श्री गुरु ग्रन्थ साहिबः

पुटः - 205


ਅੰਤਰਿ ਅਲਖੁ ਨ ਜਾਈ ਲਖਿਆ ਵਿਚਿ ਪੜਦਾ ਹਉਮੈ ਪਾਈ ॥
अंतरि अलखु न जाई लखिआ विचि पड़दा हउमै पाई ॥

अदृष्टः प्रभुः आत्मनः अन्तः गहनः अस्ति; सः न दृश्यते; अहङ्कारस्य पर्दा हस्तक्षेपं करोति।

ਮਾਇਆ ਮੋਹਿ ਸਭੋ ਜਗੁ ਸੋਇਆ ਇਹੁ ਭਰਮੁ ਕਹਹੁ ਕਿਉ ਜਾਈ ॥੧॥
माइआ मोहि सभो जगु सोइआ इहु भरमु कहहु किउ जाई ॥१॥

मायाभावसङ्गे सर्वं जगत् सुप्तम् अस्ति। कथयतु मे संशयोऽयं कथं निवर्तते। ||१||

ਏਕਾ ਸੰਗਤਿ ਇਕਤੁ ਗ੍ਰਿਹਿ ਬਸਤੇ ਮਿਲਿ ਬਾਤ ਨ ਕਰਤੇ ਭਾਈ ॥
एका संगति इकतु ग्रिहि बसते मिलि बात न करते भाई ॥

एकः अन्येन सह एकस्मिन् गृहे वसति, परन्तु ते परस्परं न वदन्ति हे दैवभ्रातरः।

ਏਕ ਬਸਤੁ ਬਿਨੁ ਪੰਚ ਦੁਹੇਲੇ ਓਹ ਬਸਤੁ ਅਗੋਚਰ ਠਾਈ ॥੨॥
एक बसतु बिनु पंच दुहेले ओह बसतु अगोचर ठाई ॥२॥

एकद्रव्यं विना पञ्च कृपणाः; स द्रव्यम् अगम्ये स्थाने अस्ति। ||२||

ਜਿਸ ਕਾ ਗ੍ਰਿਹੁ ਤਿਨਿ ਦੀਆ ਤਾਲਾ ਕੁੰਜੀ ਗੁਰ ਸਉਪਾਈ ॥
जिस का ग्रिहु तिनि दीआ ताला कुंजी गुर सउपाई ॥

यस्य च गृहम् अस्ति, सः तत् कुण्डलं कृत्वा, गुरवे कुञ्जीम् अददात्।

ਅਨਿਕ ਉਪਾਵ ਕਰੇ ਨਹੀ ਪਾਵੈ ਬਿਨੁ ਸਤਿਗੁਰ ਸਰਣਾਈ ॥੩॥
अनिक उपाव करे नही पावै बिनु सतिगुर सरणाई ॥३॥

सर्वविधप्रयत्नाः कुर्युः, किन्तु न लभ्यते, सत्यगुरुस्य अभयारण्यं विना। ||३||

ਜਿਨ ਕੇ ਬੰਧਨ ਕਾਟੇ ਸਤਿਗੁਰ ਤਿਨ ਸਾਧਸੰਗਤਿ ਲਿਵ ਲਾਈ ॥
जिन के बंधन काटे सतिगुर तिन साधसंगति लिव लाई ॥

येषां बन्धनं सत्यगुरुणा भग्नं भवति, ते पवित्रसङ्घस्य साधसंगतस्य प्रेम्णः निहिताः भवन्ति।

ਪੰਚ ਜਨਾ ਮਿਲਿ ਮੰਗਲੁ ਗਾਇਆ ਹਰਿ ਨਾਨਕ ਭੇਦੁ ਨ ਭਾਈ ॥੪॥
पंच जना मिलि मंगलु गाइआ हरि नानक भेदु न भाई ॥४॥

आत्मनिर्वाचिताः आत्मसाक्षात्कृताः भूताः मिलित्वा भगवतः आनन्दगीतानि गायन्ति। नानक, तयोः मध्ये भेदः नास्ति, हे दैवभ्रातरः | ||४||

