श्री गुरु ग्रन्थ साहिबः

पुटः - 156


ਏਕਸੁ ਚਰਣੀ ਜੇ ਚਿਤੁ ਲਾਵਹਿ ਲਬਿ ਲੋਭਿ ਕੀ ਧਾਵਸਿਤਾ ॥੩॥
एकसु चरणी जे चितु लावहि लबि लोभि की धावसिता ॥३॥

यदि त्वं चैतन्यं एकस्य भगवतः पादयोः केन्द्रीभवसि तर्हि लोभस्य अनुसरणं किं कारणं स्यात् । ||३||

ਜਪਸਿ ਨਿਰੰਜਨੁ ਰਚਸਿ ਮਨਾ ॥
जपसि निरंजनु रचसि मना ॥

निर्मलं भगवन्तं ध्याय, तेन मनः संतृप्तं कुरु।

ਕਾਹੇ ਬੋਲਹਿ ਜੋਗੀ ਕਪਟੁ ਘਨਾ ॥੧॥ ਰਹਾਉ ॥
काहे बोलहि जोगी कपटु घना ॥१॥ रहाउ ॥

किमर्थं त्वं योगि एतावता मिथ्या वञ्चनानि दावान् करोषि । ||१||विराम||

ਕਾਇਆ ਕਮਲੀ ਹੰਸੁ ਇਆਣਾ ਮੇਰੀ ਮੇਰੀ ਕਰਤ ਬਿਹਾਣੀਤਾ ॥
काइआ कमली हंसु इआणा मेरी मेरी करत बिहाणीता ॥

शरीरं वन्यं, मनः च मूर्खम्। अहंकारं, स्वार्थं, अभिमानं च अभ्यासं कुर्वन् भवतः जीवनं गच्छति।

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਨਾਗੀ ਦਾਝੈ ਫਿਰਿ ਪਾਛੈ ਪਛੁਤਾਣੀਤਾ ॥੪॥੩॥੧੫॥
प्रणवति नानकु नागी दाझै फिरि पाछै पछुताणीता ॥४॥३॥१५॥

प्रार्थयति नानक, यदा नग्नशरीरस्य दाहः भवति, तदा त्वं पश्चातापं कृत्वा पश्चात्तापं कर्तुं आगमिष्यसि। ||४||३||१५||

ਗਉੜੀ ਚੇਤੀ ਮਹਲਾ ੧ ॥
गउड़ी चेती महला १ ॥

गौरी चायटी, प्रथम मेहलः : १.

ਅਉਖਧ ਮੰਤ੍ਰ ਮੂਲੁ ਮਨ ਏਕੈ ਜੇ ਕਰਿ ਦ੍ਰਿੜੁ ਚਿਤੁ ਕੀਜੈ ਰੇ ॥
अउखध मंत्र मूलु मन एकै जे करि द्रिड़ु चितु कीजै रे ॥

हे मनसि एकमेव औषधं मन्त्रं चिकित्साओषधिं च - एकेश्वरे दृढतया स्वचैतन्यं केन्द्रीकुरुत।

ਜਨਮ ਜਨਮ ਕੇ ਪਾਪ ਕਰਮ ਕੇ ਕਾਟਨਹਾਰਾ ਲੀਜੈ ਰੇ ॥੧॥
जनम जनम के पाप करम के काटनहारा लीजै रे ॥१॥

पूर्वावताराणां पापकर्मनाशकं भगवन्तं प्रति नयतु। ||१||

ਮਨ ਏਕੋ ਸਾਹਿਬੁ ਭਾਈ ਰੇ ॥
मन एको साहिबु भाई रे ॥

एकः प्रभुः गुरुः च मम मनः प्रियः अस्ति।

ਤੇਰੇ ਤੀਨਿ ਗੁਣਾ ਸੰਸਾਰਿ ਸਮਾਵਹਿ ਅਲਖੁ ਨ ਲਖਣਾ ਜਾਈ ਰੇ ॥੧॥ ਰਹਾਉ ॥
तेरे तीनि गुणा संसारि समावहि अलखु न लखणा जाई रे ॥१॥ रहाउ ॥

