श्री गुरु ग्रन्थ साहिबः

पुटः - 1285


ਇਕਿ ਨਗਨ ਫਿਰਹਿ ਦਿਨੁ ਰਾਤਿ ਨਂੀਦ ਨ ਸੋਵਹੀ ॥
इकि नगन फिरहि दिनु राति नींद न सोवही ॥

नग्नाः केचित् अहोरात्रं भ्रमन्ति न निद्रां कुर्वन्ति ।

ਇਕਿ ਅਗਨਿ ਜਲਾਵਹਿ ਅੰਗੁ ਆਪੁ ਵਿਗੋਵਹੀ ॥
इकि अगनि जलावहि अंगु आपु विगोवही ॥

केचिदग्ने दहन्ति अङ्गानि क्षतिं कुर्वन्ति, आत्मनः नाशं च कुर्वन्ति ।

ਵਿਣੁ ਨਾਵੈ ਤਨੁ ਛਾਰੁ ਕਿਆ ਕਹਿ ਰੋਵਹੀ ॥
विणु नावै तनु छारु किआ कहि रोवही ॥

नाम विना शरीरं भस्म भवति; किं तर्हि वक्तुं रोदनं च?

ਸੋਹਨਿ ਖਸਮ ਦੁਆਰਿ ਜਿ ਸਤਿਗੁਰੁ ਸੇਵਹੀ ॥੧੫॥
सोहनि खसम दुआरि जि सतिगुरु सेवही ॥१५॥

ये सत्यगुरुसेवन्ते, ते स्वेश्वरगुरुस्य प्राङ्गणे अलंकृताः, उन्नताः च भवन्ति। ||१५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬਾਬੀਹਾ ਅੰਮ੍ਰਿਤ ਵੇਲੈ ਬੋਲਿਆ ਤਾਂ ਦਰਿ ਸੁਣੀ ਪੁਕਾਰ ॥
बाबीहा अंम्रित वेलै बोलिआ तां दरि सुणी पुकार ॥

वर्षपक्षी प्रदोषात् पूर्वं प्रातःकाले अम्ब्रोसियलघण्टासु कूजति; तस्य प्रार्थना भगवतः प्राङ्गणे श्रूयते।

ਮੇਘੈ ਨੋ ਫੁਰਮਾਨੁ ਹੋਆ ਵਰਸਹੁ ਕਿਰਪਾ ਧਾਰਿ ॥
मेघै नो फुरमानु होआ वरसहु किरपा धारि ॥

मेघानां कृते आदेशः निर्गच्छति, यत् दयायाः वर्षाणि अवतरन्तु।

ਹਉ ਤਿਨ ਕੈ ਬਲਿਹਾਰਣੈ ਜਿਨੀ ਸਚੁ ਰਖਿਆ ਉਰਿ ਧਾਰਿ ॥
हउ तिन कै बलिहारणै जिनी सचु रखिआ उरि धारि ॥

ये सच्चिदानन्दं हृदये निक्षिपन्ति तेभ्यः अहं यज्ञः अस्मि ।

ਨਾਨਕ ਨਾਮੇ ਸਭ ਹਰੀਆਵਲੀ ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰਿ ॥੧॥
नानक नामे सभ हरीआवली गुर कै सबदि वीचारि ॥१॥

हे नानक, नामद्वारा सर्वे कायाकल्पाः भवन्ति, गुरुशब्दस्य वचनं चिन्तयन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਬਾਬੀਹਾ ਇਵ ਤੇਰੀ ਤਿਖਾ ਨ ਉਤਰੈ ਜੇ ਸਉ ਕਰਹਿ ਪੁਕਾਰ ॥
बाबीहा इव तेरी तिखा न उतरै जे सउ करहि पुकार ॥

शतवारं क्रन्दसि अपि न एषः तृष्णाशमनं वर्षपक्षि ।

ਨਦਰੀ ਸਤਿਗੁਰੁ ਪਾਈਐ ਨਦਰੀ ਉਪਜੈ ਪਿਆਰੁ ॥
नदरी सतिगुरु पाईऐ नदरी उपजै पिआरु ॥

ईश्वरस्य प्रसादेन सच्चः गुरुः लभ्यते; तस्य प्रसादेन प्रेम प्रवहति।

ਨਾਨਕ ਸਾਹਿਬੁ ਮਨਿ ਵਸੈ ਵਿਚਹੁ ਜਾਹਿ ਵਿਕਾਰ ॥੨॥
नानक साहिबु मनि वसै विचहु जाहि विकार ॥२॥

हे नानक यदा भगवता गुरुश्च मनसि तिष्ठति तदा भ्रष्टाचारः दुष्टश्च अन्तःतः निर्गच्छति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਕਿ ਜੈਨੀ ਉਝੜ ਪਾਇ ਧੁਰਹੁ ਖੁਆਇਆ ॥
इकि जैनी उझड़ पाइ धुरहु खुआइआ ॥

