कबीर्, फ्लेमिंगो चोदति, भोजनं च करोति, तस्याः पिण्डिकान् स्मरति च।
सा चोदति च चोदति च पोषयति, तान् स्मरति च सर्वदा। तस्याः पिण्डिकाः अतीव प्रियाः यथा धनप्रेममाया मर्त्यस्य मनसि प्रियाः। ||१२३||
कबीर, आकाशः मेघयुक्तः, मेघयुक्तः च अस्ति; तडागाः सरोवराणि च जलेन अतिक्रान्ताः सन्ति।
वर्षपक्षी इव केचन तृषिताः तिष्ठन्ति - तेषां का स्थितिः ? ||१२४||
कबीर्, चकवी बकः रात्रौ यावत् स्वप्रेमात् विरक्तः भवति, परन्तु प्रातःकाले पुनः मिलति ।
ये भगवतः विरक्ताः ते तं दिवा, रात्रौ वा न मिलन्ति। ||१२५||
कबीर: हे शंखशंख, समुद्रे तिष्ठ।
विरक्तोऽसि चेत् सूर्योदये मन्दिरात् मन्दिरं क्रन्दिष्यसि । ||१२६||
कबीर, त्वं सुप्तः किं करोषि ? जागृत्य भयदुःखेन रोदतु।
ये चितायां वसन्ति - कथं शान्तं निद्रां कुर्वन्ति ? ||१२७||
कबीर, त्वं सुप्तः किं करोषि ? किमर्थं न उत्थाय भगवन्तं ध्यायेत् ?
एकस्मिन् दिने त्वं प्रसारितपादं निद्रां करिष्यसि । ||१२८||
कबीर, त्वं सुप्तः किं करोषि ? जागृत्य, उपविशतु च।
यस्मात् विरक्तो यस्मात् तस्मिन् सङ्गच्छस्व । ||१२९||
कबीर, सन्तसङ्घं मा त्यज; अस्मिन् मार्गे गच्छतु।
तान् पश्यन्तु, पवित्राः च भव; तान् मिलित्वा नाम जपन्ति। ||१३०||
कबीर, अविश्वासयुक्तैः निन्दकैः सह मा सङ्गतिं कुरु; तेभ्यः दूरं धावन्तु।
यदि त्वं कालिखेन कलङ्कितं पात्रं स्पृशसि तर्हि कालिखस्य किञ्चित् भवतः लप्यते । ||१३१||
कबीर, त्वया भगवन्तं न चिन्तितम्, अधुना जरा त्वां आक्रान्तः अस्ति।
इदानीं भवतः भवनस्य द्वारं प्रज्वलितं भवति, किं बहिः निष्कासयितुं शक्नुथ । ||१३२||
कबीर, प्रजापतिः यत् इच्छति तत् करोति।
तस्मात् अन्यः कोऽपि नास्ति; स एव सर्वेषां प्रजापतिः। ||१३३||
कबीर, फलवृक्षाः फलं ददति, आम्राः च पक्वाः भवन्ति।
स्वामिनं प्राप्नुयुः, केवलं काकाः प्रथमं न खादन्ति। ||१३४||
कबीर, केचन मूर्तिः क्रीत्वा पूजयन्ति; हठबुद्धौ तीर्थयात्रां कुर्वन्ति।
परस्परं पश्यन्ति, धर्मवस्त्रं धारयन्ति, किन्तु ते मोहिताः नष्टाः च भवन्ति। ||१३५||
कबीर, कश्चन पाषाणमूर्तिं स्थापयति, सर्वं जगत् तां भगवता इति पूजयति।
ये एतं प्रत्ययं धारयन्ति ते तमो नद्यां मग्नाः भविष्यन्ति। ||१३६||
कबीर, कागदं कारागारं, संस्कारस्य मसिः च खिडकीषु शलाका।
पाषाणमूर्तयः जगत् मज्जितवन्तः, पण्डितैः धर्मविदः मार्गे लुण्ठितवन्तः। ||१३७||
कबीर, यत् श्वः कर्तव्यं तत् - तस्य स्थाने अद्य एव कुरु; तथा च यत् भवता इदानीं कर्तव्यम् - तत्क्षणमेव कुरुत!
पश्चात् त्वं किमपि कर्तुं न शक्नोषि, यदा मृत्युः भवतः शिरसि लम्बते । ||१३८||
कबीर, मया दृष्टः व्यक्तिः, यः प्रक्षालितमोमवत् लसत् ।
सः अतीव चतुरः अतीव गुणी इव दृश्यते, परन्तु वस्तुतः सः अबोधः, भ्रष्टः च अस्ति। ||१३९||
कबीरः मृत्युदूतः मम अवगमनं न क्षतिं करिष्यति।
मया ध्यातं भगवन्तं पालकं योऽयं मृत्युदूतं सृजति स्म । ||१४०||
कबीर, भगवान् कस्तूरी इव अस्ति; तस्य सर्वे दासाः भृङ्गाः इव सन्ति।