तव त्रिगुणेषु जगत् लीनम् अस्ति; अज्ञातं ज्ञातुं न शक्यते। ||१||विराम||

ਸਕਰ ਖੰਡੁ ਮਾਇਆ ਤਨਿ ਮੀਠੀ ਹਮ ਤਉ ਪੰਡ ਉਚਾਈ ਰੇ ॥
सकर खंडु माइआ तनि मीठी हम तउ पंड उचाई रे ॥

माया तावत् मधुरा शरीरे शर्करा गुड इव । वयं सर्वे तस्य भारं वहामः।

ਰਾਤਿ ਅਨੇਰੀ ਸੂਝਸਿ ਨਾਹੀ ਲਜੁ ਟੂਕਸਿ ਮੂਸਾ ਭਾਈ ਰੇ ॥੨॥
राति अनेरी सूझसि नाही लजु टूकसि मूसा भाई रे ॥२॥

रात्रौ अन्धकारे किमपि न दृश्यते । मृत्युमूषकः जीवनस्य पाशं ददति हे दैवभ्रातरः! ||२||

ਮਨਮੁਖਿ ਕਰਹਿ ਤੇਤਾ ਦੁਖੁ ਲਾਗੈ ਗੁਰਮੁਖਿ ਮਿਲੈ ਵਡਾਈ ਰੇ ॥
मनमुखि करहि तेता दुखु लागै गुरमुखि मिलै वडाई रे ॥

स्वेच्छा मनमुखाः यथा कर्म कुर्वन्ति तथा ते दुःखं प्राप्नुवन्ति। गुरमुखः मानं महत्त्वं च प्राप्नोति।

ਜੋ ਤਿਨਿ ਕੀਆ ਸੋਈ ਹੋਆ ਕਿਰਤੁ ਨ ਮੇਟਿਆ ਜਾਈ ਰੇ ॥੩॥
जो तिनि कीआ सोई होआ किरतु न मेटिआ जाई रे ॥३॥

यत्किमपि करोति तत् एव भवति; पूर्वकर्माणि मेटयितुं न शक्यन्ते। ||३||

ਸੁਭਰ ਭਰੇ ਨ ਹੋਵਹਿ ਊਣੇ ਜੋ ਰਾਤੇ ਰੰਗੁ ਲਾਈ ਰੇ ॥
सुभर भरे न होवहि ऊणे जो राते रंगु लाई रे ॥

ये भगवतः प्रेम्णा ओतप्रोताः, प्रतिबद्धाः च सन्ति, ते अतिप्रवाहपर्यन्तं पूरिताः भवन्ति; तेषां कदापि किमपि अभावः नास्ति।

ਤਿਨ ਕੀ ਪੰਕ ਹੋਵੈ ਜੇ ਨਾਨਕੁ ਤਉ ਮੂੜਾ ਕਿਛੁ ਪਾਈ ਰੇ ॥੪॥੪॥੧੬॥
तिन की पंक होवै जे नानकु तउ मूड़ा किछु पाई रे ॥४॥४॥१६॥

यदि नानकः तेषां पादरजः भवितुम् अर्हति तर्हि सः अज्ञानी अपि किञ्चित् प्राप्नुयात्। ||४||४||१६||

ਗਉੜੀ ਚੇਤੀ ਮਹਲਾ ੧ ॥
गउड़ी चेती महला १ ॥

गौरी चायटी, प्रथम मेहलः : १.

ਕਤ ਕੀ ਮਾਈ ਬਾਪੁ ਕਤ ਕੇਰਾ ਕਿਦੂ ਥਾਵਹੁ ਹਮ ਆਏ ॥
कत की माई बापु कत केरा किदू थावहु हम आए ॥

कः अस्माकं माता, कः अस्माकं पिता? वयं कुतः आगताः ?