केचन जैनाः प्रान्तरे स्वसमयं व्यययन्ति; पूर्वनिर्दिष्टेन दैवेन ते विनश्यन्ति।

ਤਿਨ ਮੁਖਿ ਨਾਹੀ ਨਾਮੁ ਨ ਤੀਰਥਿ ਨੑਾਇਆ ॥
तिन मुखि नाही नामु न तीरथि नाइआ ॥

नाम भगवतः नाम तेषां अधरे नास्ति; तीर्थेषु तीर्थेषु न स्नानन्ति।

ਹਥੀ ਸਿਰ ਖੋਹਾਇ ਨ ਭਦੁ ਕਰਾਇਆ ॥
हथी सिर खोहाइ न भदु कराइआ ॥

ते हस्तेन केशान् बहिः आकर्षयन्ति, मुण्डनस्य स्थाने।

ਕੁਚਿਲ ਰਹਹਿ ਦਿਨ ਰਾਤਿ ਸਬਦੁ ਨ ਭਾਇਆ ॥
कुचिल रहहि दिन राति सबदु न भाइआ ॥

ते दिवारात्रौ अशुद्धाः तिष्ठन्ति; ते शबदस्य वचनं न प्रेम्णा भवन्ति।

ਤਿਨ ਜਾਤਿ ਨ ਪਤਿ ਨ ਕਰਮੁ ਜਨਮੁ ਗਵਾਇਆ ॥
तिन जाति न पति न करमु जनमु गवाइआ ॥

न तेषां स्थितिः न मानः, न सुकर्म च। वृथा प्राणान् अपव्ययन्ति।

ਮਨਿ ਜੂਠੈ ਵੇਜਾਤਿ ਜੂਠਾ ਖਾਇਆ ॥
मनि जूठै वेजाति जूठा खाइआ ॥

तेषां मनः मिथ्या अशुद्धं च; यत् ते खादन्ति तत् अशुद्धं दूषितं च।

ਬਿਨੁ ਸਬਦੈ ਆਚਾਰੁ ਨ ਕਿਨ ਹੀ ਪਾਇਆ ॥
बिनु सबदै आचारु न किन ही पाइआ ॥

शाबादं विना कोऽपि सद्वृत्तिजीवनशैलीं न प्राप्नोति ।

ਗੁਰਮੁਖਿ ਓਅੰਕਾਰਿ ਸਚਿ ਸਮਾਇਆ ॥੧੬॥
गुरमुखि ओअंकारि सचि समाइआ ॥१६॥

गुरमुखः सच्चे भगवान् ईश्वरे विश्वसृष्टिकर्तारे लीनः भवति। ||१६||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਾਵਣਿ ਸਰਸੀ ਕਾਮਣੀ ਗੁਰਸਬਦੀ ਵੀਚਾਰਿ ॥
सावणि सरसी कामणी गुरसबदी वीचारि ॥

सावनमासे वधूः प्रसन्ना भवति, गुरुस्य शबदस्य वचनं चिन्तयति।

ਨਾਨਕ ਸਦਾ ਸੁਹਾਗਣੀ ਗੁਰ ਕੈ ਹੇਤਿ ਅਪਾਰਿ ॥੧॥
नानक सदा सुहागणी गुर कै हेति अपारि ॥१॥

हे नानक सुखी आत्मा वधूः सदा; तस्याः गुरुप्रेम असीमितम् अस्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਾਵਣਿ ਦਝੈ ਗੁਣ ਬਾਹਰੀ ਜਿਸੁ ਦੂਜੈ ਭਾਇ ਪਿਆਰੁ ॥
सावणि दझै गुण बाहरी जिसु दूजै भाइ पिआरु ॥

सावने यस्याः गुणः नास्ति सा दह्यते, आसक्तिः, द्वैतप्रेमेण च।

ਨਾਨਕ ਪਿਰ ਕੀ ਸਾਰ ਨ ਜਾਣਈ ਸਭੁ ਸੀਗਾਰੁ ਖੁਆਰੁ ॥੨॥
नानक पिर की सार न जाणई सभु सीगारु खुआरु ॥२॥

हे नानक, सा भर्तुः भगवतः मूल्यं न प्रशंसति; तस्याः सर्वे अलङ्काराः निरर्थकाः सन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚਾ ਅਲਖ ਅਭੇਉ ਹਠਿ ਨ ਪਤੀਜਈ ॥
सचा अलख अभेउ हठि न पतीजई ॥

सच्चोऽदृष्टः रहस्यमयः हठेन न जियते।

ਇਕਿ ਗਾਵਹਿ ਰਾਗ ਪਰੀਆ ਰਾਗਿ ਨ ਭੀਜਈ ॥
इकि गावहि राग परीआ रागि न भीजई ॥

केचित् पारम्परिकरागानुरूपं गायन्ति, किन्तु भगवता न प्रीणति एतैः रागैः ।

ਇਕਿ ਨਚਿ ਨਚਿ ਪੂਰਹਿ ਤਾਲ ਭਗਤਿ ਨ ਕੀਜਈ ॥
इकि नचि नचि पूरहि ताल भगति न कीजई ॥

केचन नृत्यन्ति नृत्यन्ति ताडनं धारयन्ति, न तु भक्त्या पूजयन्ति।

ਇਕਿ ਅੰਨੁ ਨ ਖਾਹਿ ਮੂਰਖ ਤਿਨਾ ਕਿਆ ਕੀਜਈ ॥
इकि अंनु न खाहि मूरख तिना किआ कीजई ॥

केचन भोजनं न कुर्वन्ति; एतेषां मूर्खाणां किं कर्तुं शक्यते ?

