दास नानकः तेषां पादरजः आकांक्षति, ये भगवतः नाम हृदयेषु बुनन्ति। ||२||५||३३||
सोरत्'ह, पञ्चम मेहल: १.
सः असंख्यावतारानाम् वेदनां निवारयति, शुष्कं संकुचितं च मनः आश्रयं ददाति।
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मुग्धः, भगवतः नाम चिन्तयन्। ||१||
मम वैद्यः गुरुः विश्वेश्वरः।
नाम औषधं मम मुखं स्थापयति, मृत्युपाशं च छिनत्ति। ||१||विराम||
सः सर्वशक्तिमान्, सिद्धः प्रभुः, दैवस्य शिल्पकारः अस्ति; स एव कर्म कर्ता।
प्रभुः एव स्वस्य दासस्य त्राणं करोति; नानकः नामस्य समर्थनं गृह्णाति। ||२||६||३४||
सोरत्'ह, पञ्चम मेहल: १.
मम अन्तःकरणस्य स्थितिं त्वमेव जानासि; त्वमेव मम न्यायं कर्तुं शक्नोषि।
क्षमस्व भगवन् देव गुरु; पापदोषसहस्राणि मया कृताः | ||१||
हे मम प्रियेश्वर देव गुरु, त्वं मम समीपे सदा।
शिष्यं शिष्यं पादाश्रयं कुरु । ||१||विराम||
अनन्तोऽनन्तश्च मम प्रभुः स्वामी च; उच्छ्रितः सद्गुणी गभीरगहनः |
मृत्युपाशं छित्त्वा भगवता नानकं दासं कृतम्, अधुना, अन्यस्य किं ऋणी अस्ति? ||२||७||३५||
सोरत्'ह, पञ्चम मेहल: १.
गुरुः विश्वेश्वरः दयालुः अभवत्, अहं च मम मनसः सर्वान् कामान् लब्धवान्।
अहं स्थिरः स्थिरः च अभवम्, भगवतः चरणान् स्पृशन्, विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन् च अभवम्। ||१||
सुकालः सम्यक् शुभकालः ।
अहं आकाशशान्तिः शान्तिः आनन्दः च अस्मि, भगवतः नाम इति नाम जपन् अस्मि; ध्वनिप्रवाहस्य अप्रहृतः रागः स्पन्दते, प्रतिध्वनितुं च गच्छति। ||१||विराम||
मम प्रियेश्वरं गुरुं च मिलित्वा मम गृहं सुखपूर्णं भवनं जातम्।
सेवकः नानकः भगवतः नामनिधिं प्राप्तवान्; तस्य सर्वे कामाः पूर्णाः अभवन्। ||२||८||३६||
सोरत्'ह, पञ्चम मेहल: १.
गुरुपादाः मम हृदये एव तिष्ठन्ति; ईश्वरः मम सौभाग्येन आशीर्वादं दत्तवान्।
सिद्धः पारमार्थिकः मयि दयालुः अभवत्, अहं च मम मनसि नामनिधिं प्राप्नोमि। ||१||
मम गुरुः मम त्राणकृपा, मम एकमात्रं परममित्रम्।
द्विगुणं चतुर्गुणमपि माहात्म्यमाशीषयति पुनः पुनः । ||१||विराम||
ईश्वरः सर्वान् भूतान् प्राणान् च तारयति, तेभ्यः स्वस्य दर्शनस्य धन्यदृष्टिम् अयच्छति।
आश्चर्यं सिद्धगुरुस्य गौरवपूर्णं माहात्म्यम्; नानकं तस्य सदा यज्ञः अस्ति। ||२||९||३७||
सोरत्'ह, पञ्चम मेहल: १.
नामस्य निर्मलं धनं सङ्गृह्य सङ्गृह्णामि; अयं द्रव्यः दुर्गमः अतुलनीयः च अस्ति ।
तस्मिन् आनन्दयन्तु, तस्मिन् आनन्दयन्तु, सुखी भव, शान्तिं भोक्तुं, दीर्घं जीवन्तु, हे सिक्खाः भ्रातरः। ||१||
भगवतः पादकमलस्य मम आश्रयः अस्ति।
सन्तप्रसादेन सत्यस्य नौका मया लब्धा; तस्मिन् आरुह्य अहं विषसागरं पारं गच्छामि। ||१||विराम||
सिद्धः अक्षयः भगवान् दयालुः अभवत्; सः एव मां परिपालितवान्।
पश्यन् पश्यन् स्वदृष्टिं नानकः आनन्देन प्रफुल्लितः। हे नानक, सः अनुमानात् परः अस्ति। ||२||१०||३८||
सोरत्'ह, पञ्चम मेहल: १.
सिद्धगुरुः स्वशक्तिं प्रकाशितवान्, प्रत्येकं हृदये करुणा प्रवहति।
स्वेन सह मां मिश्रयन् महिमामहात्म्येन आशीर्वादं दत्तवान्, मया च सुखं सुखं च प्राप्तम्। ||१||
सिद्धः सत्यः गुरुः सदा मया सह अस्ति।