ਮੇਰੇ ਰਾਮ ਰਾਇ ਇਨ ਬਿਧਿ ਮਿਲੈ ਗੁਸਾਈ ॥
मेरे राम राइ इन बिधि मिलै गुसाई ॥

इति मम सार्वभौमः राजा जगत्पतिः मिलितः;

ਸਹਜੁ ਭਇਆ ਭ੍ਰਮੁ ਖਿਨ ਮਹਿ ਨਾਠਾ ਮਿਲਿ ਜੋਤੀ ਜੋਤਿ ਸਮਾਈ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੧॥੧੨੨॥
सहजु भइआ भ्रमु खिन महि नाठा मिलि जोती जोति समाई ॥१॥ रहाउ दूजा ॥१॥१२२॥

आकाशानन्दः क्षणेन लभ्यते संशयः निवर्तते। तया सह मिलित्वा मम ज्योतिः प्रकाशे विलीयते। ||१||द्वितीय विराम||१||१२२||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਐਸੋ ਪਰਚਉ ਪਾਇਓ ॥
ऐसो परचउ पाइओ ॥

अहं तस्य सह आत्मीयः अस्मि;

ਕਰੀ ਕ੍ਰਿਪਾ ਦਇਆਲ ਬੀਠੁਲੈ ਸਤਿਗੁਰ ਮੁਝਹਿ ਬਤਾਇਓ ॥੧॥ ਰਹਾਉ ॥
करी क्रिपा दइआल बीठुलै सतिगुर मुझहि बताइओ ॥१॥ रहाउ ॥

अनुग्रहं दत्त्वा मम दयालुः सत्गुरुं कथितवान्। ||१||विराम||

ਜਤ ਕਤ ਦੇਖਉ ਤਤ ਤਤ ਤੁਮ ਹੀ ਮੋਹਿ ਇਹੁ ਬਿਸੁਆਸੁ ਹੋਇ ਆਇਓ ॥
जत कत देखउ तत तत तुम ही मोहि इहु बिसुआसु होइ आइओ ॥

यत्र यत्र पश्यामि, तत्र त्वं असि; अहम् अस्मिन् विषये सर्वथा निश्चिन्तः अस्मि।

ਕੈ ਪਹਿ ਕਰਉ ਅਰਦਾਸਿ ਬੇਨਤੀ ਜਉ ਸੁਨਤੋ ਹੈ ਰਘੁਰਾਇਓ ॥੧॥
कै पहि करउ अरदासि बेनती जउ सुनतो है रघुराइओ ॥१॥

अहं कस्मै प्रार्थयेयम्? भगवान् स्वयं सर्वान् शृणोति। ||१||

ਲਹਿਓ ਸਹਸਾ ਬੰਧਨ ਗੁਰਿ ਤੋਰੇ ਤਾਂ ਸਦਾ ਸਹਜ ਸੁਖੁ ਪਾਇਓ ॥
लहिओ सहसा बंधन गुरि तोरे तां सदा सहज सुखु पाइओ ॥

मम चिन्ता समाप्तम्। गुरवे बन्धनानि छिन्नानि, शान्तिं मया प्राप्ता शाश्वती |

ਹੋਣਾ ਸਾ ਸੋਈ ਫੁਨਿ ਹੋਸੀ ਸੁਖੁ ਦੁਖੁ ਕਹਾ ਦਿਖਾਇਓ ॥੨॥
होणा सा सोई फुनि होसी सुखु दुखु कहा दिखाइओ ॥२॥

यत् भविष्यति, तत् अन्ते भविष्यति; अतः कुत्र दुःखं सुखं च दृश्यते ? ||२||

ਖੰਡ ਬ੍ਰਹਮੰਡ ਕਾ ਏਕੋ ਠਾਣਾ ਗੁਰਿ ਪਰਦਾ ਖੋਲਿ ਦਿਖਾਇਓ ॥
खंड ब्रहमंड का एको ठाणा गुरि परदा खोलि दिखाइओ ॥

