श्री गुरु ग्रन्थ साहिबः

पुटः - 618


ਤਿਨ ਕੀ ਧੂਰਿ ਨਾਨਕੁ ਦਾਸੁ ਬਾਛੈ ਜਿਨ ਹਰਿ ਨਾਮੁ ਰਿਦੈ ਪਰੋਈ ॥੨॥੫॥੩੩॥
तिन की धूरि नानकु दासु बाछै जिन हरि नामु रिदै परोई ॥२॥५॥३३॥

दास नानकः तेषां पादरजः आकांक्षति, ये भगवतः नाम हृदयेषु बुनन्ति। ||२||५||३३||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਜਨਮ ਜਨਮ ਕੇ ਦੂਖ ਨਿਵਾਰੈ ਸੂਕਾ ਮਨੁ ਸਾਧਾਰੈ ॥
जनम जनम के दूख निवारै सूका मनु साधारै ॥

सः असंख्यावतारानाम् वेदनां निवारयति, शुष्कं संकुचितं च मनः आश्रयं ददाति।

ਦਰਸਨੁ ਭੇਟਤ ਹੋਤ ਨਿਹਾਲਾ ਹਰਿ ਕਾ ਨਾਮੁ ਬੀਚਾਰੈ ॥੧॥
दरसनु भेटत होत निहाला हरि का नामु बीचारै ॥१॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मुग्धः, भगवतः नाम चिन्तयन्। ||१||

ਮੇਰਾ ਬੈਦੁ ਗੁਰੂ ਗੋਵਿੰਦਾ ॥
मेरा बैदु गुरू गोविंदा ॥

मम वैद्यः गुरुः विश्वेश्वरः।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਉਖਧੁ ਮੁਖਿ ਦੇਵੈ ਕਾਟੈ ਜਮ ਕੀ ਫੰਧਾ ॥੧॥ ਰਹਾਉ ॥
हरि हरि नामु अउखधु मुखि देवै काटै जम की फंधा ॥१॥ रहाउ ॥

नाम औषधं मम मुखं स्थापयति, मृत्युपाशं च छिनत्ति। ||१||विराम||

ਸਮਰਥ ਪੁਰਖ ਪੂਰਨ ਬਿਧਾਤੇ ਆਪੇ ਕਰਣੈਹਾਰਾ ॥
समरथ पुरख पूरन बिधाते आपे करणैहारा ॥

सः सर्वशक्तिमान्, सिद्धः प्रभुः, दैवस्य शिल्पकारः अस्ति; स एव कर्म कर्ता।

ਅਪੁਨਾ ਦਾਸੁ ਹਰਿ ਆਪਿ ਉਬਾਰਿਆ ਨਾਨਕ ਨਾਮ ਅਧਾਰਾ ॥੨॥੬॥੩੪॥
अपुना दासु हरि आपि उबारिआ नानक नाम अधारा ॥२॥६॥३४॥

प्रभुः एव स्वस्य दासस्य त्राणं करोति; नानकः नामस्य समर्थनं गृह्णाति। ||२||६||३४||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਅੰਤਰ ਕੀ ਗਤਿ ਤੁਮ ਹੀ ਜਾਨੀ ਤੁਝ ਹੀ ਪਾਹਿ ਨਿਬੇਰੋ ॥
अंतर की गति तुम ही जानी तुझ ही पाहि निबेरो ॥

मम अन्तःकरणस्य स्थितिं त्वमेव जानासि; त्वमेव मम न्यायं कर्तुं शक्नोषि।

ਬਖਸਿ ਲੈਹੁ ਸਾਹਿਬ ਪ੍ਰਭ ਅਪਨੇ ਲਾਖ ਖਤੇ ਕਰਿ ਫੇਰੋ ॥੧॥
बखसि लैहु साहिब प्रभ अपने लाख खते करि फेरो ॥१॥

क्षमस्व भगवन् देव गुरु; पापदोषसहस्राणि मया कृताः | ||१||

ਪ੍ਰਭ ਜੀ ਤੂ ਮੇਰੋ ਠਾਕੁਰੁ ਨੇਰੋ ॥
प्रभ जी तू मेरो ठाकुरु नेरो ॥

हे मम प्रियेश्वर देव गुरु, त्वं मम समीपे सदा।

ਹਰਿ ਚਰਣ ਸਰਣ ਮੋਹਿ ਚੇਰੋ ॥੧॥ ਰਹਾਉ ॥
हरि चरण सरण मोहि चेरो ॥१॥ रहाउ ॥

शिष्यं शिष्यं पादाश्रयं कुरु । ||१||विराम||

ਬੇਸੁਮਾਰ ਬੇਅੰਤ ਸੁਆਮੀ ਊਚੋ ਗੁਨੀ ਗਹੇਰੋ ॥
बेसुमार बेअंत सुआमी ऊचो गुनी गहेरो ॥

अनन्तोऽनन्तश्च मम प्रभुः स्वामी च; उच्छ्रितः सद्गुणी गभीरगहनः |

ਕਾਟਿ ਸਿਲਕ ਕੀਨੋ ਅਪੁਨੋ ਦਾਸਰੋ ਤਉ ਨਾਨਕ ਕਹਾ ਨਿਹੋਰੋ ॥੨॥੭॥੩੫॥
काटि सिलक कीनो अपुनो दासरो तउ नानक कहा निहोरो ॥२॥७॥३५॥

