यदि त्वं चैतन्यं एकस्य भगवतः पादयोः केन्द्रीभवसि तर्हि लोभस्य अनुसरणं किं कारणं स्यात् । ||३||
निर्मलं भगवन्तं ध्याय, तेन मनः संतृप्तं कुरु।
किमर्थं त्वं योगि एतावता मिथ्या वञ्चनानि दावान् करोषि । ||१||विराम||
शरीरं वन्यं, मनः च मूर्खम्। अहंकारं, स्वार्थं, अभिमानं च अभ्यासं कुर्वन् भवतः जीवनं गच्छति।
प्रार्थयति नानक, यदा नग्नशरीरस्य दाहः भवति, तदा त्वं पश्चातापं कृत्वा पश्चात्तापं कर्तुं आगमिष्यसि। ||४||३||१५||
गौरी चायटी, प्रथम मेहलः : १.
हे मनसि एकमेव औषधं मन्त्रं चिकित्साओषधिं च - एकेश्वरे दृढतया स्वचैतन्यं केन्द्रीकुरुत।
पूर्वावताराणां पापकर्मनाशकं भगवन्तं प्रति नयतु। ||१||
एकः प्रभुः गुरुः च मम मनः प्रियः अस्ति।
तव त्रिगुणेषु जगत् लीनम् अस्ति; अज्ञातं ज्ञातुं न शक्यते। ||१||विराम||
माया तावत् मधुरा शरीरे शर्करा गुड इव । वयं सर्वे तस्य भारं वहामः।
रात्रौ अन्धकारे किमपि न दृश्यते । मृत्युमूषकः जीवनस्य पाशं ददति हे दैवभ्रातरः! ||२||
स्वेच्छा मनमुखाः यथा कर्म कुर्वन्ति तथा ते दुःखं प्राप्नुवन्ति। गुरमुखः मानं महत्त्वं च प्राप्नोति।
यत्किमपि करोति तत् एव भवति; पूर्वकर्माणि मेटयितुं न शक्यन्ते। ||३||
ये भगवतः प्रेम्णा ओतप्रोताः, प्रतिबद्धाः च सन्ति, ते अतिप्रवाहपर्यन्तं पूरिताः भवन्ति; तेषां कदापि किमपि अभावः नास्ति।
यदि नानकः तेषां पादरजः भवितुम् अर्हति तर्हि सः अज्ञानी अपि किञ्चित् प्राप्नुयात्। ||४||४||१६||
गौरी चायटी, प्रथम मेहलः : १.
कः अस्माकं माता, कः अस्माकं पिता? वयं कुतः आगताः ?
अन्तः गर्भाग्नेः, शुक्रस्य जलबुद्बुदात् च निर्मिताः स्मः । केन प्रयोजनाय वयं सृष्टाः स्मः ? ||१||
तव महिमा गुणान् को ज्ञातुं शक्नोति गुरो ।
मम स्वदोषाः गणयितुं न शक्यन्ते। ||१||विराम||
एतावन्तः वनस्पतयः वृक्षाः, एतावन्तः पशवः च रूपं गृहीतवान् ।
बहुवारं सर्पाणां, उड्डयनपक्षिणां च कुटुम्बेषु प्रविष्टवान् । ||२||
अहं नगरस्य दुकानानि, सुरक्षितानि प्रासादानि च भित्त्वा; तेभ्यः चोरयन् अहं पुनः गृहं लुब्धः अभवम्।
पुरतः पश्यन् पृष्ठतः कुत्र निगूढः । ||३||
अहं पवित्रनदीतीराणि, नवमहाद्वीपानि, नगरानां दुकानानि, बाजाराणि च दृष्टवान्।
तराजूं गृहीत्वा वणिक् स्वहृदयस्य अन्तः स्वकर्मणां तौलनं कर्तुं आरभते । ||४||
यथा समुद्रा सागराश्च जलेन विपुलाः स्वपापानि मम ।
कृपया करुणावृष्टिं कुरु मयि कृपां कुरु । अहं मग्नशिला अस्मि - कृपया मां पारं वहतु ! ||५||
मम आत्मा वह्निवत् ज्वलति, छूरी च छिनत्ति गभीरम् ।
प्रार्थयति नानकः भगवतः आज्ञां ज्ञात्वा अहं शान्तिः अहोरात्रौ। ||६||५||१७||
गौरी बैरागन, प्रथम मेहल : १.
रात्रयः सुप्ताः अपव्ययन्ते, अहानि च खादन् अपव्ययन्ते।
मानवजीवनम् एतादृशं बहुमूल्यं रत्नम् अस्ति, परन्तु केवलं शंखस्य विनिमयरूपेण नष्टं भवति । ||१||
त्वं भगवतः नाम न जानासि।
मूर्ख - अन्ते पश्चात्तापं करिष्यसि, पश्चात्तापं च करिष्यसि! ||१||विराम||
त्वं क्षणिकं धनं भूमौ दफनसि, किन्तु क्षणिकं कथं प्रेम करोषि ।
ये गताः क्षणिकं धनं तृष्णां कृत्वा एतत् क्षणिकं धनं विना गृहं प्रत्यागताः । ||२||
यदि जनाः स्वप्रयत्नेन तत् सङ्गृह्णीयुः तर्हि सर्वेषां भाग्यं स्यात् ।