महाद्वीपाः सौरमण्डलानि च एकस्य भगवतः आश्रये अवलम्बन्ते। गुरुणा मायावरणं हृतं, दर्शितं च मम।

ਨਉ ਨਿਧਿ ਨਾਮੁ ਨਿਧਾਨੁ ਇਕ ਠਾਈ ਤਉ ਬਾਹਰਿ ਕੈਠੈ ਜਾਇਓ ॥੩॥
नउ निधि नामु निधानु इक ठाई तउ बाहरि कैठै जाइओ ॥३॥

भगवन्नामधनस्य नवनिधयः तस्मिन् एकस्मिन् स्थाने सन्ति। अन्यत् कुत्र गन्तव्यम् ? ||३||

ਏਕੈ ਕਨਿਕ ਅਨਿਕ ਭਾਤਿ ਸਾਜੀ ਬਹੁ ਪਰਕਾਰ ਰਚਾਇਓ ॥
एकै कनिक अनिक भाति साजी बहु परकार रचाइओ ॥

तदेव सुवर्णं विविधवस्तूनि रूपेण निर्मितं भवति; तथा एव भगवता सृष्टेः अनेकाः प्रतिमानाः कृताः।

ਕਹੁ ਨਾਨਕ ਭਰਮੁ ਗੁਰਿ ਖੋਈ ਹੈ ਇਵ ਤਤੈ ਤਤੁ ਮਿਲਾਇਓ ॥੪॥੨॥੧੨੩॥
कहु नानक भरमु गुरि खोई है इव ततै ततु मिलाइओ ॥४॥२॥१२३॥

कथयति नानकः, गुरुणा मम संशयं निवृत्तः; एवं मम तत्त्वं ईश्वरस्य तत्त्वे विलीयते। ||४||२||१२३||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਅਉਧ ਘਟੈ ਦਿਨਸੁ ਰੈਨਾਰੇ ॥
अउध घटै दिनसु रैनारे ॥

इदं जीवनं क्षीणं भवति, दिवारात्रौ।

ਮਨ ਗੁਰ ਮਿਲਿ ਕਾਜ ਸਵਾਰੇ ॥੧॥ ਰਹਾਉ ॥
मन गुर मिलि काज सवारे ॥१॥ रहाउ ॥

गुरुणा सह मिलित्वा भवतः कार्याणि निराकृतानि भविष्यन्ति। ||१||विराम||

ਕਰਉ ਬੇਨੰਤੀ ਸੁਨਹੁ ਮੇਰੇ ਮੀਤਾ ਸੰਤ ਟਹਲ ਕੀ ਬੇਲਾ ॥
करउ बेनंती सुनहु मेरे मीता संत टहल की बेला ॥

शृणुत मित्राणि, अहं भवन्तं याचयामि यत् इदानीं सन्तसेवायाः समयः अस्ति!

ਈਹਾ ਖਾਟਿ ਚਲਹੁ ਹਰਿ ਲਾਹਾ ਆਗੈ ਬਸਨੁ ਸੁਹੇਲਾ ॥੧॥
ईहा खाटि चलहु हरि लाहा आगै बसनु सुहेला ॥१॥

इह लोके भगवन्नामलाभं अर्जय ततः परं शान्तिपूर्वकं वसिष्यसि। ||१||

ਇਹੁ ਸੰਸਾਰੁ ਬਿਕਾਰੁ ਸਹਸੇ ਮਹਿ ਤਰਿਓ ਬ੍ਰਹਮ ਗਿਆਨੀ ॥
इहु संसारु बिकारु सहसे महि तरिओ ब्रहम गिआनी ॥

अयं जगत् भ्रष्टाचारे, निन्दनीयतायां च लीनः अस्ति। केवलं ते एव उद्धारं प्राप्नुवन्ति ये ईश्वरं जानन्ति।