मृत्युपाशं छित्त्वा भगवता नानकं दासं कृतम्, अधुना, अन्यस्य किं ऋणी अस्ति? ||२||७||३५||

ਸੋਰਠਿ ਮਃ ੫ ॥
सोरठि मः ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਭਏ ਕ੍ਰਿਪਾਲ ਗੁਰੂ ਗੋਵਿੰਦਾ ਸਗਲ ਮਨੋਰਥ ਪਾਏ ॥
भए क्रिपाल गुरू गोविंदा सगल मनोरथ पाए ॥

गुरुः विश्वेश्वरः दयालुः अभवत्, अहं च मम मनसः सर्वान् कामान् लब्धवान्।

ਅਸਥਿਰ ਭਏ ਲਾਗਿ ਹਰਿ ਚਰਣੀ ਗੋਵਿੰਦ ਕੇ ਗੁਣ ਗਾਏ ॥੧॥
असथिर भए लागि हरि चरणी गोविंद के गुण गाए ॥१॥

अहं स्थिरः स्थिरः च अभवम्, भगवतः चरणान् स्पृशन्, विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन् च अभवम्। ||१||

ਭਲੋ ਸਮੂਰਤੁ ਪੂਰਾ ॥
भलो समूरतु पूरा ॥

सुकालः सम्यक् शुभकालः ।

ਸਾਂਤਿ ਸਹਜ ਆਨੰਦ ਨਾਮੁ ਜਪਿ ਵਾਜੇ ਅਨਹਦ ਤੂਰਾ ॥੧॥ ਰਹਾਉ ॥
सांति सहज आनंद नामु जपि वाजे अनहद तूरा ॥१॥ रहाउ ॥

अहं आकाशशान्तिः शान्तिः आनन्दः च अस्मि, भगवतः नाम इति नाम जपन् अस्मि; ध्वनिप्रवाहस्य अप्रहृतः रागः स्पन्दते, प्रतिध्वनितुं च गच्छति। ||१||विराम||

ਮਿਲੇ ਸੁਆਮੀ ਪ੍ਰੀਤਮ ਅਪੁਨੇ ਘਰ ਮੰਦਰ ਸੁਖਦਾਈ ॥
मिले सुआमी प्रीतम अपुने घर मंदर सुखदाई ॥

मम प्रियेश्वरं गुरुं च मिलित्वा मम गृहं सुखपूर्णं भवनं जातम्।

ਹਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਨਾਨਕ ਜਨ ਪਾਇਆ ਸਗਲੀ ਇਛ ਪੁਜਾਈ ॥੨॥੮॥੩੬॥
हरि नामु निधानु नानक जन पाइआ सगली इछ पुजाई ॥२॥८॥३६॥

सेवकः नानकः भगवतः नामनिधिं प्राप्तवान्; तस्य सर्वे कामाः पूर्णाः अभवन्। ||२||८||३६||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗੁਰ ਕੇ ਚਰਨ ਬਸੇ ਰਿਦ ਭੀਤਰਿ ਸੁਭ ਲਖਣ ਪ੍ਰਭਿ ਕੀਨੇ ॥
गुर के चरन बसे रिद भीतरि सुभ लखण प्रभि कीने ॥

गुरुपादाः मम हृदये एव तिष्ठन्ति; ईश्वरः मम सौभाग्येन आशीर्वादं दत्तवान्।

ਭਏ ਕ੍ਰਿਪਾਲ ਪੂਰਨ ਪਰਮੇਸਰ ਨਾਮ ਨਿਧਾਨ ਮਨਿ ਚੀਨੇ ॥੧॥
भए क्रिपाल पूरन परमेसर नाम निधान मनि चीने ॥१॥

सिद्धः पारमार्थिकः मयि दयालुः अभवत्, अहं च मम मनसि नामनिधिं प्राप्नोमि। ||१||

ਮੇਰੋ ਗੁਰੁ ਰਖਵਾਰੋ ਮੀਤ ॥
मेरो गुरु रखवारो मीत ॥

मम गुरुः मम त्राणकृपा, मम एकमात्रं परममित्रम्।

ਦੂਣ ਚਊਣੀ ਦੇ ਵਡਿਆਈ ਸੋਭਾ ਨੀਤਾ ਨੀਤ ॥੧॥ ਰਹਾਉ ॥
दूण चऊणी दे वडिआई सोभा नीता नीत ॥१॥ रहाउ ॥

