नग्नाः केचित् अहोरात्रं भ्रमन्ति न निद्रां कुर्वन्ति ।
केचिदग्ने दहन्ति अङ्गानि क्षतिं कुर्वन्ति, आत्मनः नाशं च कुर्वन्ति ।
नाम विना शरीरं भस्म भवति; किं तर्हि वक्तुं रोदनं च?
ये सत्यगुरुसेवन्ते, ते स्वेश्वरगुरुस्य प्राङ्गणे अलंकृताः, उन्नताः च भवन्ति। ||१५||
सलोक, तृतीय मेहल : १.
वर्षपक्षी प्रदोषात् पूर्वं प्रातःकाले अम्ब्रोसियलघण्टासु कूजति; तस्य प्रार्थना भगवतः प्राङ्गणे श्रूयते।
मेघानां कृते आदेशः निर्गच्छति, यत् दयायाः वर्षाणि अवतरन्तु।
ये सच्चिदानन्दं हृदये निक्षिपन्ति तेभ्यः अहं यज्ञः अस्मि ।
हे नानक, नामद्वारा सर्वे कायाकल्पाः भवन्ति, गुरुशब्दस्य वचनं चिन्तयन्ति। ||१||
तृतीय मेहलः १.
शतवारं क्रन्दसि अपि न एषः तृष्णाशमनं वर्षपक्षि ।
ईश्वरस्य प्रसादेन सच्चः गुरुः लभ्यते; तस्य प्रसादेन प्रेम प्रवहति।
हे नानक यदा भगवता गुरुश्च मनसि तिष्ठति तदा भ्रष्टाचारः दुष्टश्च अन्तःतः निर्गच्छति। ||२||
पौरी : १.
केचन जैनाः प्रान्तरे स्वसमयं व्यययन्ति; पूर्वनिर्दिष्टेन दैवेन ते विनश्यन्ति।
नाम भगवतः नाम तेषां अधरे नास्ति; तीर्थेषु तीर्थेषु न स्नानन्ति।
ते हस्तेन केशान् बहिः आकर्षयन्ति, मुण्डनस्य स्थाने।
ते दिवारात्रौ अशुद्धाः तिष्ठन्ति; ते शबदस्य वचनं न प्रेम्णा भवन्ति।
न तेषां स्थितिः न मानः, न सुकर्म च। वृथा प्राणान् अपव्ययन्ति।
तेषां मनः मिथ्या अशुद्धं च; यत् ते खादन्ति तत् अशुद्धं दूषितं च।
शाबादं विना कोऽपि सद्वृत्तिजीवनशैलीं न प्राप्नोति ।
गुरमुखः सच्चे भगवान् ईश्वरे विश्वसृष्टिकर्तारे लीनः भवति। ||१६||
सलोक, तृतीय मेहल : १.
सावनमासे वधूः प्रसन्ना भवति, गुरुस्य शबदस्य वचनं चिन्तयति।
हे नानक सुखी आत्मा वधूः सदा; तस्याः गुरुप्रेम असीमितम् अस्ति। ||१||
तृतीय मेहलः १.
सावने यस्याः गुणः नास्ति सा दह्यते, आसक्तिः, द्वैतप्रेमेण च।
हे नानक, सा भर्तुः भगवतः मूल्यं न प्रशंसति; तस्याः सर्वे अलङ्काराः निरर्थकाः सन्ति। ||२||
पौरी : १.
सच्चोऽदृष्टः रहस्यमयः हठेन न जियते।
केचित् पारम्परिकरागानुरूपं गायन्ति, किन्तु भगवता न प्रीणति एतैः रागैः ।
केचन नृत्यन्ति नृत्यन्ति ताडनं धारयन्ति, न तु भक्त्या पूजयन्ति।
केचन भोजनं न कुर्वन्ति; एतेषां मूर्खाणां किं कर्तुं शक्यते ?
तृष्णा कामना च बहु वर्धिता; न किमपि तृप्तिम् आनयति।
केचन संस्कारैः बद्धाः भवन्ति; ते मृत्युपर्यन्तं स्वयमेव उपद्रवं कुर्वन्ति।
अस्मिन् जगति नामस्य अम्ब्रोसियलामृते पिबन् लाभः भवति ।
गुरमुखाः भगवतः प्रेम्णा भक्तिपूजने समागच्छन्ति। ||१७||
सलोक, तृतीय मेहल : १.
ये गुर्मुखाः मलारस्य रागे गायन्ति - तेषां मनः शरीरं च शीतलं शान्तं च भवति।
गुरुशब्दवचनद्वारा ते एकं, एकं सत्यं प्रभुं साक्षात्कुर्वन्ति।
तेषां मनः शरीरं च सत्यम्; ते सत्येश्वरस्य आज्ञापालनं कुर्वन्ति, ते च सत्याः इति ज्ञायन्ते।
सत्या भक्तिपूजा तेषां अन्तः गभीरा अस्ति; ते स्वयमेव सम्मानेन धन्याः भवन्ति।
अस्मिन् कलियुगस्य कृष्णयुगे सर्वथा अन्धकारः अस्ति; स्वेच्छा मनमुखः मार्गं न लभते।
हे नानक, ते गुर्मुखाः, तेभ्यः भगवतः प्रकाशितः, तेभ्यः अतीव धन्याः। ||१||
तृतीय मेहलः १.
मेघाः करुणापूर्वकं वर्षन्ति, जनानां मनसि आनन्दः प्रवहति।
यस्य आज्ञया मेघाः वर्षा विस्फुरन्ति तस्य अहं सदा यज्ञः अस्मि ।