ਤ੍ਰਿਸਨਾ ਹੋਈ ਬਹੁਤੁ ਕਿਵੈ ਨ ਧੀਜਈ ॥
त्रिसना होई बहुतु किवै न धीजई ॥

तृष्णा कामना च बहु वर्धिता; न किमपि तृप्तिम् आनयति।

ਕਰਮ ਵਧਹਿ ਕੈ ਲੋਅ ਖਪਿ ਮਰੀਜਈ ॥
करम वधहि कै लोअ खपि मरीजई ॥

केचन संस्कारैः बद्धाः भवन्ति; ते मृत्युपर्यन्तं स्वयमेव उपद्रवं कुर्वन्ति।

ਲਾਹਾ ਨਾਮੁ ਸੰਸਾਰਿ ਅੰਮ੍ਰਿਤੁ ਪੀਜਈ ॥
लाहा नामु संसारि अंम्रितु पीजई ॥

अस्मिन् जगति नामस्य अम्ब्रोसियलामृते पिबन् लाभः भवति ।

ਹਰਿ ਭਗਤੀ ਅਸਨੇਹਿ ਗੁਰਮੁਖਿ ਘੀਜਈ ॥੧੭॥
हरि भगती असनेहि गुरमुखि घीजई ॥१७॥

गुरमुखाः भगवतः प्रेम्णा भक्तिपूजने समागच्छन्ति। ||१७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਮਲਾਰ ਰਾਗੁ ਜੋ ਕਰਹਿ ਤਿਨ ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਹੋਇ ॥
गुरमुखि मलार रागु जो करहि तिन मनु तनु सीतलु होइ ॥

ये गुर्मुखाः मलारस्य रागे गायन्ति - तेषां मनः शरीरं च शीतलं शान्तं च भवति।

ਗੁਰਸਬਦੀ ਏਕੁ ਪਛਾਣਿਆ ਏਕੋ ਸਚਾ ਸੋਇ ॥
गुरसबदी एकु पछाणिआ एको सचा सोइ ॥

गुरुशब्दवचनद्वारा ते एकं, एकं सत्यं प्रभुं साक्षात्कुर्वन्ति।

ਮਨੁ ਤਨੁ ਸਚਾ ਸਚੁ ਮਨਿ ਸਚੇ ਸਚੀ ਸੋਇ ॥
मनु तनु सचा सचु मनि सचे सची सोइ ॥

तेषां मनः शरीरं च सत्यम्; ते सत्येश्वरस्य आज्ञापालनं कुर्वन्ति, ते च सत्याः इति ज्ञायन्ते।

ਅੰਦਰਿ ਸਚੀ ਭਗਤਿ ਹੈ ਸਹਜੇ ਹੀ ਪਤਿ ਹੋਇ ॥
अंदरि सची भगति है सहजे ही पति होइ ॥

सत्या भक्तिपूजा तेषां अन्तः गभीरा अस्ति; ते स्वयमेव सम्मानेन धन्याः भवन्ति।

ਕਲਿਜੁਗ ਮਹਿ ਘੋਰ ਅੰਧਾਰੁ ਹੈ ਮਨਮੁਖ ਰਾਹੁ ਨ ਕੋਇ ॥
कलिजुग महि घोर अंधारु है मनमुख राहु न कोइ ॥

अस्मिन् कलियुगस्य कृष्णयुगे सर्वथा अन्धकारः अस्ति; स्वेच्छा मनमुखः मार्गं न लभते।

ਸੇ ਵਡਭਾਗੀ ਨਾਨਕਾ ਜਿਨ ਗੁਰਮੁਖਿ ਪਰਗਟੁ ਹੋਇ ॥੧॥
से वडभागी नानका जिन गुरमुखि परगटु होइ ॥१॥

हे नानक, ते गुर्मुखाः, तेभ्यः भगवतः प्रकाशितः, तेभ्यः अतीव धन्याः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇੰਦੁ ਵਰਸੈ ਕਰਿ ਦਇਆ ਲੋਕਾਂ ਮਨਿ ਉਪਜੈ ਚਾਉ ॥
इंदु वरसै करि दइआ लोकां मनि उपजै चाउ ॥

मेघाः करुणापूर्वकं वर्षन्ति, जनानां मनसि आनन्दः प्रवहति।

ਜਿਸ ਕੈ ਹੁਕਮਿ ਇੰਦੁ ਵਰਸਦਾ ਤਿਸ ਕੈ ਸਦ ਬਲਿਹਾਰੈ ਜਾਂਉ ॥
जिस कै हुकमि इंदु वरसदा तिस कै सद बलिहारै जांउ ॥

यस्य आज्ञया मेघाः वर्षा विस्फुरन्ति तस्य अहं सदा यज्ञः अस्मि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430