श्री गुरु ग्रन्थ साहिबः

पुटः - 1416


ਨਾਨਕ ਨਾਮ ਰਤੇ ਸੇ ਧਨਵੰਤ ਹੈਨਿ ਨਿਰਧਨੁ ਹੋਰੁ ਸੰਸਾਰੁ ॥੨੬॥
नानक नाम रते से धनवंत हैनि निरधनु होरु संसारु ॥२६॥

हे नानक, ते एव धनिनः, ये नामेन ओतप्रोताः; शेषः जगत् दरिद्रः अस्ति। ||२६||

ਜਨ ਕੀ ਟੇਕ ਹਰਿ ਨਾਮੁ ਹਰਿ ਬਿਨੁ ਨਾਵੈ ਠਵਰ ਨ ਠਾਉ ॥
जन की टेक हरि नामु हरि बिनु नावै ठवर न ठाउ ॥

भगवतः नाम भगवतः विनयशीलसेवकानां आश्रयः अस्ति। भगवन्नामं विना, नान्यथा विद्यते, न विश्रामस्थानम्।

ਗੁਰਮਤੀ ਨਾਉ ਮਨਿ ਵਸੈ ਸਹਜੇ ਸਹਜਿ ਸਮਾਉ ॥
गुरमती नाउ मनि वसै सहजे सहजि समाउ ॥

गुरुशिक्षां अनुसृत्य नाम मनसि तिष्ठति, सहजतया च स्वयमेव भगवति लीनः भवति।

ਵਡਭਾਗੀ ਨਾਮੁ ਧਿਆਇਆ ਅਹਿਨਿਸਿ ਲਾਗਾ ਭਾਉ ॥
वडभागी नामु धिआइआ अहिनिसि लागा भाउ ॥

महाभाग्ययुक्ताः नाम ध्यायन्ति; रात्रौ दिवा च नामप्रेमम् आलिंगयन्ति।

ਜਨ ਨਾਨਕੁ ਮੰਗੈ ਧੂੜਿ ਤਿਨ ਹਉ ਸਦ ਕੁਰਬਾਣੈ ਜਾਉ ॥੨੭॥
जन नानकु मंगै धूड़ि तिन हउ सद कुरबाणै जाउ ॥२७॥

सेवकः नानकः तेषां पादस्य रजः याचते; अहं तेषां सदा यज्ञः अस्मि। ||२७||

ਲਖ ਚਉਰਾਸੀਹ ਮੇਦਨੀ ਤਿਸਨਾ ਜਲਤੀ ਕਰੇ ਪੁਕਾਰ ॥
लख चउरासीह मेदनी तिसना जलती करे पुकार ॥

८४ लक्षं भूतजातयः कामया दहन्ति, दुःखेन रोदन्ति च ।

ਇਹੁ ਮੋਹੁ ਮਾਇਆ ਸਭੁ ਪਸਰਿਆ ਨਾਲਿ ਚਲੈ ਨ ਅੰਤੀ ਵਾਰ ॥
इहु मोहु माइआ सभु पसरिआ नालि चलै न अंती वार ॥

एषः सर्वः माया-भावना-प्रदर्शनं भवता सह तस्मिन् एव अन्तिमे क्षणे न गमिष्यति ।

ਬਿਨੁ ਹਰਿ ਸਾਂਤਿ ਨ ਆਵਈ ਕਿਸੁ ਆਗੈ ਕਰੀ ਪੁਕਾਰ ॥
बिनु हरि सांति न आवई किसु आगै करी पुकार ॥

भगवन्तं विना शान्तिः शान्तिः च न आगच्छति; कस्य समीपं गत्वा वयं शिकायतुं शक्नुमः?

ਵਡਭਾਗੀ ਸਤਿਗੁਰੁ ਪਾਇਆ ਬੂਝਿਆ ਬ੍ਰਹਮੁ ਬਿਚਾਰੁ ॥
वडभागी सतिगुरु पाइआ बूझिआ ब्रहमु बिचारु ॥

महता सौभाग्येन सत्यगुरुं मिलति, ईश्वरचिन्तनं च अवगन्तुं आगच्छति।

ਤਿਸਨਾ ਅਗਨਿ ਸਭ ਬੁਝਿ ਗਈ ਜਨ ਨਾਨਕ ਹਰਿ ਉਰਿ ਧਾਰਿ ॥੨੮॥
तिसना अगनि सभ बुझि गई जन नानक हरि उरि धारि ॥२८॥

कामाग्निः सर्वथा निष्प्रभः भृत्य नानक भगवन्तं हृदयान्तर्गतं निषेधयन्। ||२८||

ਅਸੀ ਖਤੇ ਬਹੁਤੁ ਕਮਾਵਦੇ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
असी खते बहुतु कमावदे अंतु न पारावारु ॥

एतावन्तः त्रुटयः करोमि, तेषां अन्तः सीमा वा नास्ति।

ਹਰਿ ਕਿਰਪਾ ਕਰਿ ਕੈ ਬਖਸਿ ਲੈਹੁ ਹਉ ਪਾਪੀ ਵਡ ਗੁਨਹਗਾਰੁ ॥
हरि किरपा करि कै बखसि लैहु हउ पापी वड गुनहगारु ॥

