ मिलै परभाति ॥

कबीर्, चकवी बकः रात्रौ यावत् स्वप्रेमात् विरक्तः भवति, परन्तु प्रातःकाले पुनः मिलति ।

ਜੋ ਨਰ ਬਿਛੁਰੇ ਰਾਮ ਸਿਉ ਨਾ ਦਿਨ ਮਿਲੇ ਨ ਰਾਤਿ ॥੧੨੫॥
जो नर बिछुरे राम सिउ ना दिन मिले न राति ॥१२५॥

ये भगवतः विरक्ताः ते तं दिवा, रात्रौ वा न मिलन्ति। ||१२५||

ਕਬੀਰ ਰੈਨਾਇਰ ਬਿਛੋਰਿਆ ਰਹੁ ਰੇ ਸੰਖ ਮਝੂਰਿ ॥
कबीर रैनाइर बिछोरिआ रहु रे संख मझूरि ॥

कबीर: हे शंखशंख, समुद्रे तिष्ठ।

ਦੇਵਲ ਦੇਵਲ ਧਾਹੜੀ ਦੇਸਹਿ ਉਗਵਤ ਸੂਰ ॥੧੨੬॥
देवल देवल धाहड़ी देसहि उगवत सूर ॥१२६॥

विरक्तोऽसि चेत् सूर्योदये मन्दिरात् मन्दिरं क्रन्दिष्यसि । ||१२६||

ਕਬੀਰ ਸੂਤਾ ਕਿਆ ਕਰਹਿ ਜਾਗੁ ਰੋਇ ਭੈ ਦੁਖ ॥
कबीर सूता किआ करहि जागु रोइ भै दुख ॥

कबीर, त्वं सुप्तः किं करोषि ? जागृत्य भयदुःखेन रोदतु।

ਜਾ ਕਾ ਬਾਸਾ ਗੋਰ ਮਹਿ ਸੋ ਕਿਉ ਸੋਵੈ ਸੁਖ ॥੧੨੭॥
जा का बासा गोर महि सो किउ सोवै सुख ॥१२७॥

ये चितायां वसन्ति - कथं शान्तं निद्रां कुर्वन्ति ? ||१२७||

ਕਬੀਰ ਸੂਤਾ ਕਿਆ ਕਰਹਿ ਉਠਿ ਕਿ ਨ ਜਪਹਿ ਮੁਰਾਰਿ ॥
कबीर सूता किआ करहि उठि कि न जपहि मुरारि ॥

कबीर, त्वं सुप्तः किं करोषि ? किमर्थं न उत्थाय भगवन्तं ध्यायेत् ?

ਇਕ ਦਿਨ ਸੋਵਨੁ ਹੋਇਗੋ ਲਾਂਬੇ ਗੋਡ ਪਸਾਰਿ ॥੧੨੮॥
इक दिन सोवनु होइगो लांबे गोड पसारि ॥१२८॥

एकस्मिन् दिने त्वं प्रसारितपादं निद्रां करिष्यसि । ||१२८||

ਕਬੀਰ ਸੂਤਾ ਕਿਆ ਕਰਹਿ ਬੈਠਾ ਰਹੁ ਅਰੁ ਜਾਗੁ ॥
कबीर सूता किआ करहि बैठा रहु अरु जागु ॥

कबीर, त्वं सुप्तः किं करोषि ? जागृत्य, उपविशतु च।

ਜਾ ਕੇ ਸੰਗ ਤੇ ਬੀਛੁਰਾ ਤਾ ਹੀ ਕੇ ਸੰਗਿ ਲਾਗੁ ॥੧੨੯॥
जा के संग ते बीछुरा ता ही के संगि लागु ॥१२९॥

यस्मात् विरक्तो यस्मात् तस्मिन् सङ्गच्छस्व । ||१२९||

ਕਬੀਰ ਸੰਤ ਕੀ ਗੈਲ ਨ ਛੋਡੀਐ ਮਾਰਗਿ ਲਾਗਾ ਜਾਉ ॥
कबीर संत की गैल न छोडीऐ मारगि लागा जाउ ॥

कबीर, सन्तसङ्घं मा त्यज; अस्मिन् मार्गे गच्छतु।

ਪੇਖਤ ਹੀ ਪੁੰਨੀਤ ਹੋਇ ਭੇਟਤ ਜਪੀਐ ਨਾਉ ॥੧੩੦॥
पेखत ही पुंनीत होइ भेटत जपीऐ नाउ ॥१३०॥

तान् पश्यन्तु, पवित्राः च भव; तान् मिलित्वा नाम जपन्ति। ||१३०||

ਕਬੀਰ ਸਾਕਤ ਸੰਗੁ ਨ ਕੀਜੀਐ ਦੂਰਹਿ ਜਾਈਐ ਭਾਗਿ ॥
कबीर साकत संगु न कीजीऐ दूरहि जाईऐ भागि ॥