द्विगुणं चतुर्गुणमपि माहात्म्यमाशीषयति पुनः पुनः । ||१||विराम||

ਜੀਅ ਜੰਤ ਪ੍ਰਭਿ ਸਗਲ ਉਧਾਰੇ ਦਰਸਨੁ ਦੇਖਣਹਾਰੇ ॥
जीअ जंत प्रभि सगल उधारे दरसनु देखणहारे ॥

ईश्वरः सर्वान् भूतान् प्राणान् च तारयति, तेभ्यः स्वस्य दर्शनस्य धन्यदृष्टिम् अयच्छति।

ਗੁਰ ਪੂਰੇ ਕੀ ਅਚਰਜ ਵਡਿਆਈ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰੇ ॥੨॥੯॥੩੭॥
गुर पूरे की अचरज वडिआई नानक सद बलिहारे ॥२॥९॥३७॥

आश्चर्यं सिद्धगुरुस्य गौरवपूर्णं माहात्म्यम्; नानकं तस्य सदा यज्ञः अस्ति। ||२||९||३७||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸੰਚਨਿ ਕਰਉ ਨਾਮ ਧਨੁ ਨਿਰਮਲ ਥਾਤੀ ਅਗਮ ਅਪਾਰ ॥
संचनि करउ नाम धनु निरमल थाती अगम अपार ॥

नामस्य निर्मलं धनं सङ्गृह्य सङ्गृह्णामि; अयं द्रव्यः दुर्गमः अतुलनीयः च अस्ति ।

ਬਿਲਛਿ ਬਿਨੋਦ ਆਨੰਦ ਸੁਖ ਮਾਣਹੁ ਖਾਇ ਜੀਵਹੁ ਸਿਖ ਪਰਵਾਰ ॥੧॥
बिलछि बिनोद आनंद सुख माणहु खाइ जीवहु सिख परवार ॥१॥

तस्मिन् आनन्दयन्तु, तस्मिन् आनन्दयन्तु, सुखी भव, शान्तिं भोक्तुं, दीर्घं जीवन्तु, हे सिक्खाः भ्रातरः। ||१||

ਹਰਿ ਕੇ ਚਰਨ ਕਮਲ ਆਧਾਰ ॥
हरि के चरन कमल आधार ॥

भगवतः पादकमलस्य मम आश्रयः अस्ति।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਪਾਇਓ ਸਚ ਬੋਹਿਥੁ ਚੜਿ ਲੰਘਉ ਬਿਖੁ ਸੰਸਾਰ ॥੧॥ ਰਹਾਉ ॥
संत प्रसादि पाइओ सच बोहिथु चड़ि लंघउ बिखु संसार ॥१॥ रहाउ ॥

सन्तप्रसादेन सत्यस्य नौका मया लब्धा; तस्मिन् आरुह्य अहं विषसागरं पारं गच्छामि। ||१||विराम||

ਭਏ ਕ੍ਰਿਪਾਲ ਪੂਰਨ ਅਬਿਨਾਸੀ ਆਪਹਿ ਕੀਨੀ ਸਾਰ ॥
भए क्रिपाल पूरन अबिनासी आपहि कीनी सार ॥

सिद्धः अक्षयः भगवान् दयालुः अभवत्; सः एव मां परिपालितवान्।

ਪੇਖਿ ਪੇਖਿ ਨਾਨਕ ਬਿਗਸਾਨੋ ਨਾਨਕ ਨਾਹੀ ਸੁਮਾਰ ॥੨॥੧੦॥੩੮॥
पेखि पेखि नानक बिगसानो नानक नाही सुमार ॥२॥१०॥३८॥

पश्यन् पश्यन् स्वदृष्टिं नानकः आनन्देन प्रफुल्लितः। हे नानक, सः अनुमानात् परः अस्ति। ||२||१०||३८||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗੁਰਿ ਪੂਰੈ ਅਪਨੀ ਕਲ ਧਾਰੀ ਸਭ ਘਟ ਉਪਜੀ ਦਇਆ ॥
गुरि पूरै अपनी कल धारी सभ घट उपजी दइआ ॥

सिद्धगुरुः स्वशक्तिं प्रकाशितवान्, प्रत्येकं हृदये करुणा प्रवहति।

ਆਪੇ ਮੇਲਿ ਵਡਾਈ ਕੀਨੀ ਕੁਸਲ ਖੇਮ ਸਭ ਭਇਆ ॥੧॥
आपे मेलि वडाई कीनी कुसल खेम सभ भइआ ॥१॥

स्वेन सह मां मिश्रयन् महिमामहात्म्येन आशीर्वादं दत्तवान्, मया च सुखं सुखं च प्राप्तम्। ||१||

ਸਤਿਗੁਰੁ ਪੂਰਾ ਮੇਰੈ ਨਾਲਿ ॥
सतिगुरु पूरा मेरै नालि ॥

सिद्धः सत्यः गुरुः सदा मया सह अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430