श्री गुरु ग्रन्थ साहिबः

पुटः - 1024


ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਚੀਨੈ ਕੋਈ ॥
गुरमुखि विरला चीनै कोई ॥

कतिपये एव गुरमुखत्वेन भगवन्तं स्मरन्ति स्म ।

ਦੁਇ ਪਗ ਧਰਮੁ ਧਰੇ ਧਰਣੀਧਰ ਗੁਰਮੁਖਿ ਸਾਚੁ ਤਿਥਾਈ ਹੇ ॥੮॥
दुइ पग धरमु धरे धरणीधर गुरमुखि साचु तिथाई हे ॥८॥

पृथिवीं धारयति, समर्थयति च धर्मिकश्रद्धायाः केवलं द्वौ पादौ आस्ताम्; सत्यं गुरमुखेभ्यः प्रकाशितम्। ||८||

ਰਾਜੇ ਧਰਮੁ ਕਰਹਿ ਪਰਥਾਏ ॥
राजे धरमु करहि परथाए ॥

नृपाः स्वार्थात् एव धर्मं कृतवन्तः ।

ਆਸਾ ਬੰਧੇ ਦਾਨੁ ਕਰਾਏ ॥
आसा बंधे दानु कराए ॥

फलस्य आशाभिः बद्धाः ते दानं दत्तवन्तः ।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਮੁਕਤਿ ਨ ਹੋਈ ਥਾਕੇ ਕਰਮ ਕਮਾਈ ਹੇ ॥੯॥
राम नाम बिनु मुकति न होई थाके करम कमाई हे ॥९॥

भगवन्नामं विना मुक्तिः न आगता यद्यपि ते संस्कारं कृत्वा श्रान्ताः अभवन् । ||९||

ਕਰਮ ਧਰਮ ਕਰਿ ਮੁਕਤਿ ਮੰਗਾਹੀ ॥
करम धरम करि मुकति मंगाही ॥

धर्मानुष्ठानं कुर्वन्तः मुक्तिं याचन्ते स्म, ।

ਮੁਕਤਿ ਪਦਾਰਥੁ ਸਬਦਿ ਸਲਾਹੀ ॥
मुकति पदारथु सबदि सलाही ॥

किन्तु मुक्तिनिधिः शबादस्य स्तुतिमात्रेण आगच्छति।

ਬਿਨੁ ਗੁਰਸਬਦੈ ਮੁਕਤਿ ਨ ਹੋਈ ਪਰਪੰਚੁ ਕਰਿ ਭਰਮਾਈ ਹੇ ॥੧੦॥
बिनु गुरसबदै मुकति न होई परपंचु करि भरमाई हे ॥१०॥

गुरुशब्दवचनं विना मुक्तिः न लभ्यते; पाखण्डं कुर्वन्तः भ्रान्ताः परिभ्रमन्ति। ||१०||

ਮਾਇਆ ਮਮਤਾ ਛੋਡੀ ਨ ਜਾਈ ॥
माइआ ममता छोडी न जाई ॥

माया प्रति प्रेम आसक्तिः च न त्यक्तुं शक्यते।

ਸੇ ਛੂਟੇ ਸਚੁ ਕਾਰ ਕਮਾਈ ॥
से छूटे सचु कार कमाई ॥

ते एव विमुक्तिं विन्दन्ति, ये सत्यकर्माणि आचरन्ति।

ਅਹਿਨਿਸਿ ਭਗਤਿ ਰਤੇ ਵੀਚਾਰੀ ਠਾਕੁਰ ਸਿਉ ਬਣਿ ਆਈ ਹੇ ॥੧੧॥
अहिनिसि भगति रते वीचारी ठाकुर सिउ बणि आई हे ॥११॥

दिवारात्रौ भक्ताः चिन्तनध्यानैः ओतप्रोताः तिष्ठन्ति; ते स्वामिनः स्वामिनः इव भवन्ति। ||११||

