श्री गुरु ग्रन्थ साहिबः

पुटः - 784


ਖਾਤ ਖਰਚਤ ਬਿਲਛਤ ਸੁਖੁ ਪਾਇਆ ਕਰਤੇ ਕੀ ਦਾਤਿ ਸਵਾਈ ਰਾਮ ॥
खात खरचत बिलछत सुखु पाइआ करते की दाति सवाई राम ॥

खादन् व्यययन् रमन् च मया शान्तिः प्राप्ता; प्रजापति भगवतः दानानि निरन्तरं वर्धन्ते।

ਦਾਤਿ ਸਵਾਈ ਨਿਖੁਟਿ ਨ ਜਾਈ ਅੰਤਰਜਾਮੀ ਪਾਇਆ ॥
दाति सवाई निखुटि न जाई अंतरजामी पाइआ ॥

तस्य दानं वर्धते, कदापि न क्षीयते; अन्तर्ज्ञं हृदयानां अन्वेषकं मया लब्धम्।

ਕੋਟਿ ਬਿਘਨ ਸਗਲੇ ਉਠਿ ਨਾਠੇ ਦੂਖੁ ਨ ਨੇੜੈ ਆਇਆ ॥
कोटि बिघन सगले उठि नाठे दूखु न नेड़ै आइआ ॥

कोटिकोटिविघ्नाः सर्वे अपहृताः, न मम उपसर्गं वेदना अपि ।

ਸਾਂਤਿ ਸਹਜ ਆਨੰਦ ਘਨੇਰੇ ਬਿਨਸੀ ਭੂਖ ਸਬਾਈ ॥
सांति सहज आनंद घनेरे बिनसी भूख सबाई ॥

शान्तिः शान्तिः शान्तिः आनन्दः च बहुशः प्रबलः, मम सर्वा क्षुधा तृप्ता।

ਨਾਨਕ ਗੁਣ ਗਾਵਹਿ ਸੁਆਮੀ ਕੇ ਅਚਰਜੁ ਜਿਸੁ ਵਡਿਆਈ ਰਾਮ ॥੨॥
नानक गुण गावहि सुआमी के अचरजु जिसु वडिआई राम ॥२॥

नानकः स्वस्य भगवतः गुरुस्य च गौरवपूर्णं स्तुतिं गायति, यस्य महिमामहात्म्यं अद्भुतं आश्चर्यजनकं च अस्ति। ||२||

ਜਿਸ ਕਾ ਕਾਰਜੁ ਤਿਨ ਹੀ ਕੀਆ ਮਾਣਸੁ ਕਿਆ ਵੇਚਾਰਾ ਰਾਮ ॥
जिस का कारजु तिन ही कीआ माणसु किआ वेचारा राम ॥

तस्य कार्यं आसीत्, सः च तत् कृतवान्; मर्त्यमात्रः किं कर्तुं शक्नोति ?

ਭਗਤ ਸੋਹਨਿ ਹਰਿ ਕੇ ਗੁਣ ਗਾਵਹਿ ਸਦਾ ਕਰਹਿ ਜੈਕਾਰਾ ਰਾਮ ॥
भगत सोहनि हरि के गुण गावहि सदा करहि जैकारा राम ॥

भगवतः महिमा स्तुतिं गायन्तः भक्ताः अलङ्कृताः; ते तस्य शाश्वतं विजयं घोषयन्ति।

ਗੁਣ ਗਾਇ ਗੋਬਿੰਦ ਅਨਦ ਉਪਜੇ ਸਾਧਸੰਗਤਿ ਸੰਗਿ ਬਨੀ ॥
गुण गाइ गोबिंद अनद उपजे साधसंगति संगि बनी ॥

विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन् आनन्दः प्रवहति, वयं च पवित्रसङ्घस्य साधसंगतस्य मित्रतां कुर्मः।

ਜਿਨਿ ਉਦਮੁ ਕੀਆ ਤਾਲ ਕੇਰਾ ਤਿਸ ਕੀ ਉਪਮਾ ਕਿਆ ਗਨੀ ॥
जिनि उदमु कीआ ताल केरा तिस की उपमा किआ गनी ॥

यः अस्य पुण्यकुण्डस्य निर्माणार्थं प्रयत्नम् अकरोत् - तस्य स्तुतिः कथं कथ्यते ?