भगवन् दयालुः भूत्वा क्षमस्व मां; अहं पापी, महान् अपराधी।

ਹਰਿ ਜੀਉ ਲੇਖੈ ਵਾਰ ਨ ਆਵਈ ਤੂੰ ਬਖਸਿ ਮਿਲਾਵਣਹਾਰੁ ॥
हरि जीउ लेखै वार न आवई तूं बखसि मिलावणहारु ॥

यदि त्वं मम दोषानां लेखान् करोषि तर्हि मम क्षमायाः वारः अपि न आगमिष्यति स्म । क्षमस्व मां, आत्मनः संयोगं कुरु ।

ਗੁਰ ਤੁਠੈ ਹਰਿ ਪ੍ਰਭੁ ਮੇਲਿਆ ਸਭ ਕਿਲਵਿਖ ਕਟਿ ਵਿਕਾਰ ॥
गुर तुठै हरि प्रभु मेलिआ सभ किलविख कटि विकार ॥

गुरुः स्वप्रीत्या मां भगवता ईश्वरेण सह एकीकृतवान्; तेन मम सर्वाणि पापदोषाणि छिन्नानि।

ਜਿਨਾ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ਜਨ ਨਾਨਕ ਤਿਨੑ ਜੈਕਾਰੁ ॥੨੯॥
जिना हरि हरि नामु धिआइआ जन नानक तिन जैकारु ॥२९॥

सेवकः नानकः भगवतः नाम ध्यायमानानां विजयं हर, हरः इति उत्सवं करोति। ||२९||

ਵਿਛੁੜਿ ਵਿਛੁੜਿ ਜੋ ਮਿਲੇ ਸਤਿਗੁਰ ਕੇ ਭੈ ਭਾਇ ॥
विछुड़ि विछुड़ि जो मिले सतिगुर के भै भाइ ॥

ये भगवतः विरक्ताः विरक्ताः च पुनः तेन सह एकीकृताः भवन्ति, सत्यगुरुस्य भयेन प्रेम्णा च।

ਜਨਮ ਮਰਣ ਨਿਹਚਲੁ ਭਏ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇ ॥
जनम मरण निहचलु भए गुरमुखि नामु धिआइ ॥

जन्ममरणचक्रं पलायन्ते, गुरमुखत्वेन च नाम भगवतः नाम ध्यायन्ति।

ਗੁਰ ਸਾਧੂ ਸੰਗਤਿ ਮਿਲੈ ਹੀਰੇ ਰਤਨ ਲਭੰਨਿੑ ॥
गुर साधू संगति मिलै हीरे रतन लभंनि ॥

साधसंगतगुरुसङ्घं सम्मिलितं कृत्वा हीरारत्नानि प्राप्यन्ते।

ਨਾਨਕ ਲਾਲੁ ਅਮੋਲਕਾ ਗੁਰਮੁਖਿ ਖੋਜਿ ਲਹੰਨਿੑ ॥੩੦॥
नानक लालु अमोलका गुरमुखि खोजि लहंनि ॥३०॥

हे नानक रत्नम् अमूल्यम्; गुरमुखाः तत् अन्वेषयन्ति, विन्दन्ति च। ||३०||

ਮਨਮੁਖ ਨਾਮੁ ਨ ਚੇਤਿਓ ਧਿਗੁ ਜੀਵਣੁ ਧਿਗੁ ਵਾਸੁ ॥
मनमुख नामु न चेतिओ धिगु जीवणु धिगु वासु ॥

स्वेच्छा मनमुखाः नाम अपि न चिन्तयन्ति। शापितानि जीवनानि शापितानि गृहाणि च।

ਜਿਸ ਦਾ ਦਿਤਾ ਖਾਣਾ ਪੈਨਣਾ ਸੋ ਮਨਿ ਨ ਵਸਿਓ ਗੁਣਤਾਸੁ ॥
जिस दा दिता खाणा पैनणा सो मनि न वसिओ गुणतासु ॥

स भगवान् एतावताभक्षणं धारणं च ददाति - ते तं भगवन्तं गुणनिधिं मनसि न निक्षिपन्ति।

ਇਹੁ ਮਨੁ ਸਬਦਿ ਨ ਭੇਦਿਓ ਕਿਉ ਹੋਵੈ ਘਰ ਵਾਸੁ ॥
इहु मनु सबदि न भेदिओ किउ होवै घर वासु ॥

इदं मनः शब्दवचनेन न विद्धं भवति; कथं स्वसत्यगृहे निवासं कर्तुं आगमिष्यति?