ਇਕਿ ਜਪ ਤਪ ਕਰਿ ਕਰਿ ਤੀਰਥ ਨਾਵਹਿ ॥
इकि जप तप करि करि तीरथ नावहि ॥

केचन जपन्ति गहनध्यानं च कुर्वन्ति, तीर्थतीर्थेषु शुद्धिस्नानं कुर्वन्ति च।

ਜਿਉ ਤੁਧੁ ਭਾਵੈ ਤਿਵੈ ਚਲਾਵਹਿ ॥
जिउ तुधु भावै तिवै चलावहि ॥

यथा त्वं तान् चरितुं इच्छसि तथा गच्छन्ति।

ਹਠਿ ਨਿਗ੍ਰਹਿ ਅਪਤੀਜੁ ਨ ਭੀਜੈ ਬਿਨੁ ਹਰਿ ਗੁਰ ਕਿਨਿ ਪਤਿ ਪਾਈ ਹੇ ॥੧੨॥
हठि निग्रहि अपतीजु न भीजै बिनु हरि गुर किनि पति पाई हे ॥१२॥

आत्मदमनस्य हठसंस्कारैः भगवान् न प्रसन्नः भवति । न कश्चित् गौरवं लब्धं भगवन्तं विना गुरुं विना। ||१२||

ਕਲੀ ਕਾਲ ਮਹਿ ਇਕ ਕਲ ਰਾਖੀ ॥
कली काल महि इक कल राखी ॥

लोहयुगे कलियुगस्य कृष्णयुगे केवलमेकशक्तिः अवशिष्टा अस्ति ।

ਬਿਨੁ ਗੁਰ ਪੂਰੇ ਕਿਨੈ ਨ ਭਾਖੀ ॥
बिनु गुर पूरे किनै न भाखी ॥

सिद्धगुरुं विना केनापि न वर्णितम्।

ਮਨਮੁਖਿ ਕੂੜੁ ਵਰਤੈ ਵਰਤਾਰਾ ਬਿਨੁ ਸਤਿਗੁਰ ਭਰਮੁ ਨ ਜਾਈ ਹੇ ॥੧੩॥
मनमुखि कूड़ु वरतै वरतारा बिनु सतिगुर भरमु न जाई हे ॥१३॥

स्वेच्छा मनमुखैः मिथ्याप्रदर्शनस्य मञ्चनं कृतम् अस्ति। सत्यगुरुं विना संशयः न प्रयाति। ||१३||

ਸਤਿਗੁਰੁ ਵੇਪਰਵਾਹੁ ਸਿਰੰਦਾ ॥
सतिगुरु वेपरवाहु सिरंदा ॥

सच्चो गुरुः प्रजापतिः प्रभुः स्वतन्त्रः निश्चिन्तः।

ਨਾ ਜਮ ਕਾਣਿ ਨ ਛੰਦਾ ਬੰਦਾ ॥
ना जम काणि न छंदा बंदा ॥

मृत्युं न बिभेति न मर्त्यपुरुषाश्रयः ।

ਜੋ ਤਿਸੁ ਸੇਵੇ ਸੋ ਅਬਿਨਾਸੀ ਨਾ ਤਿਸੁ ਕਾਲੁ ਸੰਤਾਈ ਹੇ ॥੧੪॥
जो तिसु सेवे सो अबिनासी ना तिसु कालु संताई हे ॥१४॥

यो तम् सेवते अमरः अविनाशी च भवति, मृत्युना पीडितः न भविष्यति। ||१४||

ਗੁਰ ਮਹਿ ਆਪੁ ਰਖਿਆ ਕਰਤਾਰੇ ॥
गुर महि आपु रखिआ करतारे ॥

प्रजापति भगवान् गुरुमध्ये निहितः अस्ति।

ਗੁਰਮੁਖਿ ਕੋਟਿ ਅਸੰਖ ਉਧਾਰੇ ॥
गुरमुखि कोटि असंख उधारे ॥

गुरमुखः असंख्यकोटिः रक्षति।

ਸਰਬ ਜੀਆ ਜਗਜੀਵਨੁ ਦਾਤਾ ਨਿਰਭਉ ਮੈਲੁ ਨ ਕਾਈ ਹੇ ॥੧੫॥
सरब जीआ जगजीवनु दाता निरभउ मैलु न काई हे ॥१५॥

जगतः जीवनं सर्वभूतानां महान् दाता अस्ति। निर्भयस्य भगवतः किमपि मलिनता नास्ति। ||१५||