ਅਠਸਠਿ ਤੀਰਥ ਪੁੰਨ ਕਿਰਿਆ ਮਹਾ ਨਿਰਮਲ ਚਾਰਾ ॥
अठसठि तीरथ पुंन किरिआ महा निरमल चारा ॥

अष्टषष्टिः पवित्रतीर्थानां तीर्थानां, दानं, सुकर्मणां, निर्मलजीवनशैल्याः च पुण्याः अस्मिन् पवित्रकुण्डे दृश्यन्ते

ਪਤਿਤ ਪਾਵਨੁ ਬਿਰਦੁ ਸੁਆਮੀ ਨਾਨਕ ਸਬਦ ਅਧਾਰਾ ॥੩॥
पतित पावनु बिरदु सुआमी नानक सबद अधारा ॥३॥

पापिनां शुद्धिः भगवतः गुरुस्य च स्वाभाविकः मार्गः अस्ति; नानकः शबदस्य वचनस्य समर्थनं गृह्णाति। ||३||

ਗੁਣ ਨਿਧਾਨ ਮੇਰਾ ਪ੍ਰਭੁ ਕਰਤਾ ਉਸਤਤਿ ਕਉਨੁ ਕਰੀਜੈ ਰਾਮ ॥
गुण निधान मेरा प्रभु करता उसतति कउनु करीजै राम ॥

गुणनिधिः मम देवः प्रजापतिः प्रभुः; किं तव स्तुतिं गायेयं भगवन्?

ਸੰਤਾ ਕੀ ਬੇਨੰਤੀ ਸੁਆਮੀ ਨਾਮੁ ਮਹਾ ਰਸੁ ਦੀਜੈ ਰਾਮ ॥
संता की बेनंती सुआमी नामु महा रसु दीजै राम ॥

सन्तानाम् प्रार्थना अस्ति यत् "हे भगवन् गुरो, अस्मान् स्वनामस्य परमं, उदात्तं तत्त्वं ददातु" इति।

ਨਾਮੁ ਦੀਜੈ ਦਾਨੁ ਕੀਜੈ ਬਿਸਰੁ ਨਾਹੀ ਇਕ ਖਿਨੋ ॥
नामु दीजै दानु कीजै बिसरु नाही इक खिनो ॥

कृपया स्वनाम प्रयच्छ नो नो विस्मर क्षणमपि ।

ਗੁਣ ਗੋਪਾਲ ਉਚਰੁ ਰਸਨਾ ਸਦਾ ਗਾਈਐ ਅਨਦਿਨੋ ॥
गुण गोपाल उचरु रसना सदा गाईऐ अनदिनो ॥

विश्वेश्वरस्य महिमा स्तुतिं जपतु मे जिह्वा; तान् शाश्वतं रात्रौ दिवा गायन्तु।

ਜਿਸੁ ਪ੍ਰੀਤਿ ਲਾਗੀ ਨਾਮ ਸੇਤੀ ਮਨੁ ਤਨੁ ਅੰਮ੍ਰਿਤ ਭੀਜੈ ॥
जिसु प्रीति लागी नाम सेती मनु तनु अंम्रित भीजै ॥

यः नाम प्रेम्णः भगवतः नाम, तस्य मनः शरीरं च अम्ब्रोसियल अमृतेन सिक्तं भवति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਇਛ ਪੁੰਨੀ ਪੇਖਿ ਦਰਸਨੁ ਜੀਜੈ ॥੪॥੭॥੧੦॥
बिनवंति नानक इछ पुंनी पेखि दरसनु जीजै ॥४॥७॥१०॥

प्रार्थयति नानक, मम कामनाः सिद्धाः; भगवतः भगवतः दर्शनं पश्यन् जीवामि। ||४||७||१०||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੫ ਛੰਤ ॥
रागु सूही महला ५ छंत ॥

राग सूही, पंचम मेहल, छंट: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਿਠ ਬੋਲੜਾ ਜੀ ਹਰਿ ਸਜਣੁ ਸੁਆਮੀ ਮੋਰਾ ॥
मिठ बोलड़ा जी हरि सजणु सुआमी मोरा ॥

मम प्रियेश्वरः गुरुः मित्रं मधुरं वदति।

ਹਉ ਸੰਮਲਿ ਥਕੀ ਜੀ ਓਹੁ ਕਦੇ ਨ ਬੋਲੈ ਕਉਰਾ ॥
हउ संमलि थकी जी ओहु कदे न बोलै कउरा ॥

अहं तस्य परीक्षायां श्रान्तः अभवम्, परन्तु तदपि, सः मां कदापि कठोररूपेण न वदति।

ਕਉੜਾ ਬੋਲਿ ਨ ਜਾਨੈ ਪੂਰਨ ਭਗਵਾਨੈ ਅਉਗਣੁ ਕੋ ਨ ਚਿਤਾਰੇ ॥
कउड़ा बोलि न जानै पूरन भगवानै अउगणु को न चितारे ॥

कटुवचनं न जानाति; सिद्धः प्रभुः ईश्वरः मम दोषान् दोषान् अपि न मन्यते।

ਪਤਿਤ ਪਾਵਨੁ ਹਰਿ ਬਿਰਦੁ ਸਦਾਏ ਇਕੁ ਤਿਲੁ ਨਹੀ ਭੰਨੈ ਘਾਲੇ ॥
पतित पावनु हरि बिरदु सदाए इकु तिलु नही भंनै घाले ॥

पापिनां शुद्धिः भगवतः स्वाभाविकः मार्गः अस्ति; सः सेवायाः किञ्चित् अपि न उपेक्षते।