ਅਗਨਿ ਬਿੰਬ ਜਲ ਭੀਤਰਿ ਨਿਪਜੇ ਕਾਹੇ ਕੰਮਿ ਉਪਾਏ ॥੧॥
अगनि बिंब जल भीतरि निपजे काहे कंमि उपाए ॥१॥

अन्तः गर्भाग्नेः, शुक्रस्य जलबुद्बुदात् च निर्मिताः स्मः । केन प्रयोजनाय वयं सृष्टाः स्मः ? ||१||

ਮੇਰੇ ਸਾਹਿਬਾ ਕਉਣੁ ਜਾਣੈ ਗੁਣ ਤੇਰੇ ॥
मेरे साहिबा कउणु जाणै गुण तेरे ॥

तव महिमा गुणान् को ज्ञातुं शक्नोति गुरो ।

ਕਹੇ ਨ ਜਾਨੀ ਅਉਗਣ ਮੇਰੇ ॥੧॥ ਰਹਾਉ ॥
कहे न जानी अउगण मेरे ॥१॥ रहाउ ॥

मम स्वदोषाः गणयितुं न शक्यन्ते। ||१||विराम||

ਕੇਤੇ ਰੁਖ ਬਿਰਖ ਹਮ ਚੀਨੇ ਕੇਤੇ ਪਸੂ ਉਪਾਏ ॥
केते रुख बिरख हम चीने केते पसू उपाए ॥

एतावन्तः वनस्पतयः वृक्षाः, एतावन्तः पशवः च रूपं गृहीतवान् ।

ਕੇਤੇ ਨਾਗ ਕੁਲੀ ਮਹਿ ਆਏ ਕੇਤੇ ਪੰਖ ਉਡਾਏ ॥੨॥
केते नाग कुली महि आए केते पंख उडाए ॥२॥

बहुवारं सर्पाणां, उड्डयनपक्षिणां च कुटुम्बेषु प्रविष्टवान् । ||२||

ਹਟ ਪਟਣ ਬਿਜ ਮੰਦਰ ਭੰਨੈ ਕਰਿ ਚੋਰੀ ਘਰਿ ਆਵੈ ॥
हट पटण बिज मंदर भंनै करि चोरी घरि आवै ॥

अहं नगरस्य दुकानानि, सुरक्षितानि प्रासादानि च भित्त्वा; तेभ्यः चोरयन् अहं पुनः गृहं लुब्धः अभवम्।

ਅਗਹੁ ਦੇਖੈ ਪਿਛਹੁ ਦੇਖੈ ਤੁਝ ਤੇ ਕਹਾ ਛਪਾਵੈ ॥੩॥
अगहु देखै पिछहु देखै तुझ ते कहा छपावै ॥३॥

पुरतः पश्यन् पृष्ठतः कुत्र निगूढः । ||३||

ਤਟ ਤੀਰਥ ਹਮ ਨਵ ਖੰਡ ਦੇਖੇ ਹਟ ਪਟਣ ਬਾਜਾਰਾ ॥
तट तीरथ हम नव खंड देखे हट पटण बाजारा ॥

अहं पवित्रनदीतीराणि, नवमहाद्वीपानि, नगरानां दुकानानि, बाजाराणि च दृष्टवान्।

ਲੈ ਕੈ ਤਕੜੀ ਤੋਲਣਿ ਲਾਗਾ ਘਟ ਹੀ ਮਹਿ ਵਣਜਾਰਾ ॥੪॥
लै कै तकड़ी तोलणि लागा घट ही महि वणजारा ॥४॥

तराजूं गृहीत्वा वणिक् स्वहृदयस्य अन्तः स्वकर्मणां तौलनं कर्तुं आरभते । ||४||

ਜੇਤਾ ਸਮੁੰਦੁ ਸਾਗਰੁ ਨੀਰਿ ਭਰਿਆ ਤੇਤੇ ਅਉਗਣ ਹਮਾਰੇ ॥
जेता समुंदु सागरु नीरि भरिआ तेते अउगण हमारे ॥