ਸਗਲੇ ਜਾਚਹਿ ਗੁਰ ਭੰਡਾਰੀ ॥
सगले जाचहि गुर भंडारी ॥

सर्वे याचन्ते गुरुः ईश्वरस्य कोषाध्यक्षः।

ਆਪਿ ਨਿਰੰਜਨੁ ਅਲਖ ਅਪਾਰੀ ॥
आपि निरंजनु अलख अपारी ॥

स्वयं निर्मलः अज्ञेयः अनन्तः प्रभुः।

ਨਾਨਕੁ ਸਾਚੁ ਕਹੈ ਪ੍ਰਭ ਜਾਚੈ ਮੈ ਦੀਜੈ ਸਾਚੁ ਰਜਾਈ ਹੇ ॥੧੬॥੪॥
नानकु साचु कहै प्रभ जाचै मै दीजै साचु रजाई हे ॥१६॥४॥

नानकः सत्यं वदति; सः ईश्वरं याचते। सत्येन मां आशीर्वादं ददातु, स्वेच्छया। ||१६||४||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਸਾਚੈ ਮੇਲੇ ਸਬਦਿ ਮਿਲਾਏ ॥
साचै मेले सबदि मिलाए ॥

शबादवचनेन सह सच्चिदानन्दः एकीभवति।

ਜਾ ਤਿਸੁ ਭਾਣਾ ਸਹਜਿ ਸਮਾਏ ॥
जा तिसु भाणा सहजि समाए ॥

यदा तस्य प्रीतिः भवति तदा वयं सहजतया तस्य सह विलीनाः भवेम।

ਤ੍ਰਿਭਵਣ ਜੋਤਿ ਧਰੀ ਪਰਮੇਸਰਿ ਅਵਰੁ ਨ ਦੂਜਾ ਭਾਈ ਹੇ ॥੧॥
त्रिभवण जोति धरी परमेसरि अवरु न दूजा भाई हे ॥१॥

त्रिलोकं व्याप्तं भगवतः प्रकाशः; अन्यः सर्वथा नास्ति हे दैवभ्रातरः। ||१||

ਜਿਸ ਕੇ ਚਾਕਰ ਤਿਸ ਕੀ ਸੇਵਾ ॥
जिस के चाकर तिस की सेवा ॥

अहं तस्य सेवकः अस्मि; अहं तस्य सेवां करोमि।

ਸਬਦਿ ਪਤੀਜੈ ਅਲਖ ਅਭੇਵਾ ॥
सबदि पतीजै अलख अभेवा ॥

सः अज्ञातः रहस्यमयः च अस्ति; सः शब्देन प्रसन्नः भवति।

ਭਗਤਾ ਕਾ ਗੁਣਕਾਰੀ ਕਰਤਾ ਬਖਸਿ ਲਏ ਵਡਿਆਈ ਹੇ ॥੨॥
भगता का गुणकारी करता बखसि लए वडिआई हे ॥२॥

प्रजापतिः स्वभक्तानाम् उपकारकः अस्ति। तान् क्षमति - तादृशं तस्य माहात्म्यम्। ||२||

ਦੇਦੇ ਤੋਟਿ ਨ ਆਵੈ ਸਾਚੇ ॥
देदे तोटि न आवै साचे ॥

सच्चिदानन्दः ददाति ददाति च; तस्य आशीर्वादः कदापि न्यूनः न भवति।

ਲੈ ਲੈ ਮੁਕਰਿ ਪਉਦੇ ਕਾਚੇ ॥
लै लै मुकरि पउदे काचे ॥

मिथ्या: गृह्णन्ति, ततः प्राप्तं नकारयन्ति।

ਮੂਲੁ ਨ ਬੂਝਹਿ ਸਾਚਿ ਨ ਰੀਝਹਿ ਦੂਜੈ ਭਰਮਿ ਭੁਲਾਈ ਹੇ ॥੩॥
मूलु न बूझहि साचि न रीझहि दूजै भरमि भुलाई हे ॥३॥

ते स्वोत्पत्तिं न अवगच्छन्ति, ते सत्ये न प्रसन्नाः भवन्ति, अतः ते द्वन्द्वे संशयेषु च भ्रमन्ति। ||३||

