गोण्डः : १.
धन्यः जगतः प्रभुः। धन्यः भगवान् गुरुः।
धन्यं तत् धान्यं येन क्षुधार्तानां हृदयपद्मं प्रफुल्लते।
धन्याः ते सन्ताः, ये एतत् जानन्ति।
तेषां सह मिलित्वा जगतः पालकं भगवन्तं मिलति। ||१||
एतत् धान्यं प्राइमल भगवान् ईश्वरतः आगच्छति।
अस्य धान्यस्य स्वादने एव नाम भगवतः नाम जपेत् । ||१||विराम||
नाम ध्याय, एतत् धान्यं च ध्याय।
जलेन सह मिश्रितः तस्य रसः उदात्तः भवति ।
एतं धान्यं यः परिहरति, २.
त्रिषु लोकेषु मानं नष्टं करोति। ||२||
य इदं धान्यं परित्यजति, सः पाखण्डं कुर्वन् अस्ति।
न सुखी आत्मा वधूः, न च विधवा।
क्षीरमात्रेण जीवन्ति ये लोके वदन्ति ।
गुप्तरूपेण अन्नस्य सम्पूर्णभाराः खादन्तु। ||३||
अनेन धान्येन विना कालः शान्तितः न गच्छति।
एतत् धान्यं त्यक्त्वा लोकेश्वरं न मिलति ।
कबीरः वदति, एतत् अहं जानामि-
धन्यः तत् धान्यं यत् भगवति गुरोः च विश्वासं मनसि आनयति। ||४||८||११||
राग गोण्ड, The Word Of Naam Dayv Jee, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अश्वयज्ञः संस्कारः, २.
दानार्थं स्ववर्णेन भारं दत्त्वा, २.
अनुष्ठानशुद्धिस्नानानि च -||1||
भगवन्नामस्तुतिगायनेन न समाः।
भगवन्तं ध्याय आलस्यं! ||१||विराम||
गयायां मधुरं तण्डुलं समर्प्य, २.
बनारसनगरे नदीतीरे निवसन्, २.
चत्वारि वेदान् हृदि पठन्;|2||
सर्वधर्मसंस्कारं सम्पन्नं कृत्वा, २.
गुरुणा दत्ताध्यात्मप्रज्ञाना मैथुनरागं निरोधयन्, २.
षड्कर्माणि च कृत्वा;|3||
शिवं शक्तिं च व्याख्याय
एतानि सर्वाणि संन्यस्य त्यजन्तु मनुष्य।
ध्याय, ध्याय विश्वेश्वरस्य स्मरणे।
ध्यात्वा नाम दयव भयावहं विश्वसमुद्रं पारं कुरु | ||४||१||
गोण्डः : १.
मृगः लुब्धकस्य घण्टाशब्देन लोभ्यते;
प्राणान् नष्टं करोति, परन्तु तस्य विषये चिन्तनं निवर्तयितुं न शक्नोति। ||१||
तथैव अहं भगवन्तं पश्यामि ।
न त्यक्त्वा भगवन्तं, अन्यं प्रति मम विचारान् प्रेषयिष्यामि। ||१||विराम||
यथा मत्स्यं पश्यन् मत्स्यजीविः ।
सुवर्णकारश्च सुवर्णं कल्पयति;|2||
यथा यौनप्रेरितः पुरुषः परस्य भार्यां पश्यति।
द्यूतकर्ता च पासानां क्षेपणं पश्यति -||3||
एवमेव यत्र यत्र नाम दवः पश्यति तत्र भगवन्तं पश्यति।
नाम दवः भगवतः पादयोः सततं ध्यानं करोति। ||४||२||
गोण्डः : १.
पारं वह मां भगवन् पारं वह।
अज्ञोऽस्मि, तरणं न जानामि । बाहुं देहि मम प्रिये पिता । ||१||विराम||
अहं मर्त्यजीवात् दूतरूपेण परिणतः अस्मि, क्षणमात्रेण; सत्यगुरुः मां एतत् उपदिष्टवान्।
मानुषमांसजातोऽहं स्वर्गं जितवान्; तादृशं औषधं मया दत्तम्। ||१||
ध्रुवं नारदं च यत्र स्थापितं तत्र मां निक्षिप्य स्वामिन |
भवतः नामस्य समर्थनेन एतावन्तः उद्धारिताः; इति नाम दयवस्य अवगमनम्। ||२||३||