कतिपये एव गुरमुखत्वेन भगवन्तं स्मरन्ति स्म ।
पृथिवीं धारयति, समर्थयति च धर्मिकश्रद्धायाः केवलं द्वौ पादौ आस्ताम्; सत्यं गुरमुखेभ्यः प्रकाशितम्। ||८||
नृपाः स्वार्थात् एव धर्मं कृतवन्तः ।
फलस्य आशाभिः बद्धाः ते दानं दत्तवन्तः ।
भगवन्नामं विना मुक्तिः न आगता यद्यपि ते संस्कारं कृत्वा श्रान्ताः अभवन् । ||९||
धर्मानुष्ठानं कुर्वन्तः मुक्तिं याचन्ते स्म, ।
किन्तु मुक्तिनिधिः शबादस्य स्तुतिमात्रेण आगच्छति।
गुरुशब्दवचनं विना मुक्तिः न लभ्यते; पाखण्डं कुर्वन्तः भ्रान्ताः परिभ्रमन्ति। ||१०||
माया प्रति प्रेम आसक्तिः च न त्यक्तुं शक्यते।
ते एव विमुक्तिं विन्दन्ति, ये सत्यकर्माणि आचरन्ति।
दिवारात्रौ भक्ताः चिन्तनध्यानैः ओतप्रोताः तिष्ठन्ति; ते स्वामिनः स्वामिनः इव भवन्ति। ||११||
केचन जपन्ति गहनध्यानं च कुर्वन्ति, तीर्थतीर्थेषु शुद्धिस्नानं कुर्वन्ति च।
यथा त्वं तान् चरितुं इच्छसि तथा गच्छन्ति।
आत्मदमनस्य हठसंस्कारैः भगवान् न प्रसन्नः भवति । न कश्चित् गौरवं लब्धं भगवन्तं विना गुरुं विना। ||१२||
लोहयुगे कलियुगस्य कृष्णयुगे केवलमेकशक्तिः अवशिष्टा अस्ति ।
सिद्धगुरुं विना केनापि न वर्णितम्।
स्वेच्छा मनमुखैः मिथ्याप्रदर्शनस्य मञ्चनं कृतम् अस्ति। सत्यगुरुं विना संशयः न प्रयाति। ||१३||
सच्चो गुरुः प्रजापतिः प्रभुः स्वतन्त्रः निश्चिन्तः।
मृत्युं न बिभेति न मर्त्यपुरुषाश्रयः ।
यो तम् सेवते अमरः अविनाशी च भवति, मृत्युना पीडितः न भविष्यति। ||१४||
प्रजापति भगवान् गुरुमध्ये निहितः अस्ति।
गुरमुखः असंख्यकोटिः रक्षति।
जगतः जीवनं सर्वभूतानां महान् दाता अस्ति। निर्भयस्य भगवतः किमपि मलिनता नास्ति। ||१५||
सर्वे याचन्ते गुरुः ईश्वरस्य कोषाध्यक्षः।
स्वयं निर्मलः अज्ञेयः अनन्तः प्रभुः।
नानकः सत्यं वदति; सः ईश्वरं याचते। सत्येन मां आशीर्वादं ददातु, स्वेच्छया। ||१६||४||
मारू, प्रथम मेहल : १.
शबादवचनेन सह सच्चिदानन्दः एकीभवति।
यदा तस्य प्रीतिः भवति तदा वयं सहजतया तस्य सह विलीनाः भवेम।
त्रिलोकं व्याप्तं भगवतः प्रकाशः; अन्यः सर्वथा नास्ति हे दैवभ्रातरः। ||१||
अहं तस्य सेवकः अस्मि; अहं तस्य सेवां करोमि।
सः अज्ञातः रहस्यमयः च अस्ति; सः शब्देन प्रसन्नः भवति।
प्रजापतिः स्वभक्तानाम् उपकारकः अस्ति। तान् क्षमति - तादृशं तस्य माहात्म्यम्। ||२||
सच्चिदानन्दः ददाति ददाति च; तस्य आशीर्वादः कदापि न्यूनः न भवति।
मिथ्या: गृह्णन्ति, ततः प्राप्तं नकारयन्ति।
ते स्वोत्पत्तिं न अवगच्छन्ति, ते सत्ये न प्रसन्नाः भवन्ति, अतः ते द्वन्द्वे संशयेषु च भ्रमन्ति। ||३||
गुरमुखाः जागृताः जागरूकाः तिष्ठन्ति दिवारात्रौ।
गुरुशिक्षां अनुसृत्य ते सच्चिदानन्दस्य प्रेमं जानन्ति।
स्वेच्छा मनमुखाः सुप्ताः तिष्ठन्ति, लुण्ठिताः भवन्ति। गुरमुखाः सुरक्षिताः स्वस्थाः तिष्ठन्ति दैवभ्रातरः | ||४||
मिथ्या आगच्छन्ति, मिथ्या च गच्छन्ति;
अनृतेन ओतप्रोताः मिथ्यामात्रम् आचरन्ति।
ये शबादेन ओतप्रोताः ते भगवतः प्राङ्गणे मानवस्त्रधारिणः भवन्ति; गुरमुखाः स्वस्य चेतनां तस्मिन् एव केन्द्रीकुर्वन्ति। ||५||
मिथ्यानि वञ्च्यन्ते, लुण्ठितैः च लुण्ठिताः भवन्ति।
उद्यानं विध्वस्तं भवति, रूक्षं प्रान्तरम् इव।
नाम विना भगवतः नाम विना किमपि मधुरस्वादं न लभते; भगवन्तं विस्मृत्य दुःखेन दुःखं प्राप्नुवन्ति। ||६||
सत्यस्य भोजनं प्राप्य तृप्तः भवति ।
सत्यं वैभवमहात्म्यं नामरत्नस्य।
आत्मनः आत्मनः बोधः, भगवन्तं साक्षात्करोति। तस्य प्रकाशः प्रकाशे विलीयते। ||७||