कबीर, अविश्वासयुक्तैः निन्दकैः सह मा सङ्गतिं कुरु; तेभ्यः दूरं धावन्तु।

ਬਾਸਨੁ ਕਾਰੋ ਪਰਸੀਐ ਤਉ ਕਛੁ ਲਾਗੈ ਦਾਗੁ ॥੧੩੧॥
बासनु कारो परसीऐ तउ कछु लागै दागु ॥१३१॥

यदि त्वं कालिखेन कलङ्कितं पात्रं स्पृशसि तर्हि कालिखस्य किञ्चित् भवतः लप्यते । ||१३१||

ਕਬੀਰਾ ਰਾਮੁ ਨ ਚੇਤਿਓ ਜਰਾ ਪਹੂੰਚਿਓ ਆਇ ॥
कबीरा रामु न चेतिओ जरा पहूंचिओ आइ ॥

कबीर, त्वया भगवन्तं न चिन्तितम्, अधुना जरा त्वां आक्रान्तः अस्ति।

ਲਾਗੀ ਮੰਦਿਰ ਦੁਆਰ ਤੇ ਅਬ ਕਿਆ ਕਾਢਿਆ ਜਾਇ ॥੧੩੨॥
लागी मंदिर दुआर ते अब किआ काढिआ जाइ ॥१३२॥

इदानीं भवतः भवनस्य द्वारं प्रज्वलितं भवति, किं बहिः निष्कासयितुं शक्नुथ । ||१३२||

ਕਬੀਰ ਕਾਰਨੁ ਸੋ ਭਇਓ ਜੋ ਕੀਨੋ ਕਰਤਾਰਿ ॥
कबीर कारनु सो भइओ जो कीनो करतारि ॥

कबीर, प्रजापतिः यत् इच्छति तत् करोति।

ਤਿਸੁ ਬਿਨੁ ਦੂਸਰੁ ਕੋ ਨਹੀ ਏਕੈ ਸਿਰਜਨਹਾਰੁ ॥੧੩੩॥
तिसु बिनु दूसरु को नही एकै सिरजनहारु ॥१३३॥

तस्मात् अन्यः कोऽपि नास्ति; स एव सर्वेषां प्रजापतिः। ||१३३||

ਕਬੀਰ ਫਲ ਲਾਗੇ ਫਲਨਿ ਪਾਕਨਿ ਲਾਗੇ ਆਂਬ ॥
कबीर फल लागे फलनि पाकनि लागे आंब ॥

कबीर, फलवृक्षाः फलं ददति, आम्राः च पक्वाः भवन्ति।

ਜਾਇ ਪਹੂਚਹਿ ਖਸਮ ਕਉ ਜਉ ਬੀਚਿ ਨ ਖਾਹੀ ਕਾਂਬ ॥੧੩੪॥
जाइ पहूचहि खसम कउ जउ बीचि न खाही कांब ॥१३४॥

स्वामिनं प्राप्नुयुः, केवलं काकाः प्रथमं न खादन्ति। ||१३४||

ਕਬੀਰ ਠਾਕੁਰੁ ਪੂਜਹਿ ਮੋਲਿ ਲੇ ਮਨਹਠਿ ਤੀਰਥ ਜਾਹਿ ॥
कबीर ठाकुरु पूजहि मोलि ले मनहठि तीरथ जाहि ॥

कबीर, केचन मूर्तिः क्रीत्वा पूजयन्ति; हठबुद्धौ तीर्थयात्रां कुर्वन्ति।

ਦੇਖਾ ਦੇਖੀ ਸ੍ਵਾਂਗੁ ਧਰਿ ਭੂਲੇ ਭਟਕਾ ਖਾਹਿ ॥੧੩੫॥
देखा देखी स्वांगु धरि भूले भटका खाहि ॥१३५॥

परस्परं पश्यन्ति, धर्मवस्त्रं धारयन्ति, किन्तु ते मोहिताः नष्टाः च भवन्ति। ||१३५||

