तस्मिन् पिबन् अमरः भवति निष्कामः ।
शरीरं मनः च शीतलं शान्तं च अग्निः निष्प्रभः ।
तादृशः सत्त्वः आनन्दमूर्तिः विश्वे प्रसिद्धः । ||२||
किं त्वां प्रदास्यामि भगवन् । सर्वं भवतः एव ।
सदा यज्ञोऽस्मि ते शतसहस्रशः ।
त्वं मां आशीर्वादं दत्तवान्, मम शरीरं, मनः, आत्मा च निर्मितवान्।
गुरुप्रसादेन अयं नीचः सत्त्वोत्कर्षितः | ||३||
द्वारं उद्घाट्य त्वं मां स्वसन्निधभवनं प्रति आहूतवान् ।
यथा त्वं तथा त्वया मयि प्रकटितः ।
नानकः वदति, पटलः सर्वथा विदीर्णः अस्ति;
अहं तव मम मनसि निहितोऽसि । ||४||३||१४||
रामकली, पंचम मेहलः १.
सः स्वस्य सेवकं स्वसेवाया: सह सम्बद्धवान् अस्ति।
दिव्यगुरुना अम्ब्रोसियल नाम भगवतः नाम तस्य मुखं पातितवान् अस्ति।
तेन सर्वा चिन्ता वशीकृता।
अहं तस्य गुरुस्य नित्यं यज्ञः अस्मि। ||१||
सत्यगुरुणा मम कार्याणां सम्यक् समाधानं कृतम्।
सच्चिगुरुः ध्वनिप्रवाहस्य अप्रहृतं रागं स्पन्दति। ||१||विराम||
तस्य महिमा गहनः अगाहः च अस्ति।
यस्य धैर्येण आशीर्वादं ददाति सः आनन्ददायकः भवति।
यस्य बन्धनानि सार्वभौमना विच्छिन्नानि
पुनर्जन्मगर्भे न निक्षिप्तः। ||२||
अन्तः भगवतः कान्तिना दीप्तः,
दुःखशोकेन न स्पृश्यते।
रत्नानि रत्नानि च वस्त्रे धारयति।
त्रायते स विनयः सर्वजन्मभिः सह। ||३||
तस्य न संशयः द्विबुद्धिः द्वैतं वा सर्वथा।
एकममलं भगवन्तमेव पूजयति पूजयति च।
यत्र यत्र पश्यामि तत्र पश्यामि दयालुम् ।
कथयति नानकः, मया देवः अमृतस्य स्रोतः प्राप्तः। ||४||४||१५||
रामकली, पंचम मेहलः १.
मम स्वाभिमानः मम शरीरात् निवृत्तः अस्ति।
ईश्वरस्य इच्छा मम प्रियः अस्ति।
यत्किमपि करोति, तत् मम मनसि मधुरं दृश्यते।
ततः च, एतानि नेत्राणि अद्भुतं भगवन्तं पश्यन्ति। ||१||
अधुना, अहं बुद्धिमान् अभवम्, मम राक्षसाः च गता:।
तृष्णा शमते मे सङ्गो निवर्तते । सिद्धगुरुः मां उपदिष्टः। ||१||विराम||
स्वकृपया गुरुणा मां स्वसंरक्षणे स्थापितः।
गुरुणा मां भगवतः पादयोः सज्जीकृतम्।
यदा मनः सर्वथा नियन्त्रणे भवति तदा
गुरुं परमेश्वरं च एकमेव पश्यति। ||२||
यं त्वया सृष्टः तस्य दासोऽस्मि ।
मम ईश्वरः सर्वेषु निवसति।
न मे शत्रवः, न प्रतिद्वन्द्विनः।
अहं भ्रातृवत् सर्वैः सह बाहुबाहुं गच्छामि। ||३||
यस्य गुरुः भगवता शान्तिपूर्वकं आशीर्वादं ददाति,
न पुनः दुःखं प्राप्नोति।
सः एव सर्वान् पोषयति।
नानकं जगत्पतेः प्रेम्णः ओतप्रोतः अस्ति। ||४||५||१६||
रामकली, पंचम मेहलः १.
त्वं शास्त्रं पठसि, भाष्याणि च,
किन्तु सिद्धः प्रभुः भवतः हृदये न निवसति।
त्वं परेषां कृते विश्वासं कर्तुं प्रचारयसि,
किन्तु भवन्तः यत् प्रचारयन्ति तत् न आचरन्ति। ||१||
पंडित, हे धर्मविद्, वेदस्य चिन्तनम्।
मनसा क्रोधं निर्मूलय पण्डित | ||१||विराम||
त्वं स्वस्य शिलादेवं स्वस्य पुरतः स्थापयसि,