खादन् व्यययन् रमन् च मया शान्तिः प्राप्ता; प्रजापति भगवतः दानानि निरन्तरं वर्धन्ते।
तस्य दानं वर्धते, कदापि न क्षीयते; अन्तर्ज्ञं हृदयानां अन्वेषकं मया लब्धम्।
कोटिकोटिविघ्नाः सर्वे अपहृताः, न मम उपसर्गं वेदना अपि ।
शान्तिः शान्तिः शान्तिः आनन्दः च बहुशः प्रबलः, मम सर्वा क्षुधा तृप्ता।
नानकः स्वस्य भगवतः गुरुस्य च गौरवपूर्णं स्तुतिं गायति, यस्य महिमामहात्म्यं अद्भुतं आश्चर्यजनकं च अस्ति। ||२||
तस्य कार्यं आसीत्, सः च तत् कृतवान्; मर्त्यमात्रः किं कर्तुं शक्नोति ?
भगवतः महिमा स्तुतिं गायन्तः भक्ताः अलङ्कृताः; ते तस्य शाश्वतं विजयं घोषयन्ति।
विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन् आनन्दः प्रवहति, वयं च पवित्रसङ्घस्य साधसंगतस्य मित्रतां कुर्मः।
यः अस्य पुण्यकुण्डस्य निर्माणार्थं प्रयत्नम् अकरोत् - तस्य स्तुतिः कथं कथ्यते ?
अष्टषष्टिः पवित्रतीर्थानां तीर्थानां, दानं, सुकर्मणां, निर्मलजीवनशैल्याः च पुण्याः अस्मिन् पवित्रकुण्डे दृश्यन्ते
पापिनां शुद्धिः भगवतः गुरुस्य च स्वाभाविकः मार्गः अस्ति; नानकः शबदस्य वचनस्य समर्थनं गृह्णाति। ||३||
गुणनिधिः मम देवः प्रजापतिः प्रभुः; किं तव स्तुतिं गायेयं भगवन्?
सन्तानाम् प्रार्थना अस्ति यत् "हे भगवन् गुरो, अस्मान् स्वनामस्य परमं, उदात्तं तत्त्वं ददातु" इति।
कृपया स्वनाम प्रयच्छ नो नो विस्मर क्षणमपि ।
विश्वेश्वरस्य महिमा स्तुतिं जपतु मे जिह्वा; तान् शाश्वतं रात्रौ दिवा गायन्तु।
यः नाम प्रेम्णः भगवतः नाम, तस्य मनः शरीरं च अम्ब्रोसियल अमृतेन सिक्तं भवति।
प्रार्थयति नानक, मम कामनाः सिद्धाः; भगवतः भगवतः दर्शनं पश्यन् जीवामि। ||४||७||१०||
राग सूही, पंचम मेहल, छंट: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम प्रियेश्वरः गुरुः मित्रं मधुरं वदति।
अहं तस्य परीक्षायां श्रान्तः अभवम्, परन्तु तदपि, सः मां कदापि कठोररूपेण न वदति।
कटुवचनं न जानाति; सिद्धः प्रभुः ईश्वरः मम दोषान् दोषान् अपि न मन्यते।
पापिनां शुद्धिः भगवतः स्वाभाविकः मार्गः अस्ति; सः सेवायाः किञ्चित् अपि न उपेक्षते।
सः सर्वत्र व्याप्तः एकैकं हृदये निवसति; स समीपस्थः ।
दास नानकः सदा स्वस्य अभयारण्यम् अन्वेषयति; भगवान् मम अम्ब्रोसियल मित्रम् अस्ति। ||१||
अहं विस्मितः अस्मि, भगवतः दर्शनस्य अतुलं धन्यं दर्शनं पश्यन् अस्मि।
मम प्रियः प्रभुः गुरुः च एतावत् सुन्दरः अस्ति; अहं तस्य पादकमलस्य रजः अस्मि।
ईश्वरं पश्यन् जीवामि, शान्तिं च प्राप्नोमि; तस्य इव महान् अन्यः कोऽपि नास्ति।
आदौ कालान्तरे च मध्ये स्थितः समुद्रं भूमिं च व्योमं च व्याप्तम्।
तस्य पादकमलं ध्यात्वा अहं समुद्रं भयङ्करं जगत्-सागरं लङ्घितवान्।
नानकः सम्यक् पारलौकिकेश्वरस्य अभयारण्यम् अन्वेषयति; न तव अन्त्यः सीमा वा नास्ति भगवन्। ||२||
न त्यक्ष्यामि मुहूर्तमपि प्रिये भगवन्तं प्राणाश्वास-आधारं ।
गुरुणा सत्यगुरुना सत्यागम्येश्वरचिन्तने उपदिष्टः।
विनयशीलेन पवित्रसन्तेन सह मिलित्वा अहं नाम भगवतः नाम प्राप्तवान्, जन्ममरणवेदनाः मां त्यक्तवन्तः।
शान्तिः शान्तिः प्रचुरः आनन्दः च अहङ्कारग्रन्थिः विमुक्तः ।