गौरी, पञ्चम मेहलः १.
हे वीर शक्तिशालि देव, शान्तिसागर, अहं गर्ते पतितः - कृपया, मम हस्तं गृहाण। ||१||विराम||
कर्णो न शृणोति मे नेत्रे न शोभन्ते । अहं तादृशं दुःखं प्राप्नोमि; अहं तव द्वारे रुदन् दरिद्रः अपाङ्गः अस्मि। ||१||
निर्धनानाम् असहायानां च स्वामी करुणामूर्तये त्वं मम मित्रं आत्मीयं च पिता माता च मम।
नानकः हृदये भगवतः पादकमलानि दृढतया धारयति; एवं सन्ताः भयानकं जगत्-समुद्रं लङ्घयन्ति। ||२||२||११५||
राग गौरी बैरागन, पंचम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे प्रिय भगवन् मम परममित्र, कृपया, मया सह तिष्ठतु। ||१||विराम||
त्वया विना क्षणमपि न जीवितुं शप्तमिह जीवनम् ।
आत्मनः प्राणश्वासाय शान्तिदाय एकैकं क्षणं त्वयि यज्ञोऽस्मि । ||१||
कृपया देव, मम हस्तस्य आश्रयं ददातु; उत्थापय मां च गर्तात् बहिः आकर्षय जगत्पते |
अहं निरर्थकः, एतादृशेन अतल्लीनबुद्ध्या; त्वं सदैव नम्रेषु दयालुः असि। ||२||
भवतः केषु आरामेषु अहं वसितुं शक्नोमि? कथं त्वां चिन्तयामि ?
त्वं प्रेम्णा स्वदासान् स्वस्य अभयारण्ये अवशोषयसि, हे उदात्त, दुर्गमाय, अनन्तेश्वर। ||३||
सर्वं धनं, अष्ट चमत्कारिकाः आध्यात्मिकशक्तयः च नाम भगवतः नाम परमं उदात्ततत्त्वे सन्ति।
ते विनयशीलाः सत्त्वाः सम्यक् प्रीयन्ते सुन्दरकेशाः, ते भगवतः महिमा स्तुतिं गायन्ति। ||४||
त्वं मम माता पिता पुत्रः बान्धवः च; त्वं जीवनस्य निःश्वासस्य आश्रयः असि।
पवित्रसङ्घस्य साधसंगते नानकः भगवन्तं ध्यानं करोति, विषयुक्तं जगत्-समुद्रं तरति च। ||५||१||११६||
गौरी बैरागन, छंटस आफ रेहोय, पंचम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
किं कश्चित् प्रियेश्वरस्य गायति?
अवश्यं एतेन सर्वे सुखाः आरामाः च आनयिष्यन्ति। ||विरामः||
संन्यासी तं अन्विष्य वने निर्गच्छति |
ये तु एकेश्वरप्रेम आलिंगयन्ति ते अतीव दुर्लभाः।
ये भगवन्तं विन्दन्ति ते महाभागाः धन्याः च। ||१||
ब्रह्म सनक इत्यादयः देवाः तं स्पृहन्ति;
योगिनः ब्रह्मचारिणः सिद्धाः च भगवन्तं स्पृहन्ति।
एवं धन्यः, भगवतः महिमा स्तुतिं गायति। ||२||
ये तं न विस्मृतवन्तः तेषां अभयारण्यम् अन्वेषयामि।
महता सौभाग्येन भगवतः सन्तेन सह मिलति ।
जन्ममरणचक्रस्याधीना न भवन्ति । ||३||
दयां कुरु, मां च त्वां मिलित्वा प्रिये प्रिये ।
मम प्रार्थनां शृणु हे उदात्त अनन्त ईश्वर;
नानकः भवतः नामस्य समर्थनं याचते। ||४||१||११७||