यथा समुद्रा सागराश्च जलेन विपुलाः स्वपापानि मम ।

ਦਇਆ ਕਰਹੁ ਕਿਛੁ ਮਿਹਰ ਉਪਾਵਹੁ ਡੁਬਦੇ ਪਥਰ ਤਾਰੇ ॥੫॥
दइआ करहु किछु मिहर उपावहु डुबदे पथर तारे ॥५॥

कृपया करुणावृष्टिं कुरु मयि कृपां कुरु । अहं मग्नशिला अस्मि - कृपया मां पारं वहतु ! ||५||

ਜੀਅੜਾ ਅਗਨਿ ਬਰਾਬਰਿ ਤਪੈ ਭੀਤਰਿ ਵਗੈ ਕਾਤੀ ॥
जीअड़ा अगनि बराबरि तपै भीतरि वगै काती ॥

मम आत्मा वह्निवत् ज्वलति, छूरी च छिनत्ति गभीरम् ।

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਹੁਕਮੁ ਪਛਾਣੈ ਸੁਖੁ ਹੋਵੈ ਦਿਨੁ ਰਾਤੀ ॥੬॥੫॥੧੭॥
प्रणवति नानकु हुकमु पछाणै सुखु होवै दिनु राती ॥६॥५॥१७॥

प्रार्थयति नानकः भगवतः आज्ञां ज्ञात्वा अहं शान्तिः अहोरात्रौ। ||६||५||१७||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੧ ॥
गउड़ी बैरागणि महला १ ॥

गौरी बैरागन, प्रथम मेहल : १.

ਰੈਣਿ ਗਵਾਈ ਸੋਇ ਕੈ ਦਿਵਸੁ ਗਵਾਇਆ ਖਾਇ ॥
रैणि गवाई सोइ कै दिवसु गवाइआ खाइ ॥

रात्रयः सुप्ताः अपव्ययन्ते, अहानि च खादन् अपव्ययन्ते।

ਹੀਰੇ ਜੈਸਾ ਜਨਮੁ ਹੈ ਕਉਡੀ ਬਦਲੇ ਜਾਇ ॥੧॥
हीरे जैसा जनमु है कउडी बदले जाइ ॥१॥

मानवजीवनम् एतादृशं बहुमूल्यं रत्नम् अस्ति, परन्तु केवलं शंखस्य विनिमयरूपेण नष्टं भवति । ||१||

ਨਾਮੁ ਨ ਜਾਨਿਆ ਰਾਮ ਕਾ ॥
नामु न जानिआ राम का ॥

त्वं भगवतः नाम न जानासि।

ਮੂੜੇ ਫਿਰਿ ਪਾਛੈ ਪਛੁਤਾਹਿ ਰੇ ॥੧॥ ਰਹਾਉ ॥
मूड़े फिरि पाछै पछुताहि रे ॥१॥ रहाउ ॥

मूर्ख - अन्ते पश्चात्तापं करिष्यसि, पश्चात्तापं च करिष्यसि! ||१||विराम||

ਅਨਤਾ ਧਨੁ ਧਰਣੀ ਧਰੇ ਅਨਤ ਨ ਚਾਹਿਆ ਜਾਇ ॥
अनता धनु धरणी धरे अनत न चाहिआ जाइ ॥

त्वं क्षणिकं धनं भूमौ दफनसि, किन्तु क्षणिकं कथं प्रेम करोषि ।

ਅਨਤ ਕਉ ਚਾਹਨ ਜੋ ਗਏ ਸੇ ਆਏ ਅਨਤ ਗਵਾਇ ॥੨॥
अनत कउ चाहन जो गए से आए अनत गवाइ ॥२॥

ये गताः क्षणिकं धनं तृष्णां कृत्वा एतत् क्षणिकं धनं विना गृहं प्रत्यागताः । ||२||

ਆਪਣ ਲੀਆ ਜੇ ਮਿਲੈ ਤਾ ਸਭੁ ਕੋ ਭਾਗਠੁ ਹੋਇ ॥
आपण लीआ जे मिलै ता सभु को भागठु होइ ॥

यदि जनाः स्वप्रयत्नेन तत् सङ्गृह्णीयुः तर्हि सर्वेषां भाग्यं स्यात् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430