ਜਿਸਹਿ ਜਗਾਇ ਪੀਆਏ ਹਰਿ ਰਸੁ ਅਕਥ ਕਥਾ ਤਿਨਿ ਜਾਨੀ ॥੨॥
जिसहि जगाइ पीआए हरि रसु अकथ कथा तिनि जानी ॥२॥

ये भगवता अस्मिन् उदात्ततत्त्वे पिबितुं प्रबोधिताः, ते भगवतः अवाच्यवाक्यं ज्ञायन्ते। ||२||

ਜਾ ਕਉ ਆਏ ਸੋਈ ਵਿਹਾਝਹੁ ਹਰਿ ਗੁਰ ਤੇ ਮਨਹਿ ਬਸੇਰਾ ॥
जा कउ आए सोई विहाझहु हरि गुर ते मनहि बसेरा ॥

यस्य कृते त्वं जगति आगतः तदेव क्रय, गुरुद्वारा तव मनसि भगवान् निवसति।

ਨਿਜ ਘਰਿ ਮਹਲੁ ਪਾਵਹੁ ਸੁਖ ਸਹਜੇ ਬਹੁਰਿ ਨ ਹੋਇਗੋ ਫੇਰਾ ॥੩॥
निज घरि महलु पावहु सुख सहजे बहुरि न होइगो फेरा ॥३॥

स्वस्य अन्तःकरणस्य गृहस्य अन्तः भवन्तः सहजतया भगवतः सान्निध्यस्य भवनं प्राप्नुयुः। पुनर्जन्मचक्रं न प्रयोजिष्यसि पुनः । ||३||

ਅੰਤਰਜਾਮੀ ਪੁਰਖ ਬਿਧਾਤੇ ਸਰਧਾ ਮਨ ਕੀ ਪੂਰੇ ॥
अंतरजामी पुरख बिधाते सरधा मन की पूरे ॥

हे अन्तःज्ञ, हृदय अन्वेषक, आदिभूत, दैवस्य शिल्पकार: कृपया मम मनसः एतां आकांक्षां पूरयतु।

ਨਾਨਕੁ ਦਾਸੁ ਇਹੀ ਸੁਖੁ ਮਾਗੈ ਮੋ ਕਉ ਕਰਿ ਸੰਤਨ ਕੀ ਧੂਰੇ ॥੪॥੩॥੧੨੪॥
नानकु दासु इही सुखु मागै मो कउ करि संतन की धूरे ॥४॥३॥१२४॥

नानकः तव दासः इदं सुखं याचते- अहं सन्तपादरजः स्याम्। ||४||३||१२४||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਰਾਖੁ ਪਿਤਾ ਪ੍ਰਭ ਮੇਰੇ ॥
राखु पिता प्रभ मेरे ॥

त्राहि मां पितर देव।

ਮੋਹਿ ਨਿਰਗੁਨੁ ਸਭ ਗੁਨ ਤੇਰੇ ॥੧॥ ਰਹਾਉ ॥
मोहि निरगुनु सभ गुन तेरे ॥१॥ रहाउ ॥

अहं निरर्थकः निर्गुणः च अस्मि; सर्वे गुणाः तव एव सन्ति। ||१||विराम||

ਪੰਚ ਬਿਖਾਦੀ ਏਕੁ ਗਰੀਬਾ ਰਾਖਹੁ ਰਾਖਨਹਾਰੇ ॥
पंच बिखादी एकु गरीबा राखहु राखनहारे ॥

पञ्च दुष्टाः चोराः मम दरिद्रं आक्रमयन्ति; त्राहि मां हे त्राता प्रभु!

ਖੇਦੁ ਕਰਹਿ ਅਰੁ ਬਹੁਤੁ ਸੰਤਾਵਹਿ ਆਇਓ ਸਰਨਿ ਤੁਹਾਰੇ ॥੧॥
खेदु करहि अरु बहुतु संतावहि आइओ सरनि तुहारे ॥१॥

ते मां पीडयन्ति, पीडयन्ति च। अहं तव अभयारण्यम् अन्विष्य आगतः। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430