गोण्ड, पञ्चम मेहल : १.
अहं सन्तानां यज्ञः अस्मि।
सन्तैः सह सङ्गतः भगवतः स्तुतिं गौरवम्।
सन्तप्रसादेन सर्वाणि पापानि हरन्ति।
महता सौभाग्येन सन्तानाम् अभयारण्यम् । ||१||
भगवन्तं ध्यात्वा न विघ्नाः मार्गं न अवरुद्धं करिष्यन्ति।
गुरुप्रसादेन ईश्वरं ध्यायन्तु। ||१||विराम||
यदा परमेश्वरः दयालुः भवति तदा ।
सः मां पवित्रस्य पादस्य रजः करोति।
कामः क्रोधश्च तस्य शरीरं त्यजति,
तस्य च मनसि निवसति भगवान् मणिः। ||२||
फलप्रदं अनुमोदितं च एकस्य जीवनम्
यः परमेश्वरं भगवन्तं समीपस्थं जानाति।
यः प्रेम्णा ईश्वरभक्तिपूजां, तस्य स्तुतिकीर्तनं च प्रतिबद्धः,
असंख्यावतारनिद्राद् जागर्ति | ||३||
भगवतः पादकमलं तस्य विनयसेवकस्य आश्रयः।
विश्वेश्वरस्य स्तुतिं जपं करणं सच्चिदानन्दः ।
तव विनयशीलस्य दासस्य आशां पूर्णं कुरु ।
नानकः शान्तिं लभते विनयानां पादरजः | ||४||२०||२२||६||२८||
राग गोण्ड, अष्टपढ़ेया, पंचम मेहल, द्वितीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सिद्ध दिव्य गुरु को विनम्रता से प्रणाम करें।
फलप्रदं तस्य प्रतिबिम्बं फलप्रदं तस्य सेवा।
सः अन्तःज्ञः, हृदयानाम् अन्वेषकः, दैवस्य शिल्पकारः अस्ति।
चतुर्विंशतिघण्टाः सः नाम भगवतः नाम प्रेम्णा ओतप्रोतः तिष्ठति। ||१||
गुरुः विश्वेश्वरः, गुरुः जगतः प्रभुः।
सः स्वस्य दासानाम् त्राणकृपा अस्ति। ||१||विराम||
स नृपान् सम्राटान् आर्यान् च तर्पयति |
अहंकारिणः खलनायकान् नाशयति।
निन्दकानां मुखेषु रोगं स्थापयति।
सर्वे जनाः तस्य विजयस्य उत्सवं कुर्वन्ति। ||२||
परमानन्दः सन्तानां मनः पूरयति।
सन्ताः दिव्यं गुरुं भगवन्तं ध्यायन्ति।
तस्य सहचरानाम् मुखानि प्रदीप्तानि प्रज्वलितानि च भवन्ति।
निन्दकाः सर्वाणि विश्रामस्थानानि नष्टं कुर्वन्ति। ||३||
एकैकं निःश्वासेन भगवतः विनयशीलाः दासाः तं स्तुवन्ति।
परमेश्वरः गुरुश्च निश्चिन्तः |
सर्वाणि भयानि निर्मूलितानि भवन्ति, तस्य अभयारण्ये।
निन्दकान् सर्वान् भञ्जयन् भगवान् तान् भूमौ पातयति । ||४||
भगवतः विनयसेवकानां निन्दां मा कश्चित्।
यः तथा करोति, सः कृपणः भविष्यति।
चतुर्विंशतिघण्टाः दिने भगवतः विनयशीलः सेवकः तम् एव ध्यायति।
मृत्युदूतोऽपि न उपसृत्य गच्छति। ||५||
भगवतः विनयशीलस्य सेवकस्य प्रतिशोधः नास्ति। निन्दकः अहङ्कारी भवति।
भगवतः विनयशीलः सेवकः शुभकामना, निन्दकः तु अशुभं वसति।
गुरुस्य सिक्खः सच्चं गुरुं ध्यायति।
भगवतः विनयशीलाः सेवकाः उद्धारिताः भवन्ति, निन्दकः तु नरकं क्षिप्तः भवति। ||६||
शृणुत हे मम प्रियमित्राः सहचराः च ।
एतानि वचनानि भगवतः प्राङ्गणे सत्यानि भविष्यन्ति।
यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि।
अभिमानी, अहङ्कारी व्यक्तिः अवश्यमेव उद्धृतः भविष्यति। ||७||
असहृतानां त्वमेव सच्चे गुरवे ।
दयालुः भव, त्राहि तव विनयशीलं सेवकं।
कथयति नानकः, अहं गुरवे यज्ञः;
ध्याने तं स्मरन् मम गौरवं तारितम्। ||८||१||२९||