हे नानक, ते एव धनिनः, ये नामेन ओतप्रोताः; शेषः जगत् दरिद्रः अस्ति। ||२६||
भगवतः नाम भगवतः विनयशीलसेवकानां आश्रयः अस्ति। भगवन्नामं विना, नान्यथा विद्यते, न विश्रामस्थानम्।
गुरुशिक्षां अनुसृत्य नाम मनसि तिष्ठति, सहजतया च स्वयमेव भगवति लीनः भवति।
महाभाग्ययुक्ताः नाम ध्यायन्ति; रात्रौ दिवा च नामप्रेमम् आलिंगयन्ति।
सेवकः नानकः तेषां पादस्य रजः याचते; अहं तेषां सदा यज्ञः अस्मि। ||२७||
८४ लक्षं भूतजातयः कामया दहन्ति, दुःखेन रोदन्ति च ।
एषः सर्वः माया-भावना-प्रदर्शनं भवता सह तस्मिन् एव अन्तिमे क्षणे न गमिष्यति ।
भगवन्तं विना शान्तिः शान्तिः च न आगच्छति; कस्य समीपं गत्वा वयं शिकायतुं शक्नुमः?
महता सौभाग्येन सत्यगुरुं मिलति, ईश्वरचिन्तनं च अवगन्तुं आगच्छति।
कामाग्निः सर्वथा निष्प्रभः भृत्य नानक भगवन्तं हृदयान्तर्गतं निषेधयन्। ||२८||
एतावन्तः त्रुटयः करोमि, तेषां अन्तः सीमा वा नास्ति।
भगवन् दयालुः भूत्वा क्षमस्व मां; अहं पापी, महान् अपराधी।
यदि त्वं मम दोषानां लेखान् करोषि तर्हि मम क्षमायाः वारः अपि न आगमिष्यति स्म । क्षमस्व मां, आत्मनः संयोगं कुरु ।
गुरुः स्वप्रीत्या मां भगवता ईश्वरेण सह एकीकृतवान्; तेन मम सर्वाणि पापदोषाणि छिन्नानि।
सेवकः नानकः भगवतः नाम ध्यायमानानां विजयं हर, हरः इति उत्सवं करोति। ||२९||
ये भगवतः विरक्ताः विरक्ताः च पुनः तेन सह एकीकृताः भवन्ति, सत्यगुरुस्य भयेन प्रेम्णा च।
जन्ममरणचक्रं पलायन्ते, गुरमुखत्वेन च नाम भगवतः नाम ध्यायन्ति।
साधसंगतगुरुसङ्घं सम्मिलितं कृत्वा हीरारत्नानि प्राप्यन्ते।
हे नानक रत्नम् अमूल्यम्; गुरमुखाः तत् अन्वेषयन्ति, विन्दन्ति च। ||३०||
स्वेच्छा मनमुखाः नाम अपि न चिन्तयन्ति। शापितानि जीवनानि शापितानि गृहाणि च।
स भगवान् एतावताभक्षणं धारणं च ददाति - ते तं भगवन्तं गुणनिधिं मनसि न निक्षिपन्ति।
इदं मनः शब्दवचनेन न विद्धं भवति; कथं स्वसत्यगृहे निवासं कर्तुं आगमिष्यति?
स्वेच्छा मनमुखाः परित्यक्तवधू इव पुनर्जन्मचक्रे आगमनगमनेन नष्टाः।
गुरमुखाः भगवतः नामेन नामेन अलङ्कृताः, उच्छ्रिताः च भवन्ति; तेषां ललाटेषु दैवरत्नं उत्कीर्णं भवति।
भगवतः नाम हर् हर इति हृदयान्तरे निक्षिपन्ति; भगवान् तेषां हृदयपद्मं प्रकाशयति।
अहं सदा यज्ञः अस्मि ये तेषां सच्चिदानन्दगुरुं सेवन्ते।
नानक, नाम ज्योतिना विदीप्ताभ्यन्तरभूतानां मुखानि दीप्तानि उज्ज्वलानि च। ||३१||
शाबादवचने ये म्रियन्ते ते त्राता भवन्ति। शाबादं विना कोऽपि मुक्तः न भवति।
धर्मवस्त्रं धारयन्ति, सर्वविधं च कुर्वन्ति, परन्तु ते नष्टाः भवन्ति; द्वैतप्रेमेण तेषां जगत् नाशं भवति।
नानक सत्यगुरुं विना नाम शतशः स्पृह्यपि न लभ्यते। ||३२||
भगवतः नाम सर्वथा महत्, उच्चैः, उच्चैः, उच्चैः उच्चैः।
न कश्चित् तत् आरोहयितुं शक्नोति, यद्यपि तत् स्पृह्यते, शतशः ।
आत्म-अनुशासनस्य विषये वदन् कोऽपि शुद्धः न भवति; सर्वे धार्मिकवस्त्रधारिणः परिभ्रमन्ति।
सुकृतकर्मणा धन्याः गच्छन्ति गुरोः सीढिं आरोहन्ति।
भगवान् आगत्य तस्य अन्तः वसति यः गुरुशब्दस्य वचनं चिन्तयति।