ਕਬੀਰ ਪਾਹਨੁ ਪਰਮੇਸੁਰੁ ਕੀਆ ਪੂਜੈ ਸਭੁ ਸੰਸਾਰੁ ॥
कबीर पाहनु परमेसुरु कीआ पूजै सभु संसारु ॥

कबीर, कश्चन पाषाणमूर्तिं स्थापयति, सर्वं जगत् तां भगवता इति पूजयति।

ਇਸ ਭਰਵਾਸੇ ਜੋ ਰਹੇ ਬੂਡੇ ਕਾਲੀ ਧਾਰ ॥੧੩੬॥
इस भरवासे जो रहे बूडे काली धार ॥१३६॥

ये एतं प्रत्ययं धारयन्ति ते तमो नद्यां मग्नाः भविष्यन्ति। ||१३६||

ਕਬੀਰ ਕਾਗਦ ਕੀ ਓਬਰੀ ਮਸੁ ਕੇ ਕਰਮ ਕਪਾਟ ॥
कबीर कागद की ओबरी मसु के करम कपाट ॥

कबीर, कागदं कारागारं, संस्कारस्य मसिः च खिडकीषु शलाका।

ਪਾਹਨ ਬੋਰੀ ਪਿਰਥਮੀ ਪੰਡਿਤ ਪਾੜੀ ਬਾਟ ॥੧੩੭॥
पाहन बोरी पिरथमी पंडित पाड़ी बाट ॥१३७॥

पाषाणमूर्तयः जगत् मज्जितवन्तः, पण्डितैः धर्मविदः मार्गे लुण्ठितवन्तः। ||१३७||

ਕਬੀਰ ਕਾਲਿ ਕਰੰਤਾ ਅਬਹਿ ਕਰੁ ਅਬ ਕਰਤਾ ਸੁਇ ਤਾਲ ॥
कबीर कालि करंता अबहि करु अब करता सुइ ताल ॥

कबीर, यत् श्वः कर्तव्यं तत् - तस्य स्थाने अद्य एव कुरु; तथा च यत् भवता इदानीं कर्तव्यम् - तत्क्षणमेव कुरुत!

ਪਾਛੈ ਕਛੂ ਨ ਹੋਇਗਾ ਜਉ ਸਿਰ ਪਰਿ ਆਵੈ ਕਾਲੁ ॥੧੩੮॥
पाछै कछू न होइगा जउ सिर परि आवै कालु ॥१३८॥

पश्चात् त्वं किमपि कर्तुं न शक्नोषि, यदा मृत्युः भवतः शिरसि लम्बते । ||१३८||

ਕਬੀਰ ਐਸਾ ਜੰਤੁ ਇਕੁ ਦੇਖਿਆ ਜੈਸੀ ਧੋਈ ਲਾਖ ॥
कबीर ऐसा जंतु इकु देखिआ जैसी धोई लाख ॥

कबीर, मया दृष्टः व्यक्तिः, यः प्रक्षालितमोमवत् लसत् ।

ਦੀਸੈ ਚੰਚਲੁ ਬਹੁ ਗੁਨਾ ਮਤਿ ਹੀਨਾ ਨਾਪਾਕ ॥੧੩੯॥
दीसै चंचलु बहु गुना मति हीना नापाक ॥१३९॥

सः अतीव चतुरः अतीव गुणी इव दृश्यते, परन्तु वस्तुतः सः अबोधः, भ्रष्टः च अस्ति। ||१३९||

ਕਬੀਰ ਮੇਰੀ ਬੁਧਿ ਕਉ ਜਮੁ ਨ ਕਰੈ ਤਿਸਕਾਰ ॥
कबीर मेरी बुधि कउ जमु न करै तिसकार ॥

कबीरः मृत्युदूतः मम अवगमनं न क्षतिं करिष्यति।

ਜਿਨਿ ਇਹੁ ਜਮੂਆ ਸਿਰਜਿਆ ਸੁ ਜਪਿਆ ਪਰਵਿਦਗਾਰ ॥੧੪੦॥
जिनि इहु जमूआ सिरजिआ सु जपिआ परविदगार ॥१४०॥

मया ध्यातं भगवन्तं पालकं योऽयं मृत्युदूतं सृजति स्म । ||१४०||

ਕਬੀਰੁ ਕਸਤੂਰੀ ਭਇਆ ਭਵਰ ਭਏ ਸਭ ਦਾਸ ॥
कबीरु कसतूरी भइआ भवर भए सभ दास ॥

कबीर, भगवान् कस्तूरी इव अस्ति; तस्य सर्वे दासाः भृङ्गाः इव सन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430