ਘਟ ਘਟ ਵਾਸੀ ਸਰਬ ਨਿਵਾਸੀ ਨੇਰੈ ਹੀ ਤੇ ਨੇਰਾ ॥
घट घट वासी सरब निवासी नेरै ही ते नेरा ॥

सः सर्वत्र व्याप्तः एकैकं हृदये निवसति; स समीपस्थः ।

ਨਾਨਕ ਦਾਸੁ ਸਦਾ ਸਰਣਾਗਤਿ ਹਰਿ ਅੰਮ੍ਰਿਤ ਸਜਣੁ ਮੇਰਾ ॥੧॥
नानक दासु सदा सरणागति हरि अंम्रित सजणु मेरा ॥१॥

दास नानकः सदा स्वस्य अभयारण्यम् अन्वेषयति; भगवान् मम अम्ब्रोसियल मित्रम् अस्ति। ||१||

ਹਉ ਬਿਸਮੁ ਭਈ ਜੀ ਹਰਿ ਦਰਸਨੁ ਦੇਖਿ ਅਪਾਰਾ ॥
हउ बिसमु भई जी हरि दरसनु देखि अपारा ॥

अहं विस्मितः अस्मि, भगवतः दर्शनस्य अतुलं धन्यं दर्शनं पश्यन् अस्मि।

ਮੇਰਾ ਸੁੰਦਰੁ ਸੁਆਮੀ ਜੀ ਹਉ ਚਰਨ ਕਮਲ ਪਗ ਛਾਰਾ ॥
मेरा सुंदरु सुआमी जी हउ चरन कमल पग छारा ॥

मम प्रियः प्रभुः गुरुः च एतावत् सुन्दरः अस्ति; अहं तस्य पादकमलस्य रजः अस्मि।

ਪ੍ਰਭ ਪੇਖਤ ਜੀਵਾ ਠੰਢੀ ਥੀਵਾ ਤਿਸੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਈ ॥
प्रभ पेखत जीवा ठंढी थीवा तिसु जेवडु अवरु न कोई ॥

ईश्वरं पश्यन् जीवामि, शान्तिं च प्राप्नोमि; तस्य इव महान् अन्यः कोऽपि नास्ति।

ਆਦਿ ਅੰਤਿ ਮਧਿ ਪ੍ਰਭੁ ਰਵਿਆ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਸੋਈ ॥
आदि अंति मधि प्रभु रविआ जलि थलि महीअलि सोई ॥

आदौ कालान्तरे च मध्ये स्थितः समुद्रं भूमिं च व्योमं च व्याप्तम्।

ਚਰਨ ਕਮਲ ਜਪਿ ਸਾਗਰੁ ਤਰਿਆ ਭਵਜਲ ਉਤਰੇ ਪਾਰਾ ॥
चरन कमल जपि सागरु तरिआ भवजल उतरे पारा ॥

तस्य पादकमलं ध्यात्वा अहं समुद्रं भयङ्करं जगत्-सागरं लङ्घितवान्।

ਨਾਨਕ ਸਰਣਿ ਪੂਰਨ ਪਰਮੇਸੁਰ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰਾ ॥੨॥
नानक सरणि पूरन परमेसुर तेरा अंतु न पारावारा ॥२॥

नानकः सम्यक् पारलौकिकेश्वरस्य अभयारण्यम् अन्वेषयति; न तव अन्त्यः सीमा वा नास्ति भगवन्। ||२||

ਹਉ ਨਿਮਖ ਨ ਛੋਡਾ ਜੀ ਹਰਿ ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਅਧਾਰੋ ॥
हउ निमख न छोडा जी हरि प्रीतम प्रान अधारो ॥

न त्यक्ष्यामि मुहूर्तमपि प्रिये भगवन्तं प्राणाश्वास-आधारं ।

ਗੁਰਿ ਸਤਿਗੁਰ ਕਹਿਆ ਜੀ ਸਾਚਾ ਅਗਮ ਬੀਚਾਰੋ ॥
गुरि सतिगुर कहिआ जी साचा अगम बीचारो ॥

गुरुणा सत्यगुरुना सत्यागम्येश्वरचिन्तने उपदिष्टः।

ਮਿਲਿ ਸਾਧੂ ਦੀਨਾ ਤਾ ਨਾਮੁ ਲੀਨਾ ਜਨਮ ਮਰਣ ਦੁਖ ਨਾਠੇ ॥
मिलि साधू दीना ता नामु लीना जनम मरण दुख नाठे ॥

विनयशीलेन पवित्रसन्तेन सह मिलित्वा अहं नाम भगवतः नाम प्राप्तवान्, जन्ममरणवेदनाः मां त्यक्तवन्तः।

ਸਹਜ ਸੂਖ ਆਨੰਦ ਘਨੇਰੇ ਹਉਮੈ ਬਿਨਠੀ ਗਾਠੇ ॥
सहज सूख आनंद घनेरे हउमै बिनठी गाठे ॥

शान्तिः शान्तिः प्रचुरः आनन्दः च अहङ्कारग्रन्थिः विमुक्तः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430