ਗੁਰਮੁਖਿ ਜਾਗਿ ਰਹੇ ਦਿਨ ਰਾਤੀ ॥
गुरमुखि जागि रहे दिन राती ॥

गुरमुखाः जागृताः जागरूकाः तिष्ठन्ति दिवारात्रौ।

ਸਾਚੇ ਕੀ ਲਿਵ ਗੁਰਮਤਿ ਜਾਤੀ ॥
साचे की लिव गुरमति जाती ॥

गुरुशिक्षां अनुसृत्य ते सच्चिदानन्दस्य प्रेमं जानन्ति।

ਮਨਮੁਖ ਸੋਇ ਰਹੇ ਸੇ ਲੂਟੇ ਗੁਰਮੁਖਿ ਸਾਬਤੁ ਭਾਈ ਹੇ ॥੪॥
मनमुख सोइ रहे से लूटे गुरमुखि साबतु भाई हे ॥४॥

स्वेच्छा मनमुखाः सुप्ताः तिष्ठन्ति, लुण्ठिताः भवन्ति। गुरमुखाः सुरक्षिताः स्वस्थाः तिष्ठन्ति दैवभ्रातरः | ||४||

ਕੂੜੇ ਆਵੈ ਕੂੜੇ ਜਾਵੈ ॥
कूड़े आवै कूड़े जावै ॥

मिथ्या आगच्छन्ति, मिथ्या च गच्छन्ति;

ਕੂੜੇ ਰਾਤੀ ਕੂੜੁ ਕਮਾਵੈ ॥
कूड़े राती कूड़ु कमावै ॥

अनृतेन ओतप्रोताः मिथ्यामात्रम् आचरन्ति।

ਸਬਦਿ ਮਿਲੇ ਸੇ ਦਰਗਹ ਪੈਧੇ ਗੁਰਮੁਖਿ ਸੁਰਤਿ ਸਮਾਈ ਹੇ ॥੫॥
सबदि मिले से दरगह पैधे गुरमुखि सुरति समाई हे ॥५॥

ये शबादेन ओतप्रोताः ते भगवतः प्राङ्गणे मानवस्त्रधारिणः भवन्ति; गुरमुखाः स्वस्य चेतनां तस्मिन् एव केन्द्रीकुर्वन्ति। ||५||

ਕੂੜਿ ਮੁਠੀ ਠਗੀ ਠਗਵਾੜੀ ॥
कूड़ि मुठी ठगी ठगवाड़ी ॥

मिथ्यानि वञ्च्यन्ते, लुण्ठितैः च लुण्ठिताः भवन्ति।

ਜਿਉ ਵਾੜੀ ਓਜਾੜਿ ਉਜਾੜੀ ॥
जिउ वाड़ी ओजाड़ि उजाड़ी ॥

उद्यानं विध्वस्तं भवति, रूक्षं प्रान्तरम् इव।

ਨਾਮ ਬਿਨਾ ਕਿਛੁ ਸਾਦਿ ਨ ਲਾਗੈ ਹਰਿ ਬਿਸਰਿਐ ਦੁਖੁ ਪਾਈ ਹੇ ॥੬॥
नाम बिना किछु सादि न लागै हरि बिसरिऐ दुखु पाई हे ॥६॥

नाम विना भगवतः नाम विना किमपि मधुरस्वादं न लभते; भगवन्तं विस्मृत्य दुःखेन दुःखं प्राप्नुवन्ति। ||६||

ਭੋਜਨੁ ਸਾਚੁ ਮਿਲੈ ਆਘਾਈ ॥
भोजनु साचु मिलै आघाई ॥

सत्यस्य भोजनं प्राप्य तृप्तः भवति ।

ਨਾਮ ਰਤਨੁ ਸਾਚੀ ਵਡਿਆਈ ॥
नाम रतनु साची वडिआई ॥

सत्यं वैभवमहात्म्यं नामरत्नस्य।

ਚੀਨੈ ਆਪੁ ਪਛਾਣੈ ਸੋਈ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ਹੇ ॥੭॥
चीनै आपु पछाणै सोई जोती जोति मिलाई हे ॥७॥

आत्मनः आत्मनः बोधः, भगवन्तं साक्षात्करोति। तस्य प्रकाशः प्रकाशे विलीयते। ||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430