ਮਨਮੁਖੀਆ ਦੋਹਾਗਣੀ ਆਵਣ ਜਾਣਿ ਮੁਈਆਸੁ ॥
मनमुखीआ दोहागणी आवण जाणि मुईआसु ॥

स्वेच्छा मनमुखाः परित्यक्तवधू इव पुनर्जन्मचक्रे आगमनगमनेन नष्टाः।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਸੁਹਾਗੁ ਹੈ ਮਸਤਕਿ ਮਣੀ ਲਿਖਿਆਸੁ ॥
गुरमुखि नामु सुहागु है मसतकि मणी लिखिआसु ॥

गुरमुखाः भगवतः नामेन नामेन अलङ्कृताः, उच्छ्रिताः च भवन्ति; तेषां ललाटेषु दैवरत्नं उत्कीर्णं भवति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਉਰਿ ਧਾਰਿਆ ਹਰਿ ਹਿਰਦੈ ਕਮਲ ਪ੍ਰਗਾਸੁ ॥
हरि हरि नामु उरि धारिआ हरि हिरदै कमल प्रगासु ॥

भगवतः नाम हर् हर इति हृदयान्तरे निक्षिपन्ति; भगवान् तेषां हृदयपद्मं प्रकाशयति।

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਹਉ ਸਦ ਬਲਿਹਾਰੀ ਤਾਸੁ ॥
सतिगुरु सेवनि आपणा हउ सद बलिहारी तासु ॥

अहं सदा यज्ञः अस्मि ये तेषां सच्चिदानन्दगुरुं सेवन्ते।

ਨਾਨਕ ਤਿਨ ਮੁਖ ਉਜਲੇ ਜਿਨ ਅੰਤਰਿ ਨਾਮੁ ਪ੍ਰਗਾਸੁ ॥੩੧॥
नानक तिन मुख उजले जिन अंतरि नामु प्रगासु ॥३१॥

नानक, नाम ज्योतिना विदीप्ताभ्यन्तरभूतानां मुखानि दीप्तानि उज्ज्वलानि च। ||३१||

ਸਬਦਿ ਮਰੈ ਸੋਈ ਜਨੁ ਸਿਝੈ ਬਿਨੁ ਸਬਦੈ ਮੁਕਤਿ ਨ ਹੋਈ ॥
सबदि मरै सोई जनु सिझै बिनु सबदै मुकति न होई ॥

शाबादवचने ये म्रियन्ते ते त्राता भवन्ति। शाबादं विना कोऽपि मुक्तः न भवति।

ਭੇਖ ਕਰਹਿ ਬਹੁ ਕਰਮ ਵਿਗੁਤੇ ਭਾਇ ਦੂਜੈ ਪਰਜ ਵਿਗੋਈ ॥
भेख करहि बहु करम विगुते भाइ दूजै परज विगोई ॥

धर्मवस्त्रं धारयन्ति, सर्वविधं च कुर्वन्ति, परन्तु ते नष्टाः भवन्ति; द्वैतप्रेमेण तेषां जगत् नाशं भवति।

ਨਾਨਕ ਬਿਨੁ ਸਤਿਗੁਰ ਨਾਉ ਨ ਪਾਈਐ ਜੇ ਸਉ ਲੋਚੈ ਕੋਈ ॥੩੨॥
नानक बिनु सतिगुर नाउ न पाईऐ जे सउ लोचै कोई ॥३२॥

नानक सत्यगुरुं विना नाम शतशः स्पृह्यपि न लभ्यते। ||३२||

ਹਰਿ ਕਾ ਨਾਉ ਅਤਿ ਵਡ ਊਚਾ ਊਚੀ ਹੂ ਊਚਾ ਹੋਈ ॥
हरि का नाउ अति वड ऊचा ऊची हू ऊचा होई ॥

भगवतः नाम सर्वथा महत्, उच्चैः, उच्चैः, उच्चैः उच्चैः।

ਅਪੜਿ ਕੋਇ ਨ ਸਕਈ ਜੇ ਸਉ ਲੋਚੈ ਕੋਈ ॥
अपड़ि कोइ न सकई जे सउ लोचै कोई ॥

न कश्चित् तत् आरोहयितुं शक्नोति, यद्यपि तत् स्पृह्यते, शतशः ।

ਮੁਖਿ ਸੰਜਮ ਹਛਾ ਨ ਹੋਵਈ ਕਰਿ ਭੇਖ ਭਵੈ ਸਭ ਕੋਈ ॥
मुखि संजम हछा न होवई करि भेख भवै सभ कोई ॥

आत्म-अनुशासनस्य विषये वदन् कोऽपि शुद्धः न भवति; सर्वे धार्मिकवस्त्रधारिणः परिभ्रमन्ति।

ਗੁਰ ਕੀ ਪਉੜੀ ਜਾਇ ਚੜੈ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਈ ॥
गुर की पउड़ी जाइ चड़ै करमि परापति होई ॥

सुकृतकर्मणा धन्याः गच्छन्ति गुरोः सीढिं आरोहन्ति।

ਅੰਤਰਿ ਆਇ ਵਸੈ ਗੁਰਸਬਦੁ ਵੀਚਾਰੈ ਕੋਇ ॥
अंतरि आइ वसै गुरसबदु वीचारै कोइ ॥

भगवान् आगत्य तस्य अन्तः वसति यः गुरुशब्दस्य वचनं चिन्तयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430