अदृष्टः प्रभुः आत्मनः अन्तः गहनः अस्ति; सः न दृश्यते; अहङ्कारस्य पर्दा हस्तक्षेपं करोति।
मायाभावसङ्गे सर्वं जगत् सुप्तम् अस्ति। कथयतु मे संशयोऽयं कथं निवर्तते। ||१||
एकः अन्येन सह एकस्मिन् गृहे वसति, परन्तु ते परस्परं न वदन्ति हे दैवभ्रातरः।
एकद्रव्यं विना पञ्च कृपणाः; स द्रव्यम् अगम्ये स्थाने अस्ति। ||२||
यस्य च गृहम् अस्ति, सः तत् कुण्डलं कृत्वा, गुरवे कुञ्जीम् अददात्।
सर्वविधप्रयत्नाः कुर्युः, किन्तु न लभ्यते, सत्यगुरुस्य अभयारण्यं विना। ||३||
येषां बन्धनं सत्यगुरुणा भग्नं भवति, ते पवित्रसङ्घस्य साधसंगतस्य प्रेम्णः निहिताः भवन्ति।
आत्मनिर्वाचिताः आत्मसाक्षात्कृताः भूताः मिलित्वा भगवतः आनन्दगीतानि गायन्ति। नानक, तयोः मध्ये भेदः नास्ति, हे दैवभ्रातरः | ||४||
इति मम सार्वभौमः राजा जगत्पतिः मिलितः;
आकाशानन्दः क्षणेन लभ्यते संशयः निवर्तते। तया सह मिलित्वा मम ज्योतिः प्रकाशे विलीयते। ||१||द्वितीय विराम||१||१२२||
गौरी, पञ्चम मेहलः १.
अहं तस्य सह आत्मीयः अस्मि;
अनुग्रहं दत्त्वा मम दयालुः सत्गुरुं कथितवान्। ||१||विराम||
यत्र यत्र पश्यामि, तत्र त्वं असि; अहम् अस्मिन् विषये सर्वथा निश्चिन्तः अस्मि।
अहं कस्मै प्रार्थयेयम्? भगवान् स्वयं सर्वान् शृणोति। ||१||
मम चिन्ता समाप्तम्। गुरवे बन्धनानि छिन्नानि, शान्तिं मया प्राप्ता शाश्वती |
यत् भविष्यति, तत् अन्ते भविष्यति; अतः कुत्र दुःखं सुखं च दृश्यते ? ||२||
महाद्वीपाः सौरमण्डलानि च एकस्य भगवतः आश्रये अवलम्बन्ते। गुरुणा मायावरणं हृतं, दर्शितं च मम।
भगवन्नामधनस्य नवनिधयः तस्मिन् एकस्मिन् स्थाने सन्ति। अन्यत् कुत्र गन्तव्यम् ? ||३||
तदेव सुवर्णं विविधवस्तूनि रूपेण निर्मितं भवति; तथा एव भगवता सृष्टेः अनेकाः प्रतिमानाः कृताः।
कथयति नानकः, गुरुणा मम संशयं निवृत्तः; एवं मम तत्त्वं ईश्वरस्य तत्त्वे विलीयते। ||४||२||१२३||
गौरी, पञ्चम मेहलः १.
इदं जीवनं क्षीणं भवति, दिवारात्रौ।
गुरुणा सह मिलित्वा भवतः कार्याणि निराकृतानि भविष्यन्ति। ||१||विराम||
शृणुत मित्राणि, अहं भवन्तं याचयामि यत् इदानीं सन्तसेवायाः समयः अस्ति!
इह लोके भगवन्नामलाभं अर्जय ततः परं शान्तिपूर्वकं वसिष्यसि। ||१||
अयं जगत् भ्रष्टाचारे, निन्दनीयतायां च लीनः अस्ति। केवलं ते एव उद्धारं प्राप्नुवन्ति ये ईश्वरं जानन्ति।
ये भगवता अस्मिन् उदात्ततत्त्वे पिबितुं प्रबोधिताः, ते भगवतः अवाच्यवाक्यं ज्ञायन्ते। ||२||
यस्य कृते त्वं जगति आगतः तदेव क्रय, गुरुद्वारा तव मनसि भगवान् निवसति।
स्वस्य अन्तःकरणस्य गृहस्य अन्तः भवन्तः सहजतया भगवतः सान्निध्यस्य भवनं प्राप्नुयुः। पुनर्जन्मचक्रं न प्रयोजिष्यसि पुनः । ||३||
हे अन्तःज्ञ, हृदय अन्वेषक, आदिभूत, दैवस्य शिल्पकार: कृपया मम मनसः एतां आकांक्षां पूरयतु।
नानकः तव दासः इदं सुखं याचते- अहं सन्तपादरजः स्याम्। ||४||३||१२४||
गौरी, पञ्चम मेहलः १.
त्राहि मां पितर देव।
अहं निरर्थकः निर्गुणः च अस्मि; सर्वे गुणाः तव एव सन्ति। ||१||विराम||
पञ्च दुष्टाः चोराः मम दरिद्रं आक्रमयन्ति; त्राहि मां हे त्राता प्रभु!
ते मां पीडयन्ति, पीडयन्ति च। अहं तव अभयारण्यम् अन्विष